________________
किडिम(म) ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
. [ कित्तइस्सामि
देशभाविकुष्ठभेदः । बृ० द्वि० २२२ अ। रोगविशेषः ।। २३१ अ । नि० चू० प्र० १८८ आ ।
किण्णं-कानि-किंविधानि । भग० १०६ । किडिम(भ)-किडिम:-क्षुद्रकुष्ठविशेषः । भग० ३०८। । किण्णरछाया-किन्नरछाया-छायागतिभेदः । प्रज्ञा० ३२७ । किडिया
।नि० चू० प्र० १२२ अ। किण्णा लद्धा-केन हेतूना लब्धा-भवान्तरे उपाजिता । किडुति-अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति । भग०
ज्ञाता० २५० ।
किपणे-केन हेतुना । भग० १६३ । किड्डा-पाशककपर्दकैः क्रीडन्ति । ओघ० ५६ । क्रीडा
किण्ह-वल्लीविशेषः । प्रज्ञा० ३२। कृष्णवर्ण:-अञ्जनवत् प्रधाना दशा क्रीडा, दशदशायां द्वितीयादशा । ठाणा०
स्वरूपेण । ज्ञाता० ७८ । साधारणबादरवनस्पतिकाय५१६ । क्रीडा-जन्तो द्वितीया दशा। दश० ८ । द्वितीया- |
विशेषः । प्रज्ञा० ३४ । दशा । नि० चू० द्वि० २८ आ ।
किण्हकेसरे-कृष्णकेशरः--कृष्णबकुल: । प्रज्ञा० ३६२ । जं० किड्डावियाए-क्रीडापिका, क्रीडनधात्री। ज्ञाता० २१६ ।
प्र० ३२ । किढ-वृद्धः । बृ० द्वि० २५६ आ ।
किण्हगुलिया-उदायनदासी । नि० वू० प्र० ३४६ आ। कि.ढग-किटक:-वृद्धः । व्य० द्वि० २३४ अ ।
किण्हचामरज्झय-कृष्णचामरध्वजा कृष्णचामरयुक्ता कि ढिण-वंशमयस्तापसभाजनविशेषः । निरय० २६ । । ध्वजा । जीवा० १६६ । कि ढिन-वंशमयस्तापससम्बन्धीभाजनविशेषः । भग०३२२, किण्हपविखए-कृष्णपाक्षिका-शुक्लानां आस्तिकत्वेन विशु५२० ।
द्धानां पक्षो-वर्गः शुक्लपक्षस्तत्रभवाः शुक्लपाक्षिकाः तद्विकिढिणसंकाइयं-किढिणं - वंशमयस्तापसभाजनविशेषः,
परीतास्तु कृष्णपाक्षिकाः । ठाणा० ६१ । सांकायिकं-भारोद्वहनयन्त्रं किढिणसांकायिकम् । निरय०
किण्हपत्ता-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । चतु२६ ।
रिन्द्रियविशेषः । प्रज्ञा० ४२ । किढिणसंकाइयगं-किढिणं-वंशमयस्तापसभाजनविशेषस्त
| किण्हसिरी-षष्ठं चक्रवत्तिनः स्त्रीरत्नम् । सम० १५२ । तश्च तयोः साड्रायिक भारोद्वहनयन्त्रं किढिणसाक्षा- किण्हा-नदीविशेषः । ठाणा० ४७७ । कृष्णा-ईशानदेवेयिकम् । भग० ५१६ ।
न्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३६५ । किढिणपडिरुवगं-कठिनप्रतिरूपकं-कढिनं वंशमयस्ता
किण्होमासे-कृष्णप्रभः कृष्ण एव वाडवभासत इति कृष्णावपससम्बन्धीभाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु ।
भासः । ज्ञाता० ४ । कृष्णवर्ण एवावभासते-दृष्ट्णां प्रतिभग० ३२२ ।
भातीति कृष्णावभासः । ज्ञाता० ७२ ।। किदिदासी-काष्ठिकीदासी । आव० २३७ ।
कितिकम-वंदणं । नि० चू० प्र०२३८ अ । वेयावच्च । किढ़िया। नि० चू० प्र०१३६ आ।
नि० चू० प्र० ८० आ। कृतिकर्म । आव० ७६३ । स्थविरा माता । बृ० तृ० ११४ अ।
विस्सामणं-नि० चू० प्र० २१३ अ । कृतिकर्म-द्वादशाकिढी-थेरी । बृ०प्र०१६८ आ। स्थविरा स्त्री। बृ० तृ० ।
वर्त्तवन्दनम् । ओघ० १३९ । कृतिकर्म-वंदनकं, विश्राम१११ अ । काष्ठिकी। आव० २३७ ।
णादिकं वा । व्य० द्वि०७२ अ। कृतकर्म-विधामणा । किणा-किञ्चिन्मात्रा । पिण्ड० १७३ ।।
व्य० द्वि० १८३ अ। किणिऊणं-क्रीत्वा । आव० १६८ ।
कितिकम्माति-कृतिकर्माणि-विश्रामणा । व्य० द्वि० किणित्ता-जातिजुंगितविसेसो । नि० चू० द्वि० ४३ आ। १७४ अ । किणिया-किणिका-ये वादित्राणि परिणह्यन्ति वध्यानां कित्तइस्सामि-कीर्तयिष्यामि-प्रतिपादयिष्यामि । दश च नगरमध्ये नीयमानानां पुरतो वादयन्ति । व्य० प्र०) १५ ।
( २६३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org