Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
किडिम(म) ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
. [ कित्तइस्सामि
देशभाविकुष्ठभेदः । बृ० द्वि० २२२ अ। रोगविशेषः ।। २३१ अ । नि० चू० प्र० १८८ आ ।
किण्णं-कानि-किंविधानि । भग० १०६ । किडिम(भ)-किडिम:-क्षुद्रकुष्ठविशेषः । भग० ३०८। । किण्णरछाया-किन्नरछाया-छायागतिभेदः । प्रज्ञा० ३२७ । किडिया
।नि० चू० प्र० १२२ अ। किण्णा लद्धा-केन हेतूना लब्धा-भवान्तरे उपाजिता । किडुति-अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति । भग०
ज्ञाता० २५० ।
किपणे-केन हेतुना । भग० १६३ । किड्डा-पाशककपर्दकैः क्रीडन्ति । ओघ० ५६ । क्रीडा
किण्ह-वल्लीविशेषः । प्रज्ञा० ३२। कृष्णवर्ण:-अञ्जनवत् प्रधाना दशा क्रीडा, दशदशायां द्वितीयादशा । ठाणा०
स्वरूपेण । ज्ञाता० ७८ । साधारणबादरवनस्पतिकाय५१६ । क्रीडा-जन्तो द्वितीया दशा। दश० ८ । द्वितीया- |
विशेषः । प्रज्ञा० ३४ । दशा । नि० चू० द्वि० २८ आ ।
किण्हकेसरे-कृष्णकेशरः--कृष्णबकुल: । प्रज्ञा० ३६२ । जं० किड्डावियाए-क्रीडापिका, क्रीडनधात्री। ज्ञाता० २१६ ।
प्र० ३२ । किढ-वृद्धः । बृ० द्वि० २५६ आ ।
किण्हगुलिया-उदायनदासी । नि० वू० प्र० ३४६ आ। कि.ढग-किटक:-वृद्धः । व्य० द्वि० २३४ अ ।
किण्हचामरज्झय-कृष्णचामरध्वजा कृष्णचामरयुक्ता कि ढिण-वंशमयस्तापसभाजनविशेषः । निरय० २६ । । ध्वजा । जीवा० १६६ । कि ढिन-वंशमयस्तापससम्बन्धीभाजनविशेषः । भग०३२२, किण्हपविखए-कृष्णपाक्षिका-शुक्लानां आस्तिकत्वेन विशु५२० ।
द्धानां पक्षो-वर्गः शुक्लपक्षस्तत्रभवाः शुक्लपाक्षिकाः तद्विकिढिणसंकाइयं-किढिणं - वंशमयस्तापसभाजनविशेषः,
परीतास्तु कृष्णपाक्षिकाः । ठाणा० ६१ । सांकायिकं-भारोद्वहनयन्त्रं किढिणसांकायिकम् । निरय०
किण्हपत्ता-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । चतु२६ ।
रिन्द्रियविशेषः । प्रज्ञा० ४२ । किढिणसंकाइयगं-किढिणं-वंशमयस्तापसभाजनविशेषस्त
| किण्हसिरी-षष्ठं चक्रवत्तिनः स्त्रीरत्नम् । सम० १५२ । तश्च तयोः साड्रायिक भारोद्वहनयन्त्रं किढिणसाक्षा- किण्हा-नदीविशेषः । ठाणा० ४७७ । कृष्णा-ईशानदेवेयिकम् । भग० ५१६ ।
न्द्रस्य प्रथमाऽग्रमहिषी। जीवा० ३६५ । किढिणपडिरुवगं-कठिनप्रतिरूपकं-कढिनं वंशमयस्ता
किण्होमासे-कृष्णप्रभः कृष्ण एव वाडवभासत इति कृष्णावपससम्बन्धीभाजनविशेषस्तत्प्रतिरूपकं तदाकारं वस्तु ।
भासः । ज्ञाता० ४ । कृष्णवर्ण एवावभासते-दृष्ट्णां प्रतिभग० ३२२ ।
भातीति कृष्णावभासः । ज्ञाता० ७२ ।। किदिदासी-काष्ठिकीदासी । आव० २३७ ।
कितिकम-वंदणं । नि० चू० प्र०२३८ अ । वेयावच्च । किढ़िया। नि० चू० प्र०१३६ आ।
नि० चू० प्र० ८० आ। कृतिकर्म । आव० ७६३ । स्थविरा माता । बृ० तृ० ११४ अ।
विस्सामणं-नि० चू० प्र० २१३ अ । कृतिकर्म-द्वादशाकिढी-थेरी । बृ०प्र०१६८ आ। स्थविरा स्त्री। बृ० तृ० ।
वर्त्तवन्दनम् । ओघ० १३९ । कृतिकर्म-वंदनकं, विश्राम१११ अ । काष्ठिकी। आव० २३७ ।
णादिकं वा । व्य० द्वि०७२ अ। कृतकर्म-विधामणा । किणा-किञ्चिन्मात्रा । पिण्ड० १७३ ।।
व्य० द्वि० १८३ अ। किणिऊणं-क्रीत्वा । आव० १६८ ।
कितिकम्माति-कृतिकर्माणि-विश्रामणा । व्य० द्वि० किणित्ता-जातिजुंगितविसेसो । नि० चू० द्वि० ४३ आ। १७४ अ । किणिया-किणिका-ये वादित्राणि परिणह्यन्ति वध्यानां कित्तइस्सामि-कीर्तयिष्यामि-प्रतिपादयिष्यामि । दश च नगरमध्ये नीयमानानां पुरतो वादयन्ति । व्य० प्र०) १५ ।
( २६३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248