________________
कायगुत्ती ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कायाणि
कायगुत्ती-गमणागमणपचलणादाणण्णसणप्फंदणादिकिरिया- कायपरीते-कायपरीतः यः प्रत्ये शरीरी स । प्रज्ञा०
णगोवणं कायगुत्ती । नि० चू० प्र० १७ अ । ३६४ । प्रत्येकशरीरी । प्रज्ञा० १३६ । कायगुप्तिः-शायनासनादान निक्षेपस्थानचंक्रमणेषु कायचेष्टा- | कायबलिआ-कायबलिका:-क्षुधादिपरीषहेष्वग्लानीभवत्कानियमः । तत्त्वा० १-४।।
याः । औप० २८ । । कायगो-क्रायक: । आव० ६७ ।
| कायबलिय-कायवलिकाः परीषहापीडितशरीरः। प्रश्न० १०५। कायजोग-काययोगः-औदारिकादिशरीरयुक्तस्यात्मनो वीर्य- कायभव-काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवः परिणतिविशेषः । आव० ६०६ ।
जन्म सः कायभवः । भग० १३३ । कायछा-कायषट्कं कायानां पृथिव्यादीनां षट्कं । सम्य- कायभावो-काचभाव:-काचधर्मः । आव० ५२१ ।
गनुपालनविषयतया ऽनगारगुणाः । आव० ६६०। कायमओ-काचमयः । आव० ५५६ । कायट्टिई-कायो नाम जीवस्य विवक्षित: सामान्यरूपो कायमणिआ-काचमणि-कायः । आव० ७६६ । विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थितिः कायस्थितिः, कायमणियओमीसे-
।ओप० २२३ । यस्य वस्तुनो येन पर्यायेण जीवत्वलक्षणेन पृथिवीकायादि- कायमणीय-काचमणिकः-कुत्सितः काचमणिः । आव० त्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा। जीवा० । ५२१ । १४० ।
कायमाणं-कायमानम् । ओघ० ४६ । कायट्टिति-काये-निकाये पृथिव्यादिसामान्यरूपेण स्थिति:
कायमाणमंडवो- नि० चू० प्र० २३० अ । कायस्थितिः असङ्ख्योत्सर्पिण्यादिका । सप्ताष्टभवग्रहणरूपा।
काययोगः-औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिठाणा०६६ । काय इव कायः । तत्र सामान्यरूपो निवि- विशेषः । आव० ५८३ ।। शेषणो जीवत्वलक्षणः, विशेषरूपो नैरयिकत्वादिलक्षण
कायरए-आजीविकोपासक: । भग० ३७० । स्तस्य स्थिति:-अवस्थानं कायस्थितिः । सामान्यरूपेण विशे
कायरा:-कातरा:-परीषहोपसर्गोपनिपाते सति विषयलोषरूपेण वा पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन
लुपा वा । आचा० १५३ । चित्तावष्टम्भवजिताः । भवनं सा । प्रज्ञा० ३७५ ।।
ज्ञाता० ५२ । कायठिई-कायस्थितिः-काय इति पृथिवीकायस्तस्मिन् स्थितिः | कायरिए-वरुणस्य पुत्रस्थानीयो देवः । भा० १६६ । ततोऽनुद्वर्तनेनावस्थानम् । उत्त० ६६० । आचा० ८८। कायरिया-कातरिका-माया । सूत्र. ५७ । कायकालः । ठाणा० ३ । कायस्थिति:-प्रज्ञापनायामष्टा
कायवरो-काचवर:-प्रधानकाचः । प्रश्न० १५३ । दशं पदम् । भग० ३५७ । प्रज्ञा० ६ । जीवा० १४१ । कायविसए-कायाणि-कायविसए । नि०चू०प्र०२५४आ कायणुवाए-जहा दगतीरे असंवसंवातिमेसु काय गुवाए । कायसंकिले से-कायमाश्रित्य सङ्कलेश:- असमाधिः कायनि० चू० तृ० १४८ आ ।
संक्लेशः । ठाणा० ४८६ । कायतिगिच्छा-कायस्य-ज्वरादिरोगग्रस्तस्य चिकित्सा प्रति- कायसंवेहो-विवक्षितकायात्-कायान्तरे तुल्यकाये वा गत्वा पादक तन्त्रं कायचिकित्सा । ठाणा० ४२७ ।
| पुनरपि यथासम्भवं तत्रैवागमनम् । भग० ८०६ । कायदुक्कड-कायदुष्कृतः-आसन्नगमनादिनिमित्ता । आव० कायसंसिओ-कायसंसृतः-देहसङ्गतः । दश० १२७ । ५४८ ।
कायसुखता-काये सुखं-यस्यासौ कायसु वस्तभावः कायकायदुप्पणिहाणे-कायदुष्प्रणिधानम्-कृतसामायिकस्याप्रत्यु- सुखता । प्रज्ञा० ४६२ । पेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्था- कायस्वभाव:-अनित्यता दुःखहेतुत्वं निःसारता अशुचिपनम् । आव० ८३४ ।।
त्वम् । त०७-७ । कायपरित्तो-कायपरीत्तः प्रत्येकशरीरी। जीवा० ४४६ । कायाणि-जहिं मणी पडितो तलागे तत्थ रत्ताणि जाणि
(२८३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org