________________
काराग्रहम् ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ काले
हिनस्त एव कारवाहिकाः, करवाधिता वा। भग० ४८१।। प्रज्ञा० ४७० । काराग्रहम्-कारागारम् । उत्त० ५५५ ।
कार्मणसङ्घातनाम-यदुदयवशात कार्मणशरीररचनानुकारापक:-करणं कारस्तं कारयति कारापयतीति णके कारिसङ्घातरूपा ( परिणतिः ) जायते तत् । प्रज्ञा० च कारापक: । आव० २६० ।
४७० । कारापणे-
। नि० चू० प्र० १०३ आ। कार्य-नेम ( देशी)। पिण्ड० २८ । कारियणिमित्तकरणं-कारितनिमित्तकरणम-सम्यगर्थपद- कार्यकारणभावः-न्यायविशेषः । आचा० । मध्यापितमस्माकं विनयेन विशेषेण वत्तितव्यं, तदनुष्ठानं कायेनिमित्तको विनयः-संग्रहमुपसंग्रह वा मे करिष्यतीत्येवं च कर्त्तव्यम् । दश० ३१ ।
बुद्धचा यो विनयः क्रियते सः । विनयस्य तृतीयो भेदः । कारियनिमित्तकरणं-सम्यक शास्त्रपदमध्यापितस्य विशेषेण
व्य० प्र० २० आ । विनये वर्तनं तदार्थानुष्ठानम् । सम० ६५ ।
कार्यव्यासङ्गात्-न्यायविशेषः । आचा० १०६ । कारियल्लई-वल्लीविशेषः । प्रज्ञा० ३२ ।
कार्यानुपलब्ध्यनुमानम्-न्यायविशेषः । ठाणा २६३ । कारी-अपराधी। आव० ३४६ । कर्तारः। अपराधिनः ।
म-न्यायविशेषः । ठाणा० २६२ । आव० ६७२ । अपराधिनी । दश. ६६ ।
कार्षापण-माषः । प्रज्ञा० २५७ । उत्त० २७६ । कारीषाग्निसमानः-फुम्फुकाग्निसमानः परिमलमदन- कालजरवत्तिणी-कालञ्जरवत्तिनी-गङ्गामहानद्याविन्ध्यस्य दाहरूपः । जीवा० ६५ ।
चान्तरा अटवी । आव० ३४८ । कारुअवण्णे-
। जं० प्र० १६४ । कालंबवालुआ-कदंबवालुका-कदम्बवालुकानदीपुलिनम् । कारुइज्ज-कारुकः, कारुकजातिविशेषः। करुटच्छिम्पकादिषु
उत्त० ४५६ । भवा कारुकीया । प्रभ० ३० ।
काले-काल:-दक्षिणनिकाये प्रथमो व्यन्तरेन्द्रः । भग कारुण्यं-अनुकंपा, दीनानुग्रहः । त० ७-६ ।।
१५७ । तृतीयप्रथमप्रहरादिः । विपा० ६६ । पिशाचेन्द्रः । कारुय-कारुक:-वरुटच्छिम्पकादिकः । प्रश्न ३० ।
जीवा० १७४ । तमतमापृथिव्यां प्रथमो महानिरयः । कारल्लक-वल्लीविशेषफलम् । अनुत्त० ६ ।
प्रज्ञा०८३ । सप्तमः परमाधार्मिकः । सूत्र० १२४ । आव० कारोडिआ-कारोटिकाः, कापालिकाः, ताम्बूलस्थगी
. ६५० । पञ्चदशसु परमाधार्मिकेषु सप्तमः । उत्त०६१४ । वाहका वा। जं० प्र० २६७ । कापालिकाः । भग०
कालानुयोगः । गणितानुयोगश्चेत्यर्थः । दश० ४ । तृतीया ४८१ ।
पौरुषी । बृ० प्र० ६८ अ । अधिकृतावसर्पिणीचतुर्थकारोडिय-कारोटिकः । आव० १६१ । कारोडिकः ।। भागरूपः । सूर्य० १ । अष्टाशीत्यां महाग्रहे षट्पञ्चाकापालिकः । ताम्बूलस्थगिकावाहको वा । औप० ७३ ।। शत्तमः । जं० प्र० ५३५ । कलनं-काल: कलासमूहो कार्तिक:-रोहितकेशचियभिन्नो मुनिः । सं० ।
वा । आव०४६५, ५६३ । श्वा । स्वाध्यायकालः । मरकात्तिकश्रेष्ठी-शक्रस्य पूर्वभवः । भग० ३२२ ।
णम् । आव० २७५ । कोणिकबन्धुः। आव० ६८३, कार्पटिकः-दीनकृपणः । दश० २६० । पिण्ड ० १४०। ।
६८४ । कोणिकस्य दण्डनायकः । आव० ६८४। काल:कार्मग्रन्थिकपरिभाषा
कलासमूहो वा कालः । नि० चू० प्र० ५ आ। स्थितिः, कार्मग्रन्थिका
। प्रज्ञा० ३६१।। प्रमाणं वा । ठाणा० ७६ । मरणं, मारणान्तिकसमकार्मणं-लक्षणतः संवत्सरं कार्मणं, यस्य' ऋतुसंवत्सरः धातः । भग० ६५० । यः कण्ड्वादिषु पचति वर्णत: सावनसंवत्सरश्चेति पर्यायौ । ठाणा० ३४५ ।
कालश्च स कालः । परमाधार्मिकसप्तमनाम । सम० २८ । कार्मणबन्धननाम-यदुदयात् कार्मणपुद्गलानां गृहीतानां | अष्टाशीत्यां महाग्रहे अष्टपञ्चाशत्तमः । ठाणा० ७६ । गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननाम । पिशाचेन्द्रः । ठाणा० ८५ । ज्ञाता० २५२ । वेलम्बे
( २८५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org