________________
कामकंतं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ .
[ काममहावणे
कामकंतं-कामकान्तं-विमानविशेषः । जीवा० १३८ । | कामदेव-उपासकदसायां द्वितीयमध्ययनम् । उपा० १ । कामकमा-काम:-अभिलाषस्तेन कामन्तीति कामक्रमाः ।। येन श्रृते सामायिकमवाप्तम् । आव० ३४७ ।। उत्त० ४१० ।
कामध्वजगणिका-गणिकाविशेषः । ठाणा० ५०७ । कामकहा-कामकथा-रूपं सुन्दरं, वयश्चोदग्रं, वेषः उज्वलः, | कामप्पभं-कामप्रभं विमानविशेषः । जीवा० १३८ । दाक्षिण्यं, मार्दवं, शिक्षितं च विषयेषु, शिक्षा च कलासु कामफासे-कामस्पर्शः-अष्टाशीतौ ग्रहे सप्तचत्वारिंशत्तमः । दृष्टमद्भूतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवः परि- | जं० प्र० ५३५ । चयश्चेति कामकथा । दश० १०६, १०७ ।। कामभोग-काम्यन्त इति कामाः, भूज्यन्त इति भोगाः, कामकामे-कामकामः-कामेन स्वेच्छया कामो-मैथूनसेवा ततश्च कामाश्च ते भोगाश्च कामभोगा:-अभिलषणीयशब्दायस्य सः-अनियतकाम इति । प्रज्ञा० ६६ ।
दयः, यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाकामकूट-विमानविशेषः । जीवा० १३८ ।। ख्याः कामभोगाः । उत्त० २४३ । काम:-इच्छा भोगा: कामगद्दहो-कामगर्दभः-मैथुने गर्दभ इवात्यन्तासक्तो जनः। शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगाः । पिण्ड० १३१ ।
आव० ३६५ । कामेषु-स्त्रीसङ्गेषु, भोगेषु धूपनविलेपनाकामगम-कामगम:-विमानविशेषः। औप० ५२ । काम- दिषु सः । उत्त० २४३ । कामौ च शब्दरूपलक्षणी गमः-स्वेच्छाचारी । प्रज्ञा० ६६ । कामगम:-यानवि- भोगाश्च गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति मानविकुर्वको देवविशेषः । जं० प्र० ४०५ ।
कामाः-मनोज्ञास्ते च ते भुज्यन्त इति भोगा:-शब्दादयः कामगुण-काम्यन्त इति कामाः-शब्दरूपरसगन्धस्पर्शास्त ते कामभोगाः । ठाणा० १४३ । कामभोगः-शब्दादिभोगो एव स्वस्वरूपगुणबन्धेहेतुत्वाद् गुणाः कामगुणाः । आव० मदनसेवा वा । औप० ४३। भग० ६२५ । कामौ च शब्द ६१५ । कामस्य-मदनाभिलाषस्य अभिलाषमात्रस्य वा रूपे भोगाश्च गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त सम्पादका गुणाः-धर्माः पुद्गलानां, काम्यन्त इति कामाः | इति कामा मनोज्ञा ते च ते भूज्यन्त इति भोगाश्च शब्दाते च ते गुणाश्चेति वा कामगुणाः । ठाणा० २६१ । दय इति कामभोगा । ठाणा० ६६ । कामभोगः, मदनशब्दादयः । प्रश्न० ६७ । काम्यन्ते-अभिलाषन्ते इति कामप्रधानः शब्दादिविषयः विपाककटुश्च । दश० २७२ । कामास्ते च ते गुणाश्च पुद्गलधर्माः-शब्दादय इति कामगुणा:, | कामभोगतिन्वाभिलासे-काम्यन्त इति कामाः शब्दरूपकामस्य वा मदनस्योद्दीपका गुणाः कामगुणाः शब्दादय गन्धा भुज्यन्त इति भोगा:-रसस्पर्शा: कामभोगेषु तीव्राइति । सम० ११ । कामगुणम् । आव० २०० । भिलाषः तदध्यवसायित्वं कामभोग तीव्राभिलाषः । कामगुणः । मकरकेतुकार्यम् । अब्रह्मणस्त्रिंशत्तमं नाम।
आव० ८२५ । प्रश्न० ६६ । आचा० ६६ । भग० ६६४ ।
कामभोगमारो-कामभोगैः सह मारो-मदनः मरणं वा कामजलं-स्नानपीढम् । आचा० ३६७ । पहाणपीढं ।।
कामभोगमार:-अब्रह्मण एकविंशतितमं नाम । प्रश्न० ६६ । नि० चू० द्वि० ८३ आ ।
कामभोगरसगिद्धो-कामभोगरसगृद्धः-कामभोगेषु अभिकामजाए-मनोजशब्दादीनां प्रकारः समूहो वा। उत्त० ।
हित स्वरूपेषु रसः-अत्यन्तासक्तिरूपस्तेन गृद्धास्तेष्व२६१ ।
भिकाङ्क्षावान् । उत्त० २६५ । कामज्झयं-कामध्वजं, विमानविशेषः । जीवा० १३८ । कामभोगासंसप्पओगे-कामभोगाशंसाप्रयोग:-कामभोगा. कामझया-कामध्वजा-वणिग्ग्रामे गणिका। विपा० ४५। भिलाषप्रयोगः । आव० ८३९ । कामड़ितगणे-महावीरस्य नवगणेषु सप्तमः । ठाणा०४५१। काममहावण-बनविशेषः । भग० ६७५ । कामस्थिआ-कामार्थिनः मनोजशब्दरूपार्थिनः । जं० प्र० । | काममहावणे-काममहावनं-वाणारस्यां चैत्यविशेषः २६७ । शब्दरूपार्थिनः । ज्ञाता० ५८ ।
__ अन्त० २५ । ज्ञाता० २५१ । ( अल्प० ३६ )
(२८१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org