________________
कालए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित.
[ कालनिषोथं
न्द्रस्य लोकपालः । प्रभञ्जनस्य लोकपालः । प्रथमो वायु- कालकाचार्यः-गुणननिमित्तमनुयोगे द्रष्टान्तः । ६० प्र० कुमारः । ठाणा० १६८ । प्रथमस्य वडवामुखपाताल- ३६ अ । प्रवचनप्रत्यनीकशासक: । बृ० तृ० १५६अ, बृ० कलशस्याधिष्ठाता देवः । जीवा० ३०६ । ठाणा० २२६ । तृ० १५५ अ । नवमहानिधौ षष्ठनिधिः । ठाणा० ४४८ । गणितानुयोगः । कालकाल-तत्रैक: कालशब्दो वर्तनादिरूपः । द्वितीयस्तु जं० प्र०२। वर्तमानावसर्पिणीचतुर्थारकविभागरूपः । समय परिभाषया कालो मरणमुच्यते, ततश्च कालस्य मरणं जं० प्र० १३ । प्रस्तावः । उत्त८ ४८६ । मृत्युः ।। क्रियारूपस्य कलनं कालःकाल इत्यर्थः । विशे० ८३७ अ। आचा० १२२ । अवसरादिः । भग० ७७३ । कलनं- अभीष्टवस्त्ववाप्त्यवसरः, कालो, मरणं । मरणक्रियायाः कालः, कलासमूहो वा कालः,तेण वा कारणभूतेन, दव्वा- कलनं काल इत्यर्थः । दश०६। मरणक्रियाकलनं कालदिचउक्कयं कलिज्झतीति काल:-ज्ञायत इत्यर्थः । नि० कालः । आव० २५७ । चू० प्र० ५ आ । कालविषयम् । वृ० प्र० २०१ आ। कालकूट-कालकूटनामक विषम् । उत्त० ४७८ । निरयावलिकानां प्रथमवर्गस्य प्रथममध्ययनम् । निरय० कालखमणो-कालक्षपण:-कालकाचार्यः । उत्त० १२७ । ३ । कल्यते-संख्यायतेऽसावनेन वा कलनं वा कला- कालगज्ज-कालकाचार्यः । नि० चू० प्र० ३०३ अ । समूहो वेति कालः वर्तनापरापरत्वादिलक्षण: । ठाणा० कालगतिल्लतो-कालगतः । उत्त० १६० । ५५ । समयः । ठाणा० १९८ । ठाणा० २०१ । अव- कालगय-कालगत:-मृतः । आव० ६२६ ।। स्थितिः । भग० ५३३ । नारकादित्वेन स्थितिर्जीवानां कालगहिया-कालेन मृत्युना गृहीताः, पौनःपुन्यमरणभाज सः । नारकादिभवेऽवस्थानं सः । ठाणा० २०१ । सञ्ज्ञा- इत्यर्थः । धर्मचरणाय वा गृहीता:-अभिसन्धितः कालो कालः । ओघ० १२२ । कृष्णवर्णः, कृष्णश्च स्वाध्याय- यैस्ते कालगृहीताः । आचा० १८४ । कालः । विशे० ८५४ । स्वाध्यायकालः । शुना । मर- कालग्गं-कालाग्रं-अधिकमासकः । यदिवाऽग्रशब्दः परिमाणम् । आव० २७५ । सुभिक्षदुभिक्षादिः कालः । आव० णवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा। ८३७ । प्रक्रमात् पतनप्रस्तावः । उत० ३३४ । कालः । आचा० ३१८ । दिवसस्य प्रहरत्रयलक्षणः । भग० २६२ । विमानविशेषः । कालग्गहो-कालग्राही । व्य० द्वि० २५२ अ । सम० ३५ । आमलकल्पानगर्या गृहपतिविशेषः । कालव- - कालचक्क-कालचक्र । आव० २१७ । तंसकविमाने सिंहासनम् । ज्ञाता० २४७ । मरणधर्मः । | कालचारी-कालचारिणी-एतादृशी संयती । कालचारिजं० प्र० १५८ । दोर्घकालिकसंज्ञा । विशे० २८१ । श्रमणीयुक्तः । ओघ० ५७ । मरणम् । दश० ६। विशे०८३७ ।विपा०८० । क्षीयमाणादि- कालच्छेदे-कालपर्यन्ते । ओघ० २१३ । लक्षणः । दश० ११५ । कूणिक राज्ञो भिन्नमातृको भ्राता। कालण्णाण-कालज्ञान-सकलज्योतिःशास्त्रानुबन्धिज्ञानम् । भग० ३१६ । षष्ठो निधिविशेषः । जं० प्र० २५८ । जं० प्र० २५८ । गणित: । आव० २६६ ।
कालदोस-कालदोष:-अतीतादिकालव्यत्ययः । सत्रस्य द्वाकालए। जीवा० ३७० ।
त्रिंशददोषे एकविंशतितमः । आव० ३७४ । अनु० कालखी-कालम्-अनुष्ठानप्रस्ताव काङ्गत इत्येवंशीलः २६२ । कालकांक्षी । उत्त० २६६ ।
कालधम्म-कालो-मरणं तल्लक्षणो धर्म:-पर्यायः कालधर्मः । कालक-विद्याप्रदानाय प्रशिष्यसकाशमागत आचार्य विशे० १००३ । विशेषः । आव० ५२३ ।।
| कालधम्मु-कालधर्म:-मरणः । ठाणा० १४३ । कालकरणं-चन्द्राऽऽदित्यादिज्योतिषिकदेवगतिविभिषेण यद कालनिषीथं-कृष्णरजन्योः यत्र वा काले निषीथं व्याख्याभवति तत् । विशे० १२७५ ।
यत इति । आचा० ४०८ । (२८६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org