Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 77
________________ कालए ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित. [ कालनिषोथं न्द्रस्य लोकपालः । प्रभञ्जनस्य लोकपालः । प्रथमो वायु- कालकाचार्यः-गुणननिमित्तमनुयोगे द्रष्टान्तः । ६० प्र० कुमारः । ठाणा० १६८ । प्रथमस्य वडवामुखपाताल- ३६ अ । प्रवचनप्रत्यनीकशासक: । बृ० तृ० १५६अ, बृ० कलशस्याधिष्ठाता देवः । जीवा० ३०६ । ठाणा० २२६ । तृ० १५५ अ । नवमहानिधौ षष्ठनिधिः । ठाणा० ४४८ । गणितानुयोगः । कालकाल-तत्रैक: कालशब्दो वर्तनादिरूपः । द्वितीयस्तु जं० प्र०२। वर्तमानावसर्पिणीचतुर्थारकविभागरूपः । समय परिभाषया कालो मरणमुच्यते, ततश्च कालस्य मरणं जं० प्र० १३ । प्रस्तावः । उत्त८ ४८६ । मृत्युः ।। क्रियारूपस्य कलनं कालःकाल इत्यर्थः । विशे० ८३७ अ। आचा० १२२ । अवसरादिः । भग० ७७३ । कलनं- अभीष्टवस्त्ववाप्त्यवसरः, कालो, मरणं । मरणक्रियायाः कालः, कलासमूहो वा कालः,तेण वा कारणभूतेन, दव्वा- कलनं काल इत्यर्थः । दश०६। मरणक्रियाकलनं कालदिचउक्कयं कलिज्झतीति काल:-ज्ञायत इत्यर्थः । नि० कालः । आव० २५७ । चू० प्र० ५ आ । कालविषयम् । वृ० प्र० २०१ आ। कालकूट-कालकूटनामक विषम् । उत्त० ४७८ । निरयावलिकानां प्रथमवर्गस्य प्रथममध्ययनम् । निरय० कालखमणो-कालक्षपण:-कालकाचार्यः । उत्त० १२७ । ३ । कल्यते-संख्यायतेऽसावनेन वा कलनं वा कला- कालगज्ज-कालकाचार्यः । नि० चू० प्र० ३०३ अ । समूहो वेति कालः वर्तनापरापरत्वादिलक्षण: । ठाणा० कालगतिल्लतो-कालगतः । उत्त० १६० । ५५ । समयः । ठाणा० १९८ । ठाणा० २०१ । अव- कालगय-कालगत:-मृतः । आव० ६२६ ।। स्थितिः । भग० ५३३ । नारकादित्वेन स्थितिर्जीवानां कालगहिया-कालेन मृत्युना गृहीताः, पौनःपुन्यमरणभाज सः । नारकादिभवेऽवस्थानं सः । ठाणा० २०१ । सञ्ज्ञा- इत्यर्थः । धर्मचरणाय वा गृहीता:-अभिसन्धितः कालो कालः । ओघ० १२२ । कृष्णवर्णः, कृष्णश्च स्वाध्याय- यैस्ते कालगृहीताः । आचा० १८४ । कालः । विशे० ८५४ । स्वाध्यायकालः । शुना । मर- कालग्गं-कालाग्रं-अधिकमासकः । यदिवाऽग्रशब्दः परिमाणम् । आव० २७५ । सुभिक्षदुभिक्षादिः कालः । आव० णवाचकस्तत्रातीतकालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा। ८३७ । प्रक्रमात् पतनप्रस्तावः । उत० ३३४ । कालः । आचा० ३१८ । दिवसस्य प्रहरत्रयलक्षणः । भग० २६२ । विमानविशेषः । कालग्गहो-कालग्राही । व्य० द्वि० २५२ अ । सम० ३५ । आमलकल्पानगर्या गृहपतिविशेषः । कालव- - कालचक्क-कालचक्र । आव० २१७ । तंसकविमाने सिंहासनम् । ज्ञाता० २४७ । मरणधर्मः । | कालचारी-कालचारिणी-एतादृशी संयती । कालचारिजं० प्र० १५८ । दोर्घकालिकसंज्ञा । विशे० २८१ । श्रमणीयुक्तः । ओघ० ५७ । मरणम् । दश० ६। विशे०८३७ ।विपा०८० । क्षीयमाणादि- कालच्छेदे-कालपर्यन्ते । ओघ० २१३ । लक्षणः । दश० ११५ । कूणिक राज्ञो भिन्नमातृको भ्राता। कालण्णाण-कालज्ञान-सकलज्योतिःशास्त्रानुबन्धिज्ञानम् । भग० ३१६ । षष्ठो निधिविशेषः । जं० प्र० २५८ । जं० प्र० २५८ । गणित: । आव० २६६ । कालदोस-कालदोष:-अतीतादिकालव्यत्ययः । सत्रस्य द्वाकालए। जीवा० ३७० । त्रिंशददोषे एकविंशतितमः । आव० ३७४ । अनु० कालखी-कालम्-अनुष्ठानप्रस्ताव काङ्गत इत्येवंशीलः २६२ । कालकांक्षी । उत्त० २६६ । कालधम्म-कालो-मरणं तल्लक्षणो धर्म:-पर्यायः कालधर्मः । कालक-विद्याप्रदानाय प्रशिष्यसकाशमागत आचार्य विशे० १००३ । विशेषः । आव० ५२३ ।। | कालधम्मु-कालधर्म:-मरणः । ठाणा० १४३ । कालकरणं-चन्द्राऽऽदित्यादिज्योतिषिकदेवगतिविभिषेण यद कालनिषीथं-कृष्णरजन्योः यत्र वा काले निषीथं व्याख्याभवति तत् । विशे० १२७५ । यत इति । आचा० ४०८ । (२८६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248