Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 72
________________ कामकंतं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ . [ काममहावणे कामकंतं-कामकान्तं-विमानविशेषः । जीवा० १३८ । | कामदेव-उपासकदसायां द्वितीयमध्ययनम् । उपा० १ । कामकमा-काम:-अभिलाषस्तेन कामन्तीति कामक्रमाः ।। येन श्रृते सामायिकमवाप्तम् । आव० ३४७ ।। उत्त० ४१० । कामध्वजगणिका-गणिकाविशेषः । ठाणा० ५०७ । कामकहा-कामकथा-रूपं सुन्दरं, वयश्चोदग्रं, वेषः उज्वलः, | कामप्पभं-कामप्रभं विमानविशेषः । जीवा० १३८ । दाक्षिण्यं, मार्दवं, शिक्षितं च विषयेषु, शिक्षा च कलासु कामफासे-कामस्पर्शः-अष्टाशीतौ ग्रहे सप्तचत्वारिंशत्तमः । दृष्टमद्भूतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवः परि- | जं० प्र० ५३५ । चयश्चेति कामकथा । दश० १०६, १०७ ।। कामभोग-काम्यन्त इति कामाः, भूज्यन्त इति भोगाः, कामकामे-कामकामः-कामेन स्वेच्छया कामो-मैथूनसेवा ततश्च कामाश्च ते भोगाश्च कामभोगा:-अभिलषणीयशब्दायस्य सः-अनियतकाम इति । प्रज्ञा० ६६ । दयः, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाकामकूट-विमानविशेषः । जीवा० १३८ ।। ख्याः कामभोगाः । उत्त० २४३ । काम:-इच्छा भोगा: कामगद्दहो-कामगर्दभः-मैथुने गर्दभ इवात्यन्तासक्तो जनः। शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगाः । पिण्ड० १३१ । आव० ३६५ । कामेषु-स्त्रीसङ्गेषु, भोगेषु धूपनविलेपनाकामगम-कामगम:-विमानविशेषः। औप० ५२ । काम- दिषु सः । उत्त० २४३ । कामौ च शब्दरूपलक्षणी गमः-स्वेच्छाचारी । प्रज्ञा० ६६ । कामगम:-यानवि- भोगाश्च गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति मानविकुर्वको देवविशेषः । जं० प्र० ४०५ । कामाः-मनोज्ञास्ते च ते भुज्यन्त इति भोगा:-शब्दादयः कामगुण-काम्यन्त इति कामाः-शब्दरूपरसगन्धस्पर्शास्त ते कामभोगाः । ठाणा० १४३ । कामभोगः-शब्दादिभोगो एव स्वस्वरूपगुणबन्धेहेतुत्वाद् गुणाः कामगुणाः । आव० मदनसेवा वा । औप० ४३। भग० ६२५ । कामौ च शब्द ६१५ । कामस्य-मदनाभिलाषस्य अभिलाषमात्रस्य वा रूपे भोगाश्च गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त सम्पादका गुणाः-धर्माः पुद्गलानां, काम्यन्त इति कामाः | इति कामा मनोज्ञा ते च ते भूज्यन्त इति भोगाश्च शब्दाते च ते गुणाश्चेति वा कामगुणाः । ठाणा० २६१ । दय इति कामभोगा । ठाणा० ६६ । कामभोगः, मदनशब्दादयः । प्रश्न० ६७ । काम्यन्ते-अभिलाषन्ते इति कामप्रधानः शब्दादिविषयः विपाककटुश्च । दश० २७२ । कामास्ते च ते गुणाश्च पुद्गलधर्माः-शब्दादय इति कामगुणा:, | कामभोगतिन्वाभिलासे-काम्यन्त इति कामाः शब्दरूपकामस्य वा मदनस्योद्दीपका गुणाः कामगुणाः शब्दादय गन्धा भुज्यन्त इति भोगा:-रसस्पर्शा: कामभोगेषु तीव्राइति । सम० ११ । कामगुणम् । आव० २०० । भिलाषः तदध्यवसायित्वं कामभोग तीव्राभिलाषः । कामगुणः । मकरकेतुकार्यम् । अब्रह्मणस्त्रिंशत्तमं नाम। आव० ८२५ । प्रश्न० ६६ । आचा० ६६ । भग० ६६४ । कामभोगमारो-कामभोगैः सह मारो-मदनः मरणं वा कामजलं-स्नानपीढम् । आचा० ३६७ । पहाणपीढं ।। कामभोगमार:-अब्रह्मण एकविंशतितमं नाम । प्रश्न० ६६ । नि० चू० द्वि० ८३ आ । कामभोगरसगिद्धो-कामभोगरसगृद्धः-कामभोगेषु अभिकामजाए-मनोजशब्दादीनां प्रकारः समूहो वा। उत्त० । हित स्वरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धास्तेष्व२६१ । भिकाङ्क्षावान् । उत्त० २६५ । कामज्झयं-कामध्वजं, विमानविशेषः । जीवा० १३८ । कामभोगासंसप्पओगे-कामभोगाशंसाप्रयोग:-कामभोगा. कामझया-कामध्वजा-वणिग्ग्रामे गणिका। विपा० ४५। भिलाषप्रयोगः । आव० ८३९ । कामड़ितगणे-महावीरस्य नवगणेषु सप्तमः । ठाणा०४५१। काममहावण-बनविशेषः । भग० ६७५ । कामस्थिआ-कामार्थिनः मनोजशब्दरूपार्थिनः । जं० प्र० । | काममहावणे-काममहावनं-वाणारस्यां चैत्यविशेषः २६७ । शब्दरूपार्थिनः । ज्ञाता० ५८ । __ अन्त० २५ । ज्ञाता० २५१ । ( अल्प० ३६ ) (२८१ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248