________________
कायापरीत्तः ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कारवाहिया
ताणि कायाणि भण्णंति । दूते वा काये रत्ताणि कायाणि । कारणप्रतिसेवी। व्य० प्र० ८ अ । नि० चू० प्र० २५४ आ । क्वचिद्देशे इन्द्रनीलवर्ण:- कारणभूता-प्रमाणभूताः । नि० चू० प्र० ३२० अ। कसो भवति तेन निष्पन्नानि कायकानि । आचा० ३६४।। कारणविणासाभाव-कारणविनाशाभावः । दश०१२८ । कायापरीत्तः-साधारणशरीरी । जीवा० ४४६ । । कारणविभागाभाव-कारणविभागभाव: कारणविभागाकायिका-उच्चारभूमिः । आव० ७८१ । प्रश्रवणम् । भावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोआव० ७९८ ।
ऽस्ति कारणाभावादेव । दश० १२८ । कारण विरुद्धकारं-राजदेयं द्रव्यम् । भग० ४८१ ।
कार्योपलम्भानुमानम् । ठाणा० २६३ । कारणविरुद्धोकारंडग-कारण्डक:-पक्षिविशेषः । प्रश्न० ८ ।
पलम्भानुमानम् । ठाणा० २६२ । कार-वैयावृत्यादिकरणः । ६० प्र० ४३ अ, ५२ आ । कारणसूई- याः-परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा कारओ-कारकः । विधायकः । उत्त० ३१३ । परस्य नखमूलादौ कुट्यन्ते ता: कारणसूच्यः । बृ० द्वि० कारक-हेतुः । नं० १६५ । सम्यक । विशे० १०६४ कर्तारम् । बृ० प्र० १५८ आ । हेतुर्व्यञ्जको वा। आव० | कारणा-यातना । व्य० प्र० २१० अ । ५६७ । सिप्पी।
कारणाडं-कारणानि-विवक्षितार्थनिश्चयस्य जनकानि । कारगं-करोतीति कारकं उदाहरणम् । ओघ० ११ । ज्ञाता० ११० । साधुः । सम्यग्दर्शनाद्यनुष्ठाना । आचा० ४१६ । क्रिया। कारणानि-ज्ञातानि । सम० ११८ । बृ० प्र० ५२ आ।
कारणानुपलम्भानुमानम्-न्यायविशेषः । ठाणा० २६३ । कारगसुत्तं-कारक सूत्रं । सूत्रस्य द्वितीयो भेद: । बृ० प्र० कारणिक-विवादनिर्णायकः । अनु० ३१ । विशे० ६२३ । ५० आ ।
राजपुरुषाः । नंदी० १५२, १५६ । विशे० ४१६ । कारगारी-अपराधी । दश०१८ ।
कारणिय-कारणिकः, न्यायकर्ता । आव० ७१८ । गुरुकारण-हेतुः, निमित्तम् । विशे० २७६ । उपपत्तिमात्रम् । वैयावृत्यादिना व्यापृतः । आव० ७७८ । न्यायालयभग० ११६ । आव० ६२ । अन्यथाऽनुपपत्तिमात्रम् ।
सत्क: पुरुषः । उत्त० ३०१ । उत्त० ३०८ । उपपत्तिमात्र दृष्टान्तादिरहितम् । उत्त० कारणिया-कारणिका । आव०१६ । कारणिका । नि० ३०८ । परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्र । ठाणा० चू० प्र० ११२ अ । नि० चू० प्र० १३५ अ । ४६३ । कारणं नामालम्बनं । प्रज्ञा० ६७ । हेतु:- कारणे-वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः । उपपत्तिमात्रम् । विशे० ४६३ । प्रयोजनम् । विशे० | ग्रासैषणादोषे पंचमो दोषः । आचा० ३५१ । ८७६ । आव० ५२४ । करोतीति कारणं, कार्य निर्व
कारणेसु-कारणेषु-सिसाघयिषितप्रयोजनोपायेषु विषयभूतयतीति । आव० २७७ । स्वेन व्यापारेण कार्ये यदुप- तेषु ये मन्त्रादयो व्यवहारान्तास्तेषु । विपा० ४० । युज्यते तत्करणं। आव० २७८ । बाह्यकारणम् । प्रज्ञा० कारय-यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते, सम्यक २२३ । करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमूत्प
करोति च तत् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वत्तिमात्रम् । ठाणा० ४६२ । कारणं-ज्ञानादिव्यतिरिक्तं
मुच्यते । विशे० १०६४ । कारणमाश्रित्य बन्दते तत् कृतिकर्मणि पञ्चदशो दोषः ।।
कारवाहिआ-कर-राजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाआव० ५४४ । इष्टार्थानां हेत:-कृषि पशुपोषणवाणि
हिनस्त एव कारवाहिका: कारबाधिता वा । जं० प्र० ज्यादिः । भग० ७३९ । कारण:-हेतु: । प्रज्ञा० १८०।। २६७ ।। कारणजाए-कारणजातः-कारणप्रकारः । उत्त० २३५ । कारवाहिया-करपीडिताः, नृपाभाव्यवाहिनो वा। औप० कारणपडिसेवि-अकृत्यं यतनया प्रतिसेवते इत्येवंशील:) ७३ । कारं-राजदेयं द्रव्यं वहन्तीत्वंशीयेलाः कारवा
( २८४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org