________________
किमिणा ]
किमिणा - कृमिवन्तः । प्रश्न० ६० । किमिय - कृमिक: जन्तुविशेषः । आव ० ११७ । किमियड संठितो- आवलिका बाह्यस्याष्टमं संस्थानम् । जीवा० १०४ ।
किमिरागकंबले - कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः । प्रज्ञा० ३६१ ।
किमिरागो - कृमिरागः । जं० प्र० ३४ । किमिरासि - वनस्पतिविशेषः । भग० ८०४ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।
कि मुलग - वनस्पतिविशेषः । भग० ८०२ । कियाsयाए - कर्णेन । व्य० प्र० ६ आ । वि. र - किल - परोक्षा सपादसूचकः । उत्त० ३४३, । अपारमार्दिकत्वख्यापकः । उत्त० ३४३ । परोक्षासवादसूचकः सम्भावने । उत्त० ७१२ । परोक्षाप्तवादसूचकः । उत्त० ६२० । संशये । आव० २४० । परोक्षाप्तागमवादसंसूचकः । आव० १३० । किल - लक्षणमेवास्येदमभिधीयते न पुनस्तं कोऽपि छेत्तुं भेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः । भग० २७६ ।
किराई - किल । आव ०६१ ।
किराडयं - किराटकं द्रव्यम् । आव० ८२२ । किरिकिरिया - तेषामेव वंशादिकम्बिकातोद्यम् । आचा० ४१२ ।
किरिमालए- किरिमालकः । दश० ५१ । किरिय- क्रिया- सम्यगवादः । आव० ७६२ । चिकित्सा | आव० ५६६ । कायिक्यादिक्रियाभिधानार्थः । अष्टमशते चतुर्थोद्देशकः । भग० ३२८ । किरियद्वाणं - क्रियास्थानम् । आव० ६५८ । किरियठाणं-क्रियास्थानं सुत्रकृताङ्गस्याष्टादशमध्ययनम् । उत्त० ६१६ ।
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
किरियवादी - क्रियावादी जीवादिपदार्थ सद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो यस्य सोऽस्तीति । सूत्र० २०२ । क्रियां - जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं यस्य सः । सूत्र० २०८ । किरियविसालं - क्रियाः - कायिकयादिकाः विशाला:- विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालम् । सम० २६ ।
Jain Education International 2010_05
[ किरियारुई
I
किरिया - अनुष्ठानम् । ठाणा० ५०३ । क्रिया सम्यक्संयमानुष्ठानम् । प्रज्ञा० ५६ । कर्मबन्धः । बृ० द्वि० ७१ आ । क्रियन्ते मिथ्यात्वादिक्रोडीकृर्जन्तुभिरिति क्रियाः । कर्मबन्धनिबन्धन भूताचेष्टाः । उत्त० ६१३ । अस्ति परलो कोsस्त्यात्मास्ति च सकल क्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका क्रिया । भग ६२५ । आस्तिकता । ठाणा० ४०८ | योगः, व्यापारः, कर्म । विशे० २०६ । कायादिका आस्तिक्यमात्रं वा । सम० ५ । कायिक्यादिः संयमक्रिया च । नंदी० २४१ । देशान्तरप्राप्तिलक्षणा । विशे० ८३६ । अनुष्ठानम् । ठाणा० ५०४ । क्रिया चारित्रम् । व्य० द्वि० ४५७ आ । वैद्योपदेशाद् औषधपानम् । नि० चू० प्र० १०१ अ । क्रिपा - अस्तिवादरूपा । दश० २४२ । चेष्टा परिस्पन्दनलक्षणा । आव० ५२५ । सदनुष्ठानम् । सूत्र० ३६१ । अस्ति परलोक इत्यादिप्ररूपणात्मिका । उत्त० १७ । करणं क्रिया, कर्मबन्धनिबन्धना चेष्टा । आव ० ६४२ । भग० १२१ । प्राणातिपातादिका । जीव० १२८ । एतन्नामा भगवतीसूत्रस्य तृतीयशतकस्य तृतीयोद्देशकः । भग० १८६ । क्रिया - करणं तज्जन्यत्वात् कर्मापि क्रिया । क्रियत इति क्रिया कर्म एव । भग० १८२ । करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा । प्रज्ञा० ४३५ । प्रज्ञापनाया द्वाविंशतितमं पदम् । प्रज्ञा० ६ । क्रिया । आव० ११६ । अत्थिवादो । दश चू० १३ । किरियाठाणा- क्रियास्थानानि करणं क्रिया-कर्मबन्धनिवन्धनचेष्टा तस्याः स्थानानि - भेदा:- पर्यायाः क्रियास्थानानि । सम० २५ । सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् । सम० ४२ । सूत्रकृताङ्गस्य द्वितीयsatara द्वितीयमध्ययनम् । ठाणा० ३८७ । किरियातीता - किरियाए कोरमाणीएवि जा ण पण्णपति सा । नि० चू० प्र० २११ अ । किरियारुइ - क्रिया सम्यक् संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः । प्रज्ञा० ५६ ।
किरिया रुई - क्रियारुचिः - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति सः । ठाणा० ५०४ । क्रिया- अनुष्ठानं तस्मिन् रुचिर्यस्य सः । उत्त० ५६३ ।
( २६५ )
For Private & Personal Use Only
www.jainelibrary.org