________________
काकणि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ काण
मानस्नायुका-स्थूलसन्धिस्थाना च भवति इति तया जङ्घ- कागणिरयणं-काकणीरत्नम् । चक्रिणो रत्नविशेषः । जं. योरुपमानम् । अनुत्त० ४ ।
प्र० २३६ । काकणि-क्षत्रियभाषया राज्यम् । विशे० ४१० । कागणिलवखण-द्वासप्ततौ कलायां द्वाचत्वारिंशत्तमा । काकणिरयणे-चक्रवर्तिनः सप्तमेकेन्द्रियरत्नम् । ठाणा० ज्ञाता० ३८ । ३९८ ।
कागणी-रज्जं । नि० चू० प्र० २४३ आ । काकणी, काकणी-सूक्ष्मकण्ठगीतध्वनिः । ठाणा० ४७१ । चक्रिणो रत्नविशेषः । जं० प्र० १३८ । सपादा गुजा । काकतालीयम्-अवितर्कितसम्भवः, न्यायविशेषः । आचा० अनु० १५५ । रुप्पमयं । नि० चू० प्र० ३३० अ ।
कागणीरयणे-काकणीरत्नम्-सुवर्णाष्टकनिष्पन्नम् । अनु० काकट्ठो-काकधृष्टः । आव० ५५४ ।
१७१ । काकनः-पञ्चमं महाकुटम् । प्रश्न० १६१ । कागभुत्तं-वाकभुक्तं. थया काक उञ्चित्योच्चित्य विष्ठादेकाकनाद-कुष्ठविशेषः । आचा० २३५ ।
मध्याढल्लादि भक्षयति,विकिरति वा काकवत्सर्व, काकवकाकमुख-रथाग्रभागः । जं० प्र० २४६ ।
देव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते । ओघ० १६२ । काकपद-मणिलक्षणविशेषः । जं० प्र० १३८ ।
कागलि-वल्लीविशेषः । प्रक्षा० ३२ । काकलि-वनस्पतिविशेषः । भग० ८०३ ।
कागवन्नो-काकवर्ण:-शिल्पसिद्धदृष्टान्तः जितशत्रोरपरकाकली-मनोज्ञगीतादि । उत्त० ६३३ । सूक्ष्मकण्ठ- नाम । आव० ४१० । गीतध्वनिः । ठाणा० ४७२ ।
कागस्सर-काकस्वरं श्लक्ष्णाश्रयस्वरम् । अनु० १३२ । काकस्सर-लक्ष्णाश्रव्यस्वरम् । ठाणा० ३६६ । ज० प्र० श्लक्षणस्वरेण काकस्वरम् । श्रीवा० १६४ । ४०।
कागा-लोमपक्षिविशेषः । प्रज्ञा० ४६ ।। काकिणी-राज्यम् । बृ० द्वि० १५४ अ ।
कागिणी-काकिणि:-विशतिकपर्दकाः । उत्त० २७२ । काकु:
। जीवा० २६१ । प्रज्ञा० २४७ ।। चक्रवत्तिरत्नम् । उत्त० ६५०, २७६ । । काकुद-तालुकः । जं० प्र० ११३ । जीवा० २७३ । कागिणीमंसर्ग-काकिणीमांसक-श्लक्ष्णमांसखण्डम् । सूत्र० काकुपाठः
। भग० ३३ । १२५ । श्लक्ष्णमासम् । आव० ६५१ । काकुयं-काकुदं-तालु । प्रश्न० ८२ ।
कागो-काक:-वायसः । आव० ८५६ । काकोदरो-काकोदरः, दर्वीकरसर्पविशेषः । जीवा० ३६ । काङ्क्षावान्-गृद्धः-मूर्छितः । आव० ५८७ । काकोली-साधारणवनस्पतिविशेषः । आचा० ५७ ।। काच-काच:-पाषाणविकारः । औप० ६३ । कागंदी-काकन्दी-नगरीविशेषः । खेमतेऽवि गाहावती- काचनं-बन्धनम् । ठाणा० २२२ । नगरी । अन्त० २३ । जितशत्रुराजधानी । अनुत्त० २। काञ्चनकाभिधान
। ठाणा ३२७ । भद्रसार्थवाहीस्थानम् । अनुत्त० ८ ।
काश्चनासंविधानकं
। प्रश्न० ८६ कगंदीए-काकन्दोन गरी तद्भवः । ज्ञाता० १६३ । कालिकं-आरनालं। बृ० प्र० २६७ आ । सौवीरकम् । कागजंघ-जहिं मणीपडितो तलागे तत्थ रत्ताणि जाणि-। ठाणा० १४८ । अम्लम् । ठाणा० ४६२ । आरनालम् ।
ताणि कायाणि भण्णंति । नि० चू० प्र० २५४ आ। ओघ० १५४ । कागणि-काकणि-क्षत्रियभाषया राज्यम् । विशे० ४०६ । काञ्जिकपत्रं-काजिकेन बाष्पितम् । बृ० प्र०२६७ आ । कागणिमंसं-काकणीमांसं श्लक्ष्णमांसखण्डम् । औप० काञ्जिका-आरनालम् । ओघ० २१५ । ८७ । काकणीमांसं-तद्देहोत्कृत्त ह्रस्वमांसखण्डम् । विपा० काडिअं-कौट्यौ, उभयप्रान्तौ । जं० प्र० २०१ । ४७ । श्लक्ष्णखण्डपिशितम् । प्रश्न० ५६ ।'
काण-काणः, भन्निाक्षः, स्फुटितनेत्रः । दश० २१५ । ( २७६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org