________________
कहरत्तो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ काकजंघा
कहरत्तो-कथासु रक्तः-सक्त: कथारक्तः । ओघ० १२७ । | काउंबरिय-वृक्षविशेषः । भग० ८०३ । कहल्लो-कभेल्लः-कर्परः । अन्त० १२ । | काउंबरो-काकोदुम्बरः-खादिमवृक्षविशेषः । आव० ८२८ । कहा-संयमाराधनी या वाग्योगप्रवृत्तिः । बृ० द्वि० ४० | काउज्जुय-कायर्जुक:-कायेन ऋजुरेव ऋजुकः । उत्त० अ । वाइगजोगेण संयमाराहणी कहा । नि० चू० तृ० १ / ५६० । आ । साधूवादं जल्पं वितडं वा एता तिण्णिवि कहा । काउज्जुयया-ऋजुकस्य-अमायिनो भावः कर्म वा ऋजुनि० चू०प्र० २४० अ। आख्यानकानि । सम० ११८ । कता कायस्य ऋजुकता कायर्जुकता । ठाणा० १६६ । वचनपद्धतिः, चरित्रवर्णनरूपा वा । ठाणा० १५६ । ब्रह्म- काउड्डावणे-कार्याकर्षण हेतुः । ज्ञाता० १८८ । चर्यगुप्ते दः । आव० ५७२ । कथा-वाक्यप्रबन्धः शास्त्रम् । काउदर-काकोदरः-दर्वीकरसर्पविशेषः । प्रश्न० ८ । सम० ५५ । कथा-वार्ता । दश० ११४ ।
काउय-कपोतः-बहुकृष्णरूपः । प्रज्ञा० ८० ।। कहाहिगरणाइं-कथा-राजकथादिका-अधिकरणानि च काउलेसा-कपोतलेश्या-कपोतवर्णा लेश्या-धूम्रवर्णा ! यन्त्रादीनि कलहा वा कथाधिकरणानि । सम० ५५ ।। ठाणा० १७५ । कहिथ-कुत्रात्र । उत्त० १६२ ।
काउस्सगो-कायस्योत्सर्गः कायोत्सर्गः । आव० ७७८ । कहिय-कथितं-प्रबन्धेन प्रतिपादितम् । उत्त० ३४१ । काऊ-लोहे धम्यमाने यादृक् कपोत:-बहुकृष्णरूपोऽग्नेर्वर्णः । कहियाइओ-कथितवान् । आव० २३७ ।
जीवा० १०३ । लेश्या कायवान् । आचा० २३१ । कांक्षा-ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा । तं०७१। काऊअगणि-कृष्णाग्निः । सम० १३६ । कांचणय-यस्मादुत्पलादीनि काञ्चनप्रभाणि काञ्चननामान-काऊअगणिवण्णाभा-कृष्णाग्निर्लोहादीनां ध्यायमानानां श्व देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोसलादियोगात तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः । सम० १३६ । काञ्चनकाभिधदेवस्वामिकत्वाच्च सः काञ्चनकः । जीवा० | काए-काय:-शरीरं, देहः, बोन्दी, चयः, उपचयः, सङ्घातः, २६१ ।
उच्छयः, समुच्छ्रयः, कडेवरं, भस्त्रा,तनुः, पाणुरिति । आव० कांचणिया-काञ्चनिका-राजधानीविशेषः । जीवा० २६२ ।। ७६७ । पर्यायः, सामान्यरूपो निविशेषणो जी वत्वलक्षण: कांजिक-जहणेणं ज्ञावे कोदवोदणो जूह, च तंदुलोदकं मुद्ग- विशेषरूपो नैरयिकत्वादिलक्षणः। प्रज्ञा० ३७५ । अष्टारसो । नि० चू० प्र० ३२६ आ।
शीतौ पञ्चविंशत्तमो ग्रहः । जं० प्र०५३८ । कापोतिका । काइआण-निकाय । जं० प्र०७५ ।
बृ० द्वि० १०१ अ। काकः-वायसः । ज्ञाता० २०५ । काइओ-कायिक: । आव० ७७८ ।
कावोडी। नि० चू० प्र० १८७ अ । कवोडी । नि० काइमाईया-गुच्छविशेषः । प्रज्ञा० ३२ ।।
चू० द्वि० १८ अ । अष्टाशीत्यां पञ्चत्रिंशत्तमो महाग्रहः । काइय-कायिकी-प्रश्रवणम् । आव० ६३४ ।
ठाणा० ७६ । कुहणविशेषः । प्रज्ञा० ३३ ।। काइयसमाहि-कायिकीसमाधिः । आव० ६१८ ।।
काओ-कायः, जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो काइया-चीयत इति कायः-शरीरं तत्र भवा तेन वा निर्वृता वा पर्यायविशेषः । जीवा० १४० । कायिकी, क्रियायाः प्रथमो भेदः । भग० १८१ । आव० | काओअरा-दर्वीकरसर्पविशेषः । प्रज्ञा० ४६ । ६११ । चीयते इति कायः शरीरं काये भवा कायेन काओली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० निर्वत्ता कायिकी। प्रज्ञा०४३५ । क्रिया:-व्यापारविशेषाः, ३४ । तत्र कायेन निर्वृत्ता कायिकी कायचेष्टेत्यर्थः । सम०१०। काकंदी-काकंदी-सुविधिनाथजन्मभूमिः । आव० १६० । काइयाभत्तो-कायिकीमात्रकम् । आव० ६३३ ।। काकंधे-अष्टाशीत्यां महाग्रहे षट्त्रिंशत्तमः । ठाणा० ७६ । काईया-कायिकी । आव० ५६ ।
काक-भिक्षायां दृष्टान्तः । व्य० प्र० १६३ आ । काउंबरि-कादुम्बरि बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । काकजंघा-काकजंघा-वनस्पतिविशेषः । सा हि परिदृश्य
( २७८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org