________________
[ कम्मचिट्ठे
कृषिवाणिज्यादि मोक्षानुष्ठानं वा । जीवा० ४६ । अनुष्ठानं सम्यगुपयोगरूपं, मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपं वा । सूत्र०. ७१ । क्रिया, दशविधचक्रवाल सामाचारीप्रभृतिरितिकर्त्तव्यता । उत्त० ६६ । यदानाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते भारवहनकृषिवाणिज्यादि । आव ० ४०८ । कार्मणकरणं | बृ० तृ० १२३ अ । कृष्यादि । पिण्ड० १२६ । अनावर्जकम्, अप्रीत्युत्पादकम् । पिण्ड० १२६ । कृषिवाणिज्यादि, मोक्षानुष्ठानं वा । प्रज्ञा० ५० । उत्क्षेपणावक्षेपणादि गमनादि वा । जं० प्र० १३० । अनाचार्योपदेशजं कर्म । जं० प्र० १३६ । कम्मआसीविसा - कर्मणा क्रियया शापादिनोपघातकरणे नाशीविषा:- कर्माशीविषाः । भग० ३४१ । कम्मए - कर्मणो जातं कर्मजम् । प्रज्ञा० २६८ । जीवा० १४ । अष्टविधकर्मसमुदायनिष्पन्नमौदारिकादिशरीरनिबन्धनं च भवान्तरानुयायिकर्मणो विकारः कर्मैव वा कार्मणम् । अनु० १६६ ।
कम्मओ - कर्मतः - क्रियां जीवनवृत्तिम् - बाह्याभ्यन्तरभोज - tयवस्तुप्राप्तिनिमित्तभूतामाश्रित्येत्यर्थः । उपा० ।
भग० ५७३ । ठाणा० २५३ । कृष्याद्यानाचार्य-कम्मकडा - नामकर्मनिर्वर्तिता, अथवा कर्म - मदनोद्दीपको
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० २
कम्मसे |
कम्मंसे - कर्माशान्मूलप्रकृती: । औप० ११३ । कम्म- अनुदयावस्थकर्मपुद्गलसमुदायरूपं कर्म । भग० ८२ । मदनोद्दीपको व्यापारः । भग० १३४ । गमनादि । भग० ३११ । ज्ञानावरणादि, क्रिया वा । दश० ७० । वानलक्षणं । भग० ४७७ । क्रियत इति कर्म - क्रिया । उत्त० २४६ । रक्षार्थं वसत्यादेः परिवेष्टनम् । उत्त० ७१० । क्रियते इति कर्म । आव० ३५ । अनाचार्यकं सर्वकालिकं वा । आव ० ३५ । नंदी० १४४ | मनोवाक्कायक्रियालक्षणः । उत्त० १८ । कर्म्मणाम- सुखदुःखप्राप्तिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणां वा । आचा० १२६ । अनुष्ठानम् ज्ञानावरणादि । उत्त० ३८४ । ज्ञानावरणादि । ज्ञाता० २०५ । जीवनोपायः । जं० प्र० १३६ । कृषिवाणिज्यादि । जं० प्र० २५८ । यत्पु विवाह प्रकरणादावुद्धरितं मोदकचूर्ण्यादि तद् भूयोऽपि . भिक्षाचराणां दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्म्म । पिण्ड० ७७ । कृषिवाणिज्यादि । आव० • १२६ । उत्क्षेपणापक्षेपणादि । भग० ५७ । भ्रमणादिक्रिया | ठाणा० २३ । अनाचार्यकं कादाचित्कं वा ।
कम् । ठाणा० ३०४ | उद्देशकस्य - विभागस्य द्वितीयप्रकारः । बृ० प्र० ८३ । कार्मणकरणं । बृ० तृ० १२३ अ । अष्टमपूर्वः । ठाणा० १६६ । अक्षरलेखनादिक्रिया । प्रभ० ११८ । अन्तर्यत्र सुधादिपरिकर्म्यते । प्रश्न० १२७ । लौकिको व्यवहारः । सूर्य ० १६६ । उत्क्षेपणावक्षेपणादि । सूर्य० २८६ | वन्दनादिलक्षणम् । सूर्य० २६६ । प्रज्ञापनायास्त्रयोविंशतितमं पदम् । प्रज्ञा० ६ । कारकवाचकः कर्तुरीप्सिततमं ज्ञानावरणीयादि वा क्रिया वा । आव० ५११ । ज्ञानावरणीयादि । आव० ७८२ । आरेचनभ्रमणादि । प्रज्ञा० ४६३ । हस्तकर्म, सावद्यानुष्ठानं वा । सूत्र० १८० । पृथिव्याद्यारम्भक्रिया । प्रश्न० १२७ । कृष्यादिव्यापारः । प्रश्न० ११७ । कृष्यादिकर्म । उत्त० २०६ । अनुष्ठानम् । आव० ४७८ । अनुष्ठानं - ज्ञानप्रशंसादि । उत्त० १२७ । कुत्सितानुष्ठानम् । उत्त ० २०८ | अनाचार्य कादाचित्कं वा । आव० ४६५ ।
Jain Education International 2010_05
व्यापारस्तत्कृतं यस्यां सा कर्मकृता । भग० १३४ । कम्मकर - किंकरादन्यथाविधाः कर्मकराः । जं० प्र० २६३ | कर्म्मकरः । उत्त० २२५ । कर्मकरः । आव ० १६४ । नियतकालमादेशकारी । प्रश्न० ३८ । नायकाश्रितः कश्चिद्भोगपरः । सूत्र० ३३१ । कम्मकारो - कर्मकारः लोहारादिः । जीवा० २८ । लोह - कारो । नि० चू० प्र० २१४ आ । कम्मगंथि - कर्मग्रन्थिः- अतिदुर्भेदघातिकर्मरूपः । उत्त०
५६४ ।
कम्मगंठिय-कार्मग्रन्थिक: । प्रज्ञा० ३१६, ४२४ । कम्मगुरू - कर्मगुरु : - कर्मणा गुरुरिव गुरुः अधोनरकगामि
तया । उत्त० २७५ । कम्मग्गहणं- कर्मग्रहणं, आघाकर्मिकग्रहणम् । पिण्ड० ८६ । कम्मचिट्ठे-कर्मचेष्टा- क्रियन्त इति कर्माणि - अग्नौ समित्प्रक्षेपणादीनि तद्विषया चेष्टा । उत्त० ३६७ ।
( २६३ )
For Private & Personal Use Only
www.jainelibrary.org