________________
कम्मणकारिया ]
[ कम्मवेदए
मयो - भरतपञ्चकैरावतपश्ञ्चकमहाविदेहपश्ञ्चकलक्षणाः । नंदी० १०२ ।
प्रश्न० ६६ ।
कम्मणकारिया - कार्मणकारिणी । आव० ५६१ । कम्मण जोए - कुष्ठादि रोगहेतुः । ज्ञाता० १८८ । कम्मणा-कार्मणं । तथाविधद्रव्यसंयोगः । ठाणा ३१४ । कम्मभूमी - कर्मभूमिः कृष्यादिकर्म्मस्थानभूता भरतादिका । कम्मदव्व - कर्मद्रव्यं - कर्मद्रव्यपरिच्छेदकोऽवधिः । आव ० ३६ । कर्मशरीरद्रव्यं । प्रज्ञा० ३०४ । कम्मधम्मसंजोगो - कर्मधर्मसंयोगः । आव० ३८८ । कम्मनरवइ - कर्मन रपतिः । ज्ञाता० २३४ । कम्मपगडी - कर्म प्रकृतिः - प्रज्ञायनायां त्रयोविंशतितमं पदम् ।
कम्मभूमो – कर्मभूमः - कर्मप्रधाना भूमिर्यस्य सः । जीवा० ४६. ।
कम्ममासओ-त्रयो निष्पावा निष्पन्न: - कर्ममाषकः । अनु०
१५५ ।
भग० ६३ ।
कम्ममाहूय - कर्म्माहूय - कर्मोपादाय । आचा० १५८ ।
कम्मपदृवणसयं - कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्म कम्मयं - कर्मकम् - अनुष्ठाम् । उत्त० २६० । कार्मणं यदुप्रस्थापनशतम् । भग० ६४२ । कम्मपयडी - उत्तराध्ययने त्रयत्रिंशत्तममध्ययनम् । सम० ६४ ।
दयात्कार्मणशरीरप्रायोग्यान् पुद्गलानादाय कार्मणशरीररूपतया परिणमयति परिणमय्य च जीवप्रदेशैः सह परम्परानुगमरूपतया सम्बन्धयति तत्कार्मणशरीरनाम । प्रज्ञा० ४६६ ।
कम्मपुरिसा - कर्माणि - महारम्भादिसम्पाद्यानि नरकायुकादीनीति पुरुषाः कर्मपुरुषाः । ठाणा० ११३ । कम्मप्पवादो - कर्मप्रवादः - पूर्वविशेषः । उत्त० १७४ । कम्मरपवाय - कर्मप्रवादः - ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति । दश० १३ । ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति । सम० २६ । कर्म्म - ज्ञानावरणीयादिकष्टप्रकारं तत्प्रकर्षेण - प्रकृतिस्थित्यनुभाग प्रदेशादिभिर्भेद: सप्रपञ्चं वदतीति कर्म्मप्रवादम् । नंदी० २४१ । कम्मरपवायव्वं - कर्मप्रवादपूर्व - अष्टमपूर्वनाम । आव ० ३२१ ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
Jain Education International 2010_05
कम्मयणो - कम्मबहुलो । नि० ० प्र० २७६-अ । कम्मयर - कर्मकरः छगणाद्यने । जं० प्र० १२२ ।
कम्मया - कृषिवाणिज्यादिकर्मभ्यः सप्रमावा । राज० ११६ । कम्मरय - अष्टप्रकारं कर्मरजः - तंत्र जीवगुण्डनपरत्वात्कमैं रजः कर्मरजः । दश० १७ । कम्मलेसा - कर्मलेश्या - कर्मस्थितिविधातृ तत्तद्विशिष्टपुद्गलरूपा । उत्त० ६५२ ।
कम्मलेस्सं - कर्म्मणो योग्या लेश्या - कृष्णादिका कर्म्मणो वा लेश्या - लिश श्लेषणे' इतिवचनात् सम्बन्धः कर्मलेश्या । भग० ६५५ ।
कम्मभूमगपलिभागी - कर्मभूमगा :- कर्मभूमिजातास्तेषां प्रतिभागः - सादृश्यं तदस्यास्तीति - कर्मभूमग प्रतिभागी, कर्मभूमगसदृश इत्यर्थः । प्रज्ञा० ४६१ । कम्मभूमगा - कर्म - कृषिवाणिज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः, कर्मभूमा एव कर्मभूमकाः । प्रज्ञा० ५० । जीवा ० ४६ । कम्मभूमा - कर्मभूमाः । उत्त० ७०० । कर्म - कृषिवाणि - ज्यादि मोक्षानुष्ठानं वा कर्मप्रधाना भूमिर्येषां ते कर्म - भूमाः । प्रज्ञा० ५० । कम्मभूमि- कर्मभूमिः - कृष्यादिकर्म्मप्रधाना भूमिः कर्मभूमिः - भरतादिका पञ्चदशधा । ठाणा० ११५ । कृषि -
कम्मलेस्सा - कर्म्मणः सकाशाद्या लेश्या - जीवपरिणतिः सा कर्मलेश्या - भावलेश्येत्यर्थः । भग० ६३१ । कम्मविउसग्गो - ज्ञानावरणादिकर्म्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः । भग० ६२७ । कम्मविगईए- कर्मणामशुभानां विगत्या - विगमेन स्थितिमाश्रित्य । भग० ४५६ ।
कम्मविवेगो - कर्मविवेकः - कर्मनिर्जरा । आव० ८५२ । कम्मविसुद्धीए - प्रदेशापेक्षया । भग० ४५६ । कम्मविसोहीए - रसमाश्रित्य । भग० ४५६ |
वाणिज्य तपः संयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभू- | कम्मवेदए - कर्मवेदक:क:- प्रज्ञापनायाः पञ्चविंशतितमं पदम् ।
( २६४ )
For Private & Personal Use Only
www.jainelibrary.org