________________
कालपएसे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कालसोयरि
कालपएसे-कालप्रदेशः-एकादिसमयः । प्रज्ञा० २०२। कालवत्तिणि-कालवत्तिनी-काले-भोगकाले यौवने वर्तत कालपक्ख-कृष्णपक्षः । आव० ३४६ ।
इति । अन्त० १२ । कालपरियाए-मृत्युरवसरोऽत्रापि ग्लानावसरेऽसावेव काल- कालवादी-अस्ति जीव: स्वतो नित्यश्च कालत इति वादी। पर्याय इति । आचा० २८२ ।
आव० ८१६ । कालपाले-धरणेन्द्रस्य प्रथमलोकपालः । ठाणा १६७ । कालवादिनः-विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालकालपोराणं-कृष्णपर्वणां उपरितनपत्रसमूहापेक्षया हरिता- वादिनः । सम० ११० । विद्यते खल्वयमात्मा स्वेन लवत्पिञ्जराणां । जीवा० ३५५ ।
रूपेण न परापेक्षया हस्वदीर्घत्वे इव नित्यश्च कालकालप्रत्यपेक्षणा-उचितानुष्ठान करणार्थ कालविशेषस्य पर्या- वादिनः। ठाणा० २६८ । लोचना । ठाणा० ३६१ ।
कालवाल-नागकुमारेन्द्रस्य लोकपाल: । भग० ५०४ । कालप्रायश्चित्तं-त्रिविधप्रायश्चित्ते तृतीयम् । बृ० प्र० कालवासी-काले-प्रावृषि वर्षतीति एवंशील:-कालवर्षी । ४८ आ० ।
काले जिनजन्मादिमहादौ वर्षतीतिकृत्वा । भग० ६३४ । कालभूमी-कालभूमिः-कालमण्डलाख्या भूमिः । आ०७८४। कालवर्षी-अवसरवर्षीति । ठाणा० २७० । कालभेदः-अतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशः । कालवेसि-जितशत्रुपुत्रः शृगालभक्षितः । म० २० । ठाणा० ४६६ ।
कालवेसिय-कालवेसिकः । मथुरायां कालाभिधवेश्यायाः कालभोइ-जो मज्झण्हे भुंजइ अणथमिए वा। नि० चू० पुत्रः । उत्त० ६२० । तृ० ३८ आ० ।
कालशौकरिकः-निरुपक्रमायुषि द्रष्टातः । भग० ७६६ । कालमण्डला-कालभूमिः 1 आव० ७८४ ।
नरकादिकुगतिप्राप्तौ द्रष्टान्तः । उत्त० २७२ । कालमरण-यस्मिन् काले मरणमुपवर्ण्यते क्रियते वा । कालसंजोग-कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाउत्त० २२६ ।
शसम्बन्धलक्षणः । ठाणा० ३५६ । कालमहं-कालमहत्-अनागताद्धा । उत्त० २५५ । कालसंदीवो-कालसन्दीपकः । आव० ६८६ । कालमासा-मासाभेदः । ज्ञाता० १०७ ।
कालसंधिय-कालसन्धिता-काले स्वस्वोचिते सन्धानं सन्धा कालमासिणी-कालमासवती-गर्माधानान्नवममासवती ।। कालसन्धा सा सञ्जातैषामिति । जीवा० २६५ । . दश० १७१ । नवमे मासे गब्भस्स बद्रमाणस्स। दश० कालसंयोगो-वर्तनादिकाललक्षणानुभूमिः मरणयोगो वा। चू० ७६ ।
ठाणा० १३३ । कालमासे-कालस्य-मरणस्य मासः। उपलक्षणं चैतत्पक्षाहो- कालसमए-कालसमयः । सूर्य० ६० । कालेन-तथाविधे
रात्रादेस्ततश्च कालमासे-मरणावसर इतिभावः। ठाणा०६६ नोपलक्षितः समय:-अवसरः कालसमयः । सूर्य० २९४ । कालमिगपट्ट-कालमृगपट्ट:-कालमृगचर्म । जं० प्र०१०७। कालसिरी-कालगृहपतेर्भार्या । ज्ञाता० २४८ । जीवा० २६६ ।
कालसीमा-तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिशतागुणितायां कालमियचम्म-कालमृगचर्म । ज्ञाता० २२० ।
१००५ सप्तषष्ट्या हतभागायां यल्लब्धं तदेषां कालसीमा। कालमुही-कृष्णमुखी-उपद्रवकारिण्या विशेषणम् । ओघ० ।
सम० ८० ।
कालसुणगो-कालसुनका:-कालश्वानः । जीवा० २८२ । कालमुहे-कालमुखः । म्लेच्छविशेषः । जं० प्र० २२० । कालसूरियं-कालशौकरिक, श्रेणिकस्य नरकनिवारणे द्रष्टाकालमूढो-
। नि० चू० द्वि०४१ आ। न्तः । आव० ६८१ । कालडिसगभवणे-चमरचञ्चाराजधान्यां भवनम्। ज्ञाता. कालसोयरि-विनयबहुमानचतुर्भङ्ग्यां चतुर्थे द्रष्टान्तः । . २४७ ।
नि० चू० प्र० ८ अ । (: २८७),
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org