Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 57
________________ कयकिन्चो०] आचार्यश्रीआनन्दसागरसूरिसङ्कलित. [ कयविक्रय व्य० प्र० १२५ अ । जेण चउत्थछट्ठमादीया कया। नि० तदुभयं वा दास्यन्ति न नाम निर्जरेति अहारादिना यतिचू० तृ० १४३ अ । धनुर्वेदे कृताभ्यासः । बृ० द्वि० तव्यम् । दश० ३१ । ३८ आ । कृतकरणं-कृतकपुत्रककरणम् । आचा० ३२ । कयपुन्न-जन्मान्तरोपात्तसुकृतः । ज्ञाता० २५ । कृतपुण्यः । इषु शास्त्रे कृताभ्यासः । बृ० प्र० ३११ आ। कृतकरण:- भग०६६२। बहशो विहितचौरानुष्ठान: । प्रश्न० ४६ । धनुर्वेदादौ कयबलिकम्मा-स्वगृहे देवतानां कृतवलिकर्मा । निरय. कृतपरिश्रमः । बृ० द्वि० ८५ अ । ७ । कृतबलिकर्मा । दश० ६८ । कयाकच्चाववखर-नगरे समानीय अस्थाने भाण्डक्षेपी कयमालए-कृतमालकस्तमिथाधिपतिः । जं० प्र०७४ । भाटिकः । बृ० तृ० ११ आ । कयमालक-तमिश्रागुहाधिपसुरः। जं० प्र० २५५ । क्यकुरुकय-कृतकुरुकुचः-कृतकुलः । व्य० द्वि० १६१ आ। कयमालगो-कृतमालक:-कोणिकघातको देवः । आव० व यगं-कृतकम् । आव० १७३ । ६८७ । क्यग्गह-कचग्रहः-मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चा- कयमालयं-कृतमाल्यं तमिश्रागुहाया देवः । आव० १५० । गुलिभिः केशेषु ग्रहणम् । जं० प्र० १६३ । कयमाला-कृतमाला-द्रुमजातिविशेषः । जं० प्र०६८। कयग्गाह-मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कच- कयरूवो-रूवगाभरणादि, कयरूपो । नि० चू० द्वि० ८७ ग्रहः । राज० २३ । कयग्गाहगहियं-कचग्राहगृहीतं-मैथुनप्रथमसंरम्भे मुखचुम्ब- कयरे-कतराणि । अनु० ६७ । नाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तेन कचग्राहेण कयरेहितो-कान्याश्रित्य । अनु० ६७ । गृहीतम् । जीवा० २५५ । कयलक्खण-कृतफलवल्लक्षणः । भग० ६६२ । कृतलक्षणा:कयजोगो-कृतयोग:-कर्कशतपोभिरनेकधाभावितात्मा । कृतफलवच्छरीरलक्षणाः । ज्ञाता० २५ । कृतलक्षणः । व्य० प्र० ११३ अ । उत्त० ३२६ । कयणं-कतमा । पउ० ७१ । कयलगं-चिब्भिडं, जरठ, तपुसादि वा। नि० चू० द्वि० कयत्तंतिया-कतनी । बृ० प्र० २८ अ। १५७ अ। कयत्था-कृतार्था:-कृतप्रयोजना: । ज्ञाता० २४ । कलिसमागमो-कदलीसमागमः । आव० २०७ । कयत्थिउ-कथितुम् । दश० ४१ । कयली-कदली-वनस्पति विशेषः । ज्ञाता० ६५ । कयत्थे-कृतार्थः । उत्त० ३१६ । कृतस्वप्रयोजनः । कयलयं-कृतम् । ओघ० ४६ । भग० ६६२ । कयवणमालपिया-कृतवनमालपिता-हस्तिशीर्षनगरस्य पुष्पकयपंजली-कृतप्राञ्जलिः-पृच्छादिषु कृताः प्राञ्जलयो यस्ते। करण्डकोद्याने यक्षः । विपा० ८६ । आव० १०० । कयवम्मा-कृतवर्मा-विमलजिनपिता। आव०१६१। सम० कयपंसु-कजप्रसवः-पद्मकुसुमः । ज्ञाता० ६६ । १५१ । कयपज्जत्तिय-कृतपर्याप्तिक:-कृतकार्यः । उत्त० २१० । । कयवर-कचवरः । उत्त० ५६२ । पत्रतृणधूलिसमुदायः । कयपडिकिई-उपकृतस्य प्रतीकारः । बृ० प्र० २६६ आ। आचा० ५५ । कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न कयवरुज्झिय-कचवरोज्झिका- अवकरशोधिका। ज्ञाता० नाम निजरेति मन्यमानस्याहारादिदानम् । सम० ६५ । | ११६ । कयपडिकिरिया-कृतप्रतिक्रिया-अध्यापितोऽहमनेनेतिबुद्धया कयवरो-बह झसिरदव्वसंकरो कयवरो । नि० चू० प्र० भक्तादिदानमिति । ओप० ४३ । २५६ अ । कयपडिकिई-कृतप्रतिकृति:-प्रसन्ना आचार्याः सूत्रमर्थ | कयविक्कय-क्रयविक्रयो । भग० १६६ । ( २६६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248