Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
काराग्रहम् ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ काले
हिनस्त एव कारवाहिकाः, करवाधिता वा। भग० ४८१।। प्रज्ञा० ४७० । काराग्रहम्-कारागारम् । उत्त० ५५५ ।
कार्मणसङ्घातनाम-यदुदयवशात कार्मणशरीररचनानुकारापक:-करणं कारस्तं कारयति कारापयतीति णके कारिसङ्घातरूपा ( परिणतिः ) जायते तत् । प्रज्ञा० च कारापक: । आव० २६० ।
४७० । कारापणे-
। नि० चू० प्र० १०३ आ। कार्य-नेम ( देशी)। पिण्ड० २८ । कारियणिमित्तकरणं-कारितनिमित्तकरणम-सम्यगर्थपद- कार्यकारणभावः-न्यायविशेषः । आचा० । मध्यापितमस्माकं विनयेन विशेषेण वत्तितव्यं, तदनुष्ठानं कायेनिमित्तको विनयः-संग्रहमुपसंग्रह वा मे करिष्यतीत्येवं च कर्त्तव्यम् । दश० ३१ ।
बुद्धचा यो विनयः क्रियते सः । विनयस्य तृतीयो भेदः । कारियनिमित्तकरणं-सम्यक शास्त्रपदमध्यापितस्य विशेषेण
व्य० प्र० २० आ । विनये वर्तनं तदार्थानुष्ठानम् । सम० ६५ ।
कार्यव्यासङ्गात्-न्यायविशेषः । आचा० १०६ । कारियल्लई-वल्लीविशेषः । प्रज्ञा० ३२ ।
कार्यानुपलब्ध्यनुमानम्-न्यायविशेषः । ठाणा २६३ । कारी-अपराधी। आव० ३४६ । कर्तारः। अपराधिनः ।
म-न्यायविशेषः । ठाणा० २६२ । आव० ६७२ । अपराधिनी । दश. ६६ ।
कार्षापण-माषः । प्रज्ञा० २५७ । उत्त० २७६ । कारीषाग्निसमानः-फुम्फुकाग्निसमानः परिमलमदन- कालजरवत्तिणी-कालञ्जरवत्तिनी-गङ्गामहानद्याविन्ध्यस्य दाहरूपः । जीवा० ६५ ।
चान्तरा अटवी । आव० ३४८ । कारुअवण्णे-
। जं० प्र० १६४ । कालंबवालुआ-कदंबवालुका-कदम्बवालुकानदीपुलिनम् । कारुइज्ज-कारुकः, कारुकजातिविशेषः। करुटच्छिम्पकादिषु
उत्त० ४५६ । भवा कारुकीया । प्रभ० ३० ।
काले-काल:-दक्षिणनिकाये प्रथमो व्यन्तरेन्द्रः । भग कारुण्यं-अनुकंपा, दीनानुग्रहः । त० ७-६ ।।
१५७ । तृतीयप्रथमप्रहरादिः । विपा० ६६ । पिशाचेन्द्रः । कारुय-कारुक:-वरुटच्छिम्पकादिकः । प्रश्न ३० ।
जीवा० १७४ । तमतमापृथिव्यां प्रथमो महानिरयः । कारल्लक-वल्लीविशेषफलम् । अनुत्त० ६ ।
प्रज्ञा०८३ । सप्तमः परमाधार्मिकः । सूत्र० १२४ । आव० कारोडिआ-कारोटिकाः, कापालिकाः, ताम्बूलस्थगी
. ६५० । पञ्चदशसु परमाधार्मिकेषु सप्तमः । उत्त०६१४ । वाहका वा। जं० प्र० २६७ । कापालिकाः । भग०
कालानुयोगः । गणितानुयोगश्चेत्यर्थः । दश० ४ । तृतीया ४८१ ।
पौरुषी । बृ० प्र० ६८ अ । अधिकृतावसर्पिणीचतुर्थकारोडिय-कारोटिकः । आव० १६१ । कारोडिकः ।। भागरूपः । सूर्य० १ । अष्टाशीत्यां महाग्रहे षट्पञ्चाकापालिकः । ताम्बूलस्थगिकावाहको वा । औप० ७३ ।। शत्तमः । जं० प्र० ५३५ । कलनं-काल: कलासमूहो कार्तिक:-रोहितकेशचियभिन्नो मुनिः । सं० ।
वा । आव०४६५, ५६३ । श्वा । स्वाध्यायकालः । मरकात्तिकश्रेष्ठी-शक्रस्य पूर्वभवः । भग० ३२२ ।
णम् । आव० २७५ । कोणिकबन्धुः। आव० ६८३, कार्पटिकः-दीनकृपणः । दश० २६० । पिण्ड ० १४०। ।
६८४ । कोणिकस्य दण्डनायकः । आव० ६८४। काल:कार्मग्रन्थिकपरिभाषा
कलासमूहो वा कालः । नि० चू० प्र० ५ आ। स्थितिः, कार्मग्रन्थिका
। प्रज्ञा० ३६१।। प्रमाणं वा । ठाणा० ७६ । मरणं, मारणान्तिकसमकार्मणं-लक्षणतः संवत्सरं कार्मणं, यस्य' ऋतुसंवत्सरः धातः । भग० ६५० । यः कण्ड्वादिषु पचति वर्णत: सावनसंवत्सरश्चेति पर्यायौ । ठाणा० ३४५ ।
कालश्च स कालः । परमाधार्मिकसप्तमनाम । सम० २८ । कार्मणबन्धननाम-यदुदयात् कार्मणपुद्गलानां गृहीतानां | अष्टाशीत्यां महाग्रहे अष्टपञ्चाशत्तमः । ठाणा० ७६ । गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननाम । पिशाचेन्द्रः । ठाणा० ८५ । ज्ञाता० २५२ । वेलम्बे
( २८५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248