________________
कयकिन्चो०]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित.
[ कयविक्रय
व्य० प्र० १२५ अ । जेण चउत्थछट्ठमादीया कया। नि० तदुभयं वा दास्यन्ति न नाम निर्जरेति अहारादिना यतिचू० तृ० १४३ अ । धनुर्वेदे कृताभ्यासः । बृ० द्वि० तव्यम् । दश० ३१ । ३८ आ । कृतकरणं-कृतकपुत्रककरणम् । आचा० ३२ । कयपुन्न-जन्मान्तरोपात्तसुकृतः । ज्ञाता० २५ । कृतपुण्यः । इषु शास्त्रे कृताभ्यासः । बृ० प्र० ३११ आ। कृतकरण:- भग०६६२। बहशो विहितचौरानुष्ठान: । प्रश्न० ४६ । धनुर्वेदादौ कयबलिकम्मा-स्वगृहे देवतानां कृतवलिकर्मा । निरय. कृतपरिश्रमः । बृ० द्वि० ८५ अ ।
७ । कृतबलिकर्मा । दश० ६८ । कयाकच्चाववखर-नगरे समानीय अस्थाने भाण्डक्षेपी कयमालए-कृतमालकस्तमिथाधिपतिः । जं० प्र०७४ । भाटिकः । बृ० तृ० ११ आ ।
कयमालक-तमिश्रागुहाधिपसुरः। जं० प्र० २५५ । क्यकुरुकय-कृतकुरुकुचः-कृतकुलः । व्य० द्वि० १६१ आ। कयमालगो-कृतमालक:-कोणिकघातको देवः । आव० व यगं-कृतकम् । आव० १७३ ।
६८७ । क्यग्गह-कचग्रहः-मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चा- कयमालयं-कृतमाल्यं तमिश्रागुहाया देवः । आव० १५० ।
गुलिभिः केशेषु ग्रहणम् । जं० प्र० १६३ । कयमाला-कृतमाला-द्रुमजातिविशेषः । जं० प्र०६८। कयग्गाह-मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कच- कयरूवो-रूवगाभरणादि, कयरूपो । नि० चू० द्वि० ८७
ग्रहः । राज० २३ । कयग्गाहगहियं-कचग्राहगृहीतं-मैथुनप्रथमसंरम्भे मुखचुम्ब- कयरे-कतराणि । अनु० ६७ । नाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तेन कचग्राहेण कयरेहितो-कान्याश्रित्य । अनु० ६७ । गृहीतम् । जीवा० २५५ ।
कयलक्खण-कृतफलवल्लक्षणः । भग० ६६२ । कृतलक्षणा:कयजोगो-कृतयोग:-कर्कशतपोभिरनेकधाभावितात्मा । कृतफलवच्छरीरलक्षणाः । ज्ञाता० २५ । कृतलक्षणः । व्य० प्र० ११३ अ ।
उत्त० ३२६ । कयणं-कतमा । पउ० ७१ ।
कयलगं-चिब्भिडं, जरठ, तपुसादि वा। नि० चू० द्वि० कयत्तंतिया-कतनी । बृ० प्र० २८ अ।
१५७ अ। कयत्था-कृतार्था:-कृतप्रयोजना: । ज्ञाता० २४ । कलिसमागमो-कदलीसमागमः । आव० २०७ । कयत्थिउ-कथितुम् । दश० ४१ ।
कयली-कदली-वनस्पति विशेषः । ज्ञाता० ६५ । कयत्थे-कृतार्थः । उत्त० ३१६ । कृतस्वप्रयोजनः । कयलयं-कृतम् । ओघ० ४६ । भग० ६६२ ।
कयवणमालपिया-कृतवनमालपिता-हस्तिशीर्षनगरस्य पुष्पकयपंजली-कृतप्राञ्जलिः-पृच्छादिषु कृताः प्राञ्जलयो यस्ते।
करण्डकोद्याने यक्षः । विपा० ८६ । आव० १०० ।
कयवम्मा-कृतवर्मा-विमलजिनपिता। आव०१६१। सम० कयपंसु-कजप्रसवः-पद्मकुसुमः । ज्ञाता० ६६ ।
१५१ । कयपज्जत्तिय-कृतपर्याप्तिक:-कृतकार्यः । उत्त० २१० । ।
कयवर-कचवरः । उत्त० ५६२ । पत्रतृणधूलिसमुदायः । कयपडिकिई-उपकृतस्य प्रतीकारः । बृ० प्र० २६६ आ।
आचा० ५५ । कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न
कयवरुज्झिय-कचवरोज्झिका- अवकरशोधिका। ज्ञाता० नाम निजरेति मन्यमानस्याहारादिदानम् । सम० ६५ । |
११६ । कयपडिकिरिया-कृतप्रतिक्रिया-अध्यापितोऽहमनेनेतिबुद्धया कयवरो-बह झसिरदव्वसंकरो कयवरो । नि० चू० प्र० भक्तादिदानमिति । ओप० ४३ ।
२५६ अ । कयपडिकिई-कृतप्रतिकृति:-प्रसन्ना आचार्याः सूत्रमर्थ | कयविक्कय-क्रयविक्रयो । भग० १६६ ।
( २६६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org