________________
कब्बालभयते ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कम्मंसि
कब्बालभयते-कब्बाडमृतक:-क्षितिश्वानक ओडादिः, यस्य कमभिन्न-क्रमभिन्नं-यत्र क्रमो नाराध्यते। सूत्रस्य द्वात्रि
स्वं कर्ण्यिते द्विहस्ता त्रिहस्ता वा त्वया भूमिः खनि- शद्दोषे त्रयोदशः । अनु० २६२ । क्रमेण हि तिविहमितव्यैतावत्ते धनं दास्यामीत्येवं नियम्येति । ठाणा० त्येतन्न करोम्यादिना विवृत्य ततस्त्रिविधेनेति विवरणीयं २०३ ।
भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे कब्बुरए-कर्बुरक:- अष्टाशीत्यां महाग्रहे षोडशः । जं० हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थ क्रमभेदः । प्र० ५३४ ।
ठाणा० ४६५ । कभल्लं-कपालं, घटादिकर्परम् । अनुत्त० ५ । कपालम् । कमल-नागपुरनगरे गृहपतिविशेषः । ज्ञाता० २५२ । उपा० २१ ।
हरिणविशेषः । भग० १२७ । राज० १४४ । औप० कम-अवतारं । नि० चू० द्वि० १०३ अ ।
२६ । रविबोध्यम् । जं० प्र० ११५ । सूर्यबोध्यम् । कमंडलु-भाजनविशेषः । नि० चू० प्र० ३४७ आ ।। ज्ञाता० १६८ । कमलाराजधान्यां कमलावतंसकभवने कम-भगवत्यां त्रयोदशशतेऽष्टमोद्देशक: कर्मप्रकृतिप्ररूपणा- सिंहासनविशेषः । ज्ञाता० २५२ । प्रश्न० ८४ । र्थकः । भग० ५६६ । क्रम लय । प्रश्न० २० । क्रम:- कमलदलो-शुलिहतश्चौरो नमस्काराद्यक्षः । भक्त० । यतिविहित आचारः । उत्त० ५०५ । क्रमपरं तु द्रव्या- कमलप्पभा-कालस्य द्वितीयाऽग्रमहिषी । ठाणा० २०४ । दिचतुर्दा । आचा० ४१५ । पाकस्य पेयादिपरिपाट्या भग० ५०४ । धर्मकथायाः पञ्चमवर्गस्य द्वितीयमध्ययनम् । प्रदान क्रमः । आव० ८३७ । क्रमः । आचा० ४१५ । ज्ञाता० २५२ । कमइ-कामति-घटते । पिण्ड ० ७६ ।
कमलसिरी-महाबलस्य राज्ञी । ज्ञाता० १२१ । कमलकमजोग-क्रमयोगः परिपाटीव्यापारः । दश० १६३ ।। गृहपतेर्भार्या । ज्ञाता० २५२ । कमढं-खरंटो उ जो मलोतं कम भण्णति । नि० चू० कमलब.सए-कमलाराजधान्यां भवनम् । ज्ञाता० २५२ ।
प्र० १६० आ । कमढं-पात्रविशेषः । व्य० प्र० २१८ आ। कमला-कालस्य प्रथमाऽग्रमहिषी। भग० ५०४ । कमढगं-कमढकं-पात्रविशेषः। व्य० द्वि० ३२४ आ। साधु
ठाणा० २०४ । धर्मकथायाः पञ्चमवर्गस्य प्रथमजनप्रसिद्ध भाजनम् । नि० चू० प्र० ६१ अ । करोड- मध्ययनम् । ज्ञाता० २५२ । कमलकमलश्रियोः दारिका । गागारं । नि० चू० प्र० ७१ आ। उड्डाहपच्छायणं । ज्ञाता० २५२ । नि० चू० द्वि०१११ आ । सबाह्याभ्यन्तरं शुक्ललेपं कांस्य कमलामेलं-कमलामेल, कमलापीडं वा। जं० प्र० २३४ । करोटकाकारं भाजनम् । बृ० द्वि० २६० अ । कमढकं- कमलामेला-द्वारिकायामन्यस्य राज्ञः दुहिता । आव० आर्यिकापात्रम् । ओघ० २०६ । पात्रम् । ओघ० ४४,८२ । ६४ । द्वारिकायां दारिका । वृ० प्र० ३० अ । द्वारवत्यां कमढयं-अट्रगमयं कसभायणसंठाणसंठियं । नि० चू० प्र० नगर्यामन्यस्य राज्ञो दुहिता । विशे० ६१० । १७६ आ ।
कमलावई-कमलावती, इषुकारनृपतिमहादेवी । उत्त० कमणिया-क्रमणिका-उपानहः । तलिका । बृ० द्वि०
___३६५ । १०१ अ ।
कमसो-क्रमतः । उत्त० ७ । कमणी-पादप्रमाणं चर्म । बृ० द्वि० २२२ आ । कमा-धरणस्य प्रथमाग्रमहिषी । ज्ञाता० २५१ । कमणीउ-उपानहौ । नि० चू० प्र० १३७ अ । कमिजणा-मुंडनादि । नि० चू० तृ० १३७ आ। .. कमणीओ-उपानहौ । नि० चू० द्वि० १८ अ । कमेति-क्रमते-उत्सहते । बृ० प्र० १६४ आ । कमती-क्रमते-घटते । सम० १३६ ।
| कम्बा -लता । प्रश्न० १६४ । कमभिष्णं-क्रमभिन्नं, यत्र यथासङ्ख्यमनुदेशो न क्रियते । कम्मंता-कार्याणि । कर्मकराः । उत्त० २६३ । सुत्रस्य द्वात्रिंशदोषे त्रयोदशः । आव० ३७५ । कम्मंसि-सत्कर्माणि । उत्त० ५६७, १८८। ।
( २६२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org