________________
कित्तणं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित.
[ किमिण
कित्तणं-कीर्त्यते-संशब्दयते येन कारयिता तत् कीर्तनं देव- । १३६ । दानकृता एकदिग्गामिनी वा प्रसिद्धिः । औप० कुलादि । प्रश्न० ६५ ।
१०८ । एकदिग्गामिनी प्रसिद्धिः । बृ० तृ० ३६ आ। कित्तणयं-कीर्तनं शब्दनम् । आव० १८१ ।
कित्तोजीवियं-कीत्तिजीवितम् । आव० ४८० । कित्तणा-कीर्तना संशब्दना । आव० ४६२ । कित्तीपुरिसा-कीर्तिप्रधानाः पुरुषाः कीत्तिपुरुषाः । ठाणा० कित्ति-कीतिकूट-केसरिहदसूरीकूटम् । जं० प्र० ३७७।। ४४८ । कीति: एकदिगव्यापी । भग० ६७३ । दश० २५७ । कित्तीपुरिसो-कीर्तिपुरुष: वासुदेवः । आव० १५६ । एकदिग्गामिनी प्रख्यातिनिफलभूता वा। भग० ६४३। कित्तेइ-कीर्तयति-तत्समाप्तौ इदमिदं चेहादिमध्यावसानेषु जातितपोबाहुश्रुत्यादिजनिता श्लाघा । दानसाध्या । सूत्र० । कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् । उपा० १५ । १८२। दानपुण्यफला । आव०४६६ । प्रसिद्धिः । प्रश्न किन्न-कीर्णः क्षिप्तः । ठाणा० ४६४ । ३६ । केसरिहदे देवताविशेषः । ठाणा० ७३ । सर्व- किन्नग्गन्थे-कीर्ण:-क्षिप्तः ग्रन्थो-धनधान्यादिस्तत्प्रतिबन्धो दिग्व्यापी साधुवाद: । ठाणा०. ५०३ । एकदिग्गामिनी वा येन स किर्णग्रन्थः । ठाणा० ४६४ । प्रसिद्धिः । भग० ५४१। एकदिग्गामिनी प्रसिद्धिः सर्व- उगसंठिओ-आवलिकाबाह्यस्य नवमं संस्थानम् । दिग्गामिनी सैव । ठाणा० १३७ । दानपूण्यफला कित्तिः । जीवा० १०४ ।। ठाणा० १३७ । गुणोत्कीर्तनरूपा प्रशंसा, एकदेशगामिनी किब्बिस-किल्बिषस्य पापस्य हेतुत्वान्, द्वितीयाधर्मद्वारस्था. पुण्यकृता वा कीत्तिः । प्रज्ञा० ४७५ ।
टादशं नाम । प्रश्न० २६ । पापाः। बृ० प्र० २१२ आ । कित्ति(त्ती)-चतुर्थवर्गे चतुर्थमध्ययनम् । निरय० ३७ । किब्बिसभावणा-किल्बिषभावना । उत्त० ७०७ । प्रख्यातिः । ज्ञाता० २२० ।
किब्बिसिआ-किल्बिषिका:-परविदूषकत्वेन पापव्यवहारिकित्तिकर-दानपुण्यफला कीत्तिस्तल्करणशील: कीत्तिकरः । णो भाण्डादयः । जं० प्र० २६७ । पातकफलवन्तो आव० ४६६ ।
निःस्वान्धपङ्गवादयः । ज्ञाता० ५६ । किल्बिषं-पापं कित्तिताइं-कीर्तितानि-संशब्दितानि नामतः । ठाणा उदये विद्यते येषां ते किल्बिषिकाः पापाः । ठाणा० १६२ । २६७ ।
किमंग पुण-किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् कित्तिम-कृत्रिमः-योगेन निष्पन्नः । ओघ० १६८ । कृत्रिमः-1 अङ्गेत्यामन्त्रणे यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः ।
क्रमेण शिल्पिकर्षकादिप्रयोगनिष्पन्नः । जं० प्र० ६६ । निरय० ७ । कित्तिमई-कित्तिमती, कोत्तिसेनसुता ब्रह्मदत्तराज्ञी च । किमाइया-किमादिका-उपादानकारणव्यतिरेकेण किमादिः उत्त० ३७६ । अलोभोदाहरणे श्रावस्त्यामजितसेनाचार्य-- मौलं कारणं यस्याः सा । प्रज्ञा० २५६ । स्य महत्तरिका । आव० ७०१ ।
किमाई-किमादि:-मौलं कारणम् । प्रज्ञा० २५६ । कित्तिय-कीत्तितं-जनेन समुत्कीर्तितं कीत्तिदं वा । औप० किमाहार-चतुर्दशशते षष्ठोद्देशः । भग० ६३० ।
५। कीर्तितः स्वनामभिः प्रोक्तः । आव० ५०७ । किमिकुट्ट-कृमिसंकुलं कोष्टमुदरं कृमिकोष्ठः । व्य० द्वि० कित्तिया-कीत्तिता प्रदर्शिता । आचा० ४२। कृत्तिका- ३५० अ । कृमिकुष्ठ:-रोगविशेषः । आव० ११६ । अग्निभूतेर्जन्मनक्षत्रम् । आव० २५५ ।
किमिच्छए-क: किमिच्छतीत्येवं यो दीयते स किमिच्छकः । कित्तिसेणो-कीत्तिसेनः-ब्रह्मदत्तपत्न्याः कीतिमत्याः पिता।। दश० ११७ । उत्त० ३७६ ।
किमिच्छयं-यो यदिच्छति तस्य तदानं समयत एव किमिकित्ती-कीत्तिः एकदिग्गामिनी । प्रश्र० ८६ । कीत्तिःच्छकम् । आव० १३६ । ख्यातिहेतुत्वात् । अहिंसायाः पञ्चमं नाम । प्रश्न० ६६ किमिण-कृपणः । ठाणा० ३४२ । कृमयः-अशुच्यादिसम्भदानपुण्यफल भूता, एकदिग्गामिनी वा प्रसिद्धिः । प्रश्न० वाः । उत्त० ६६५। कतिपयकृमिवत् । ज्ञाता० १७७ ।
( २६४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org