________________
[ कयकरण
कर्मादानानि, अथवा कर्माणि च तान्यादानानि च कर्मादानानि कर्महेतवः । भग० ३७२ ।
कम्मारगाम - कर्मारग्रामः । आव० १८८ । कम्मारदारए - कर्मारदारकः - लोहकारदारकः । जीवा० १२१ ।
कम्मारभिक्खू - कर्म्मकारभिक्षुकः - देवद्रोणी वाहकभिक्षुविशेषः । बृ० द्वि० २० अ, २८१ आ । कम्मारिया - कर्मायाः । प्रज्ञा० ५६ ।
समर्जनशतम् । भग० ६४० । कम्मसमारंभा - कर्म समारंभाः क्रियाविशेषाः । आचा० २३ | क्रियाविशेषाः, कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भा - उपादानहेतवः क्रियाविशेषाः । आचा० २७ । कर्मसमारम्भाः पाकादयः क्रियन्ते । आचा० १३० । जीवानुद्दिश्य य उपमर्दरूपः क्रियासमारम्भः । आचा० २६६ । कम्मसरीरगं - कर्म्मशरीरकम् - औदारिकादिशरीरम् । आचा० १४३ | कम्मसाला - घटादिनिष्पादनस्थानम् - कुम्भकारकुटी । बृ० द्वि० १७५ अ । जत्थ कम्म कारेति । नि० चू० तृ०
कम्मसमज्जणसयं-कर्मसमर्जनलक्षणार्थ प्रतिपादकं शतं कर्म्म- कम्मारो- कम्मर :- लोहकारः । वृ० द्वि० १०७ अ । कम्मावादी - कर्मवादी -कर्म ज्ञानावरणीयादि तद् वदितुं शीलमस्येति कर्मवादी । आचा० २२ । कम्मिणो-कम्मिण:- पंक्लिष्टलेश्यास्थानवर्तिन आर्त्तध्यायिनो रौद्रध्यायिनश्चेत्यर्थः । व्य० द्वि० १८७ अ । कम्सिया- कार्मिका - कर्म्मणां विकारः कार्मिका तया - अभीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः । भग० १३८ । कमिता-कर्म विद्यते यस्यासौ कर्मी तद्भावः कमिता । भग० १३८ ।
कम्मुणा - कर्मणा मनोवाक्कायक्रिया | दश० १६० । सम्पूर्णमेव कर्मणा । दश० १६२ | कायेन । दश० २२६ । क्रियया । दश० २३३ ।
२१ आ ।
कम्मस्सबंध - कर्मणो बन्धकः - यथाजीव: कर्मणो बन्धको भवति तथा प्रतिपादकं प्रज्ञापनायाश्चतुर्विंशतितमं पदम् । प्रज्ञा ९ ६ ।
कथं - कृतम् - निर्वत्तितम्, अभ्यस्तम् । आव० ५६३ । कार्य प्रयोजनम् । प्रश्न० ३५ ।
कम्मसंपया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
प्रज्ञा० ६ ।
कम्मसंपया - कर्मसम्पत्, कर्म क्रिया तस्याः सम्पत्-सम्पन्नता, कर्मणां वा ज्ञानावरणादीनां सम्पत्-उदयोदीरणादिरूपा विभूतिः । उत्त० ६६ ।
कम्मसंवच्छ रे-कर्मसंवत्सरः, कर्म - लौकिको व्यवहारस्तत्प्रधानः संवत्सरः | सूर्य० १६६ । जं० प्र० ४८७ । कम्मसच्चा-कर्मणा - मनोवाक्कायक्रियालक्षणेन सत्या- अविसंवादिनः कर्मसत्याः । उत्त० २८१ ।
कम्महेजयं - सिक्खापुव्वगं । दश० चू० ११३ । कम्मा-क्रिया | आचा० २५ ।
Jain Education International 2010_05
कयंगलं - कृताङ्गला, नगरीविशेषः । आव० २०४ । कयंगला - स्कन्दकचरित्रे नगरी । भग० ११२, १२३ । कयंत - कृतान्तं - दैवम् । प्रश्न० ६४ । कृतघ्नः यमो वा । बृ० प्र० ३०१ आ ।
कयंबे - कदम्बः - वृक्षविशेषः । प्रज्ञा० ३२ ।
कय - कृतः - दत्तः । ओघ० २१२ । अनुज्ञातः । बृ० प्र० ५। कृतशब्दोऽत्रानुभूतवचनः । दश० १३६ । कयउस्सग्गो - कृतोत्सर्गः - कृतावश्यकः । ओघ० २१ । कृतोपयोगः | ओघ० १४० । कयकण्णचूलतो - कृतकर्णचूलकः । उत्त० २७२ । कयकरण - धरणुवेदादिसु सत्थेसु जेण सिक्खाकरणंकयं गिहिभावट्ठितेण सो साहू कयकरणो भण्णति । नि० चू० द्वि० १३ आ । ये षष्ठाष्टमादितपोभावितास्ते कृतकरणाः । ( २६५ )
कम्माजोए - काम्ययोगः - कमनीयता हेतुः । ज्ञाता० १८८ । कम्माणुप्पेही-कर्म - क्रिया तदनुप्रेक्षत इत्येवंशीलः कर्मानुप्रेक्षी । उत्त० २४६ । कम्माणुभाव - बाह्यतीर्थ करजन्मदीक्षाज्ञानापवर्ग कल्याणसम्भूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्म्मणोऽनुभावः - विपाकोदयः कर्मानुभावः । जीवा० १३० ।
कम्मादाणं - कर्म्म-ज्ञानावरणादि आदीयते - स्वीक्रियतेऽनेन जन्तुभिरिति कर्मादानं - कर्मोपादानहेतुः । उत्त० ३४३ । कम्मादाणाई - कर्माणि - ज्ञानावरणादीन्यादीयन्ते यैस्तानि ( अल्प ० ३४ )
For Private & Personal Use Only
www.jainelibrary.org