________________
कयविहव ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ करटो
कयविडव-कृतविभवा:-कृतसफलसंपदः । ज्ञाता० २५ ।। ७१७सम० १२४ । काञ्चनरनृपतिः । उत्त० ३०१ । कयवेयहिए-कृतविदिक-रचितवेदिकम् । औप० ५। पउमावईए रायपत्तो। नि० चू० प्र० १६४ आ । कृतवितदिकम्-रचितवेदिकम् । निरय ०१-१६ । करकण्डु:-कलिङ्गेषु दधिवाहन राजसुतो यो जीर्णं वृषभं कयव्वय-कृतव्रता-उपस्थापिता इत्यर्थः । व्य० द्वि० दृष्ट्वा प्रतिबुद्धः । उत्त० २६६ । आगन्तुके द्रष्टान्तः । १०० अ ।
नि० चू० प्र० २६६ आ । कयव्वयकंमे-कृत-अनुष्ठितं व्रतानां-अनुव्रतादीनां कर्म
करकंडे-करकण्डः माहणपरिव्राजके द्वितीयनाम । औप.६१। तच्छवणज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स
नि० द्वि० ४६ अ। कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरितिभावः । सम० १६ । करक-हिमम् । आचा० ४० । भाजनविधिविशेषः । कयव्ववसाओ-कृतव्यवसाय: । आव० २६० ।
जीवा० २६६ । प्रलियशकलः । पिण्ड० १०७ । करकः, कया-कृता-परिनिष्ठिता । ओघ० १६४ ।
पक्षिविशेषः । प्रश्न० ८ । अनु० १५२ । कयाइ-कदाचिदित्ति-वितर्कार्थः । भग० ६८३ ।
| करकचियं-क्रकचितम्, करपत्रविदारितं काष्ठादि । अनु० कयाणुराग-कृतानुरागः-विहिताभिष्वङ्गः । उत्त० ३८६ ।। १५४ । कयारं-कचवरम् । विशे० ५२४ ।
करकपाल-चतुर्थं महाकुष्ठम् । प्रश्न० १६१ । कर-कर:-गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । जं० करकय-क्रफचम् । आव० ४२० । करपत्रम् । उत्त० प्र० १६४ । भग० ५४४ ।
४५६ । प्रश्न० २१ । जीवा० १२० । क्रकचः । प्रज्ञा० करंकयं-नालिकेरवर्तुलम् । पउ० १ ।
३६७ । क्रकच-येन दारु छिद्यते तत्। ठाणा० २७३ । करंज-करञ्जः, वृक्षविशेषः । भग० ८०३ । नक्तमालः । करकरसद्द-व्यक्तव्यक्तशब्दम् । आव० २६२ । प्रज्ञा० ३१ ।
करकरिए-अष्टाशीत्यां पञ्चाशीतितमो महाग्रहः । ठाणा० करंड-भाजनविशेषः । प्रश्न० ६३ ।
७६ । करंडक-वंशग्रथितः । ओघ० २११ । वेणुकार्यविशेषः। करग-करकः । जं० प्र० १०१। घंटी। नि० चू० द्वि०
सूत्र ११७ । बहुपृथुलमल्पोच्छ्रयं मुखम् । बृ०द्वि० २४६ अ। ६४ आ। करकः कठिनोदकरूपः । दश० १५३ । करंडगा-करंडक:-वस्त्राभरणादिस्थानम् । ठाणा० २७२ । करगओ-करपत्रम् । आव० ८०१ । करंडय-करण्डक-पृष्ठवंशास्थिकम् । जीवा० २७१ । करगगोवा-वार्घटिका ग्रीवा । अनुत्त० ५ । करंडादी-उलंबग-समचउरंसं । नि० चू० त० ५४ आ।। करगतं-क्रकचम् । आव० ६५१ ।
करण्डक पृष्ठवंशास्थिकम् । जं० प्र० १११।। करगय-क्रकचम्, करपत्रम् । उत्त० ६५४ । कर-करणं नाम नागरकादिप्रारम्भयन्त्रम् । संप्राप्तकामस्य- | करगा-उदगपासाणा वासे पडंति ते करगा । नि० चू० एकादशो भेदः । दश० १६४ । अष्टाशीत्यां त्र्यशीतित- प्र० ४५ अ। मो महाग्रहः । जं० प्र० ५३५ । कर:-क्षेत्राद्याश्रितराज- करगे-करकः धनोपलः । जीवा० २५ । देयद्रव्यम् । विपा० ३१ ।
करगो-पाणियभंडयं । नि० चू० प्र० ११७ आ । करक:करइल्ल-करकवान् । उत्त० ६७ ।
__ जलाधारो मदिराभाजनं वा । सूत्र० ११८ । करए-करको-बादराप्कायविशेषः । प्रज्ञा०२८ । करका:- | करघातो-करस्य पीडा । बृ० प्र०७४ आ। वार्घटिका: । उपा० ४० ।
करचोल्लए-करभोजनम् । आव० ३४१ । करओ-जलगालनं-धर्मकरकः । बृ० द्वि० १०० आ। | करजर-तृणविशेषः । प्रज्ञा० ३३ ।। करकंडु-प्रत्येकबुद्धनाम । प्रज्ञा० १६ । द्रव्यव्युत्सर्गोदा- करट-शरीरेण विमध्यमः । नि० चू० द्वि० ७१ अ। हरणे कलिङ्गेषु करकण्डुः-दधिवाहन राजपुत्रः। आव० ७१६, | करटी-वाद्यविशेषः । जीवा० २६६ ।
( २६७ )
Jain Education International 2010_05
For Private & Personal Use Only:
www.jainelibrary.org