Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ कालपएसे ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ कालसोयरि कालपएसे-कालप्रदेशः-एकादिसमयः । प्रज्ञा० २०२। कालवत्तिणि-कालवत्तिनी-काले-भोगकाले यौवने वर्तत कालपक्ख-कृष्णपक्षः । आव० ३४६ । इति । अन्त० १२ । कालपरियाए-मृत्युरवसरोऽत्रापि ग्लानावसरेऽसावेव काल- कालवादी-अस्ति जीव: स्वतो नित्यश्च कालत इति वादी। पर्याय इति । आचा० २८२ । आव० ८१६ । कालपाले-धरणेन्द्रस्य प्रथमलोकपालः । ठाणा १६७ । कालवादिनः-विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालकालपोराणं-कृष्णपर्वणां उपरितनपत्रसमूहापेक्षया हरिता- वादिनः । सम० ११० । विद्यते खल्वयमात्मा स्वेन लवत्पिञ्जराणां । जीवा० ३५५ । रूपेण न परापेक्षया हस्वदीर्घत्वे इव नित्यश्च कालकालप्रत्यपेक्षणा-उचितानुष्ठान करणार्थ कालविशेषस्य पर्या- वादिनः। ठाणा० २६८ । लोचना । ठाणा० ३६१ । कालवाल-नागकुमारेन्द्रस्य लोकपाल: । भग० ५०४ । कालप्रायश्चित्तं-त्रिविधप्रायश्चित्ते तृतीयम् । बृ० प्र० कालवासी-काले-प्रावृषि वर्षतीति एवंशील:-कालवर्षी । ४८ आ० । काले जिनजन्मादिमहादौ वर्षतीतिकृत्वा । भग० ६३४ । कालभूमी-कालभूमिः-कालमण्डलाख्या भूमिः । आ०७८४। कालवर्षी-अवसरवर्षीति । ठाणा० २७० । कालभेदः-अतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशः । कालवेसि-जितशत्रुपुत्रः शृगालभक्षितः । म० २० । ठाणा० ४६६ । कालवेसिय-कालवेसिकः । मथुरायां कालाभिधवेश्यायाः कालभोइ-जो मज्झण्हे भुंजइ अणथमिए वा। नि० चू० पुत्रः । उत्त० ६२० । तृ० ३८ आ० । कालशौकरिकः-निरुपक्रमायुषि द्रष्टातः । भग० ७६६ । कालमण्डला-कालभूमिः 1 आव० ७८४ । नरकादिकुगतिप्राप्तौ द्रष्टान्तः । उत्त० २७२ । कालमरण-यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा । कालसंजोग-कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाउत्त० २२६ । शसम्बन्धलक्षणः । ठाणा० ३५६ । कालमहं-कालमहत्-अनागताद्धा । उत्त० २५५ । कालसंदीवो-कालसन्दीपकः । आव० ६८६ । कालमासा-मासाभेदः । ज्ञाता० १०७ । कालसंधिय-कालसन्धिता-काले स्वस्वोचिते सन्धानं सन्धा कालमासिणी-कालमासवती-गर्माधानान्नवममासवती ।। कालसन्धा सा सञ्जातैषामिति । जीवा० २६५ । . दश० १७१ । नवमे मासे गब्भस्स बद्रमाणस्स। दश० कालसंयोगो-वर्तनादिकाललक्षणानुभूमिः मरणयोगो वा। चू० ७६ । ठाणा० १३३ । कालमासे-कालस्य-मरणस्य मासः। उपलक्षणं चैतत्पक्षाहो- कालसमए-कालसमयः । सूर्य० ६० । कालेन-तथाविधे रात्रादेस्ततश्च कालमासे-मरणावसर इतिभावः। ठाणा०६६ नोपलक्षितः समय:-अवसरः कालसमयः । सूर्य० २९४ । कालमिगपट्ट-कालमृगपट्ट:-कालमृगचर्म । जं० प्र०१०७। कालसिरी-कालगृहपतेर्भार्या । ज्ञाता० २४८ । जीवा० २६६ । कालसीमा-तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिशतागुणितायां कालमियचम्म-कालमृगचर्म । ज्ञाता० २२० । १००५ सप्तषष्ट्या हतभागायां यल्लब्धं तदेषां कालसीमा। कालमुही-कृष्णमुखी-उपद्रवकारिण्या विशेषणम् । ओघ० । सम० ८० । कालसुणगो-कालसुनका:-कालश्वानः । जीवा० २८२ । कालमुहे-कालमुखः । म्लेच्छविशेषः । जं० प्र० २२० । कालसूरियं-कालशौकरिक, श्रेणिकस्य नरकनिवारणे द्रष्टाकालमूढो- । नि० चू० द्वि०४१ आ। न्तः । आव० ६८१ । कालडिसगभवणे-चमरचञ्चाराजधान्यां भवनम्। ज्ञाता. कालसोयरि-विनयबहुमानचतुर्भङ्ग्यां चतुर्थे द्रष्टान्तः । . २४७ । नि० चू० प्र० ८ अ । (: २८७), Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248