________________
किरियावरण ]
fafरयावरण - क्रियामात्रस्यैव-प्राणातिपातादेर्जीवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात् क्रिवाचरणंकर्म्म यस्य स क्रियावरणः । ठाणा० ३८३ । किरियावाई - क्रिया कर्तारं विना न संम्भवति सा चात्मसमवायिनीति वदन्ति तच्छीलाच ते क्रियावादिनः । क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । क्रियाप्रधानम् । भग० ६४४ । क्रियावादी - क्रियैव- चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शील यस्य सः । सूत्र० ३७ । तत्र न कर्त्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिन: । आव ० ८१६ । तत्र न कर्त्तारं विना क्रिया सम्भवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाच ते क्रियावादिनः । सम० ११० । नियतशुक्लपाक्षिकाः । दशाश्रु० । सकलमतसमवसरणे कथञ्चिदात्माद्यस्तित्वादि क्रियावादिनः सम्यग्दृशः । भग० ९४४ । किरियाarat - आत्मसमवायिनीं वदन्ति तच्छीलाच ये ते क्रियावादी । नंदी० २१३ । क्रियां वदतीति क्रियावादी वेज्जेत्यर्थः । नि० चू० तृ० ६६ आ । क्रियां जीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिनः आस्तिकाः । ठाणा० २६८ । यतः कर्मयोगनिमित्तं बध्यते, योगश्च व्यापारः स च क्रियारूप:, अतः कर्मणः कार्यभूतस्य वदनातत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति । आचा० २२ ।
किरिया विसालपुवं त्रयोदशपूर्वम् | ठाणा० १६६ किरिया वहाणं - क्रियाविधानं - सिद्धक्रियाविधिः । प्रश्न०
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
[ किविणवणीमते
किलामणया - ग्लानिनयनम् । भग० १८४ । किलामिओ-क्लामितः समुद्घातं नीतः, ग्लानिमापादितः ।
प्र० ५३० ।
किलकिलायमानः - किलकिलाशब्दं कुर्वाणः । नंदी० १५८ । किलाम - क्लमः शरीरायासः । भग० २६५ । देहग्लानिरूपः । आव० ५४७ । ग्लानि । ठाणा० १३ ।
Jain Education International 2010_05
आव० ५७४ ।
किलामेंति - क्लमयन्ति -- मूर्च्छापन्नान् कुर्वन्ति । प्रज्ञा०५९२ । किलामेइ - मारणान्तिकादिसमुद्घातं नयति । भग०२३० । किलामेह -क्लमयथ-- मारणान्तिकसमुद्घातं गमयथ । भग०
११७ ।
किरियाहि क्रिया- सावद्याऽनवद्ययोगनिवृत्तिप्रवृत्तिरूपा । किवणकलुणो- कृपणानां मध्ये करुणः कृपणकरुणः । विशे० ६ ।
अत्यन्तकरुणः । प्रश्न० ५६ ।
किलंत - क्लान्तः - ग्लानिमुपगतः । जीवा० १२२ । ग्लानि किवणकुलाणि - कृपणकुलानि तर्कणवृत्तीनि ।
३८१ ।
किलिंच - शलाका । भक्त० । किलिञ्चं क्षुद्रकाष्ठरूपः । दश० १५२ । किलिजेणकिलिकिश्च तं रोषभयाभिलाषादिभावानां युगपद्वा । सम० ६४ ।
। राज० १४१ ।
किलकिलाइतं - किलकिलायितम् । आव० ३४८ । किलिकिलितो - किलकिलायमानः । आव० ४२२ । किलि टुं - क्लिष्टं - बाधितम् । उत्त० १२२ । किलिन्न- क्लिन्नं निचितम् । उत्त० १२२ । किलीबे-क्लोबे - नपुंसकः । आचा० ३३१ । किलेसो-क्लेश:- रोगः । पिण्ड० ७० । क्लेशः - शारीरी । सूर्य० २६७ ।
किल्बिषिका - अन्तःस्थस्थानायाः । तस्व ० ४, ४ । किवण - कृपणा :- रङ्कादयो दुःस्थाः । ठाणा० ३४२ । दरिद्राः आचा० ३२५ । अपरित्यागशीलः, अहवा दारिद्दोवहतो जायगो कृपणः । नि० चू० द्वि०६८ आ । कृपणः- रङ्कः । भग० १०१ । दीनो वराककः, इन्द्रियैः पराजितः । सूत्र० ७२ । रङ्काः- रङ्कादयो दुःस्थाः । ठाणा० ३४१ । प्रश्न० २५ ।
भूतः । ज्ञाता० २८ ।
४२० ।
किलकिला इयर - किलकिलायितरवः सानन्दशब्दः । जं० किविणं- कृमिवत् । प्रश्न० १६२ | कृपणः - पिण्डोलकः ।
दश० १८४ ।
किविणवणीमते - कृपणाः- रङ्कादयो दुस्थाः परेषामात्मदुस्थत्वदर्शनेनानुकूल भाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीतो तां पिबति - आस्वादयति पातीति वेति वनीपः स एव ( २९६ )
ठाणा०
For Private & Personal Use Only
www.jainelibrary.org