________________
काणओ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ काम
आच० ३८६ ।
काण्डकरणं-उपकरणविशेषरूपम् । विशे० १२५६ । काणओ-चक्षुर्विकलः । वृ० द्वि० ११६ अ ।
कातिता-कायिकी, कायचेष्टा । ठाणा० ३१७ । काणकक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं | कातिते-कायिक-शारीरिकम् । इडापिङ्गलादि प्राणतहीनं कृत्वा क्रोणातीत्येवंशीलः. । प्रश्न० ५८ ।
त्वम् । ठाणा० ४५२ । काणक्रयेण
। उपा० ७ । कादंबक-कादम्बाः , हंसविशेषाः । प्रश्न० ८ । काणगं-व्याधिविशेषात्सच्छिद्रम् । आचा० ३४६ । | कादम्बा-गन्धर्वभेदविशेषः । प्रज्ञा० ७० ।। काणग-काणक:-चोरितमहिषः । व्य० प्र० २३१ आ। कासणिया-कम्-आत्मानं दूषयति तमस्कायपरिणाकाणगमहिसो-जो चारिओ स काणगमहिसो । नि० मेन परिणमनात् कदूषणा सैव दूषणिका। भग० २६६ । चू० द्वि० ४३ आ।
काननं-अरण्यम् । दश० १४७ । । काणच्छि-काणाक्षः । नि० चू० प्र० २५७ अ । काणाक्षः। काननद्वीप:-जलपत्तनम् । उत्त० ६०५ । आव० २१८ । काणाक्षि । आव० २१८ ।
कापालिक-दृष्टान्तविशेषः । नि० चु० प्र० १८० अ । काणण-सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि । चरगविसेसो । नि० चू० तृ० ३१ अ । स्त्रीणां पूरुषाणां वा केवलानां परिभोग्यानि वा । येभ्यः कापालिका-अस्थिका । व्य० प्र० २०६ अ । . परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्यः पर्यन्त- कापिशायितं-मद्यविशेषः । जीवा० २६५ । वर्तीनि वा । शीर्णवृक्षकलितानि वा । अनु० १५६ । कापिशायणं-कापिशयनं-मद्यविशेषः । जीवा० ३५१ । स्त्रीपक्षस्य पुरुषपक्षस्य चैकृतस्य भोग्येषु वनविशेषेषु कापुरिसा-कापुरुषाः, कुत्सितनराः । ज्ञाता० ५० । अथवा-यत्परतः पर्वतोऽटवी वा भवति तानि काननानि । कापोती-भारकायः, क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते। ज्ञाता० ६७ । नगराद् दूरवत्तिवनखण्डः । भग० ४८३ । आव० ७७० । काननं-बृहवृक्षाश्रयैर्वनम् । उत्त० ४५१ । सामान्य- काम-शब्दरूपगन्धाः । आव० ८२५ । काम्यमानत्वात् वृक्षवृन्द नगरासन्नं काननम् । राज० ११२ । काननं कामा:-मनोज्ञशब्यादयः । उत्त० ३१८ । विषयाः । उत्त० सामान्यवृक्षवृन्दं नगरासन्नम् । जीवा० २५८ । सामान्य- २७७ । स्त्रीसंगः । उत्त० २४३ । मैथुनसेवा । जीवा० वृक्षोपेतं नगरासन्नं च। प्रश्न० १२७ । सामान्यवृक्षोपे- १७३ । मनोज्ञशब्यादिकः । उत्त० १८८ । लोमपक्षिवितनगरासन्नवनविशेषः । प्रश्न ७३ । दूरवत्तिवनम् । आव० शेषः । जीवा० ४१। इच्छानङ्गरूपः कामः । आचा० ५६८ । सामान्यवृक्षसंयुक्तं नगरासन्नं वनम् । भग० ८६ । इच्छाकामः-अप्राप्तवस्तुकाङ्क्षारूपः । उत्त० २३८ । सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि कान- ६६४ । स्वेच्छा । प्रज्ञा० ६६ । इच्छा । आव० ३६५। नानि । ज्ञाता० ३६।।
रोगः । दश० ८६ । वाञ्छामात्रम् । भग० ८६ । काणयं-काणक-हीनम् । प्रश्न० ५८ ।
मदनाभिलाषः । ठाणा० २६१ । इच्छा-अनुमतो वा । काणष-वनस्पतिविशेषः । भग० ८०३ ।
नि० चू० प्र० ७६ अ । अभिधारियो-अनुमयो वा । काणिट्ट-लोहमय्य इष्टकाः । व्य० द्वि० १०६ आ ।
नि० चू० प्र० १४ आ। अवधृतार्थे द्रष्टव्यः । नि० चू० पाषाणमय्य: पक्वेष्टिका वा बलिका महत्यश्च कणिका, प्र० २३३ अ० । काम-अनुमतम् । आव० ५२७ । तन्मयगृहकारापकः । बृ० तृ० ५० आ।
सम्मतम् । पिण्ड० ४५ । अभ्युपगमः । सूत्र० ५३ । काणियं-काणितम् । आव० ३६६ । अक्षिरोगः । आचा० ।
विमानविशेषः । जीवा० १३८ । तवेच्छया । आवा० २३३ ।
४०३ । कामशब्द:-मकरध्वजे अवधृतौ च । व्य० प्र० काणो-काण:-दीपकाणः, फरलः । प्रश्न० २५ । १४५ अ । कामौ-शब्दरूपे । उपा०८। काम:-इच्छाकाण्डं-धनुः । भग० ६३ ।
मदनभेदभिन्नो विषयः । आव०६६२ । ( २८० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org