________________
कसायकुसील ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कहणा
२५१ आ ।
२३४ । सूत्र० २७८ । व्य० द्वि०३०१ आ। कृत्स्नः । कसायकुसील-कषायः कुशील:-कषायकुशीलः । भग० विशे० ४२४ । भग० १४६ । व्य० प्र० ११८ आ। ८६० । कषायकुशीलः-यस्य पञ्चसु ज्ञानादिषु कषायैवि- कृत्स्नं सर्वार्थ ग्राहकत्वात् । ज्ञाता० १५३ । कृत्स्नं कृष्णं राधना क्रियते सः, कुशीलस्य द्वितीयो भेदः । उत्त० २५६ । वा । उत्त० ४८५ । प्रधानभावम् । नि० चू० प्र० कसायदृट्ठो-हंकारतो । नि० चू० द्वि० ४० अ। कसाय- १३६ आ । कृष्णं । क्लिष्टम् । दश० २३४ । वण्णतो दुष्टो यथा सर्षपनालिकाभिधानशाकमजिकाग्रहणकुपितो जुत्तप्पमाणा । नि० चू० तृ०.४६ अ। सदसं प्रमाणामृताचार्यदन्तभञ्जकः साधुः । ठाणा० १६३ ।
तिरिक्तं । नि० चू० प्र० १३८ आ । कसायपद-प्रज्ञापनायां चतुर्दशं पदम् । भग० ७४४ । कसिणखंध-कृत्स्नस्कन्धः-परिपूर्णस्कन्धः । अनु० ४० । कसायपञ्चक्खाण-क्रोधादिप्रत्याख्यान-तान् न करोमीति- ! कसिणधवलपडिवज्जगो-कृष्णधवलप्रतिपत्ता । आव० प्रतिज्ञानम् । भग० ७२७ ।
३६४ । कसायपायाल-कषाया एवागाधभवजननसाम्येन पाताल- कसिणा-यावतोऽपराधानापन्नस्तावतीनां तच्छुद्धीनामारोपमिव पातालं यस्मिन् स:-कषायपातालः । आव०६०१। णा कृत्स्नारोपणा। सम० ४७ । कृत्स्ना यत्र झोषो न कसायलोगो-कषायलोक:-औदयिकभावकषायलोकः । क्रियते । व्य० प्र० १२४ आ। आचा० ८४ ।
कसिणाओ-कृत्स्नाः , सम्पूर्णा अनुपहृता । आचा० ३२३ । कषायसंकिलेस-कषाया एव कषायैर्वा सङ्क्लेश:-असमाधिः कसिणे-घनमसृणानि यैः सूर्यो न दृश्यते । बृ० द्वि० कषायसङ्क्लेश: । ठाणा० ४८६ ।
२४० अ । .. कसायसंलोणया-कषायसंलीनता, संलीनताया द्वितीयो कसेरुगं-वनस्पतिविशेषः । आचा० ३४८ । भेदः । सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणा। उदय
कसेरुमती नदीविशेषः । व्य० प्र० २२७ आ । स्सेव निरोहो उदयं पत्ताणं वाऽफलीकरणं,जं इत्थ कसायाणं
| कसेरुया-जलरुहविशेषः । प्रज्ञा० ३३ । कसायसंलीनता एसा । दश० २६ ।
कसेहि-परव्यतिरिक्त आत्मा शरीरं तत् कष्टतपश्चरणादिकसाया-कषः, संसारस्तस्मिन् आ समन्तादयन्ते-गच्छन्त्ये- __ना कृशं करु, यदि वा "कष" कस्मै कर्मणेऽलमित्येवं पर्या. भिरसुमन्त इति कषायाः,यद्वा कषाया इव कषायाः। उत्त० लोच्य यच्छक्नोषि तत्र नियोजयेरित्यर्थः । आचा०१६१ । १६० । कर्षन्ति परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कषं
कथा वाक्यप्रबन्धरूपा । उत्त० ४२४ । कथं-केनकर्म भवो वा, अथवा कृष्यन्ते शारीरमानसदुःखलक्षघृष्य- प्रकारेण केनान्वर्थेनेति । सूर्य० २९२ । न्ते प्राणिनोऽस्मिन्निति कषं कर्मव,भव एव वा,यतो यस्मात् । कहंतरं-कथान्तरम् । आव० ५९२ उत्त० ४२५ । उच्चकषं कर्म, कषो वा भव आयो लाभो येषां ततस्ते स्वरः । बृ० प्र० २१३ अ । कषायाः । कषमायन्ति यतः, अतः कषायाः-कषं-गम- कहकह-हसितशब्दः । यन्तीत्यर्थः । विशे० ५४३ । कृषन्ति-विलिखन्ति-कर्म- कहकहक-प्रमोदभरजनितकोलाहलम् । जं० प्र० ४१६ । क्षेत्र सुखदुःखफलयोग्य-कुर्वन्ति-कलुषयन्ति वा जीवमिति | कहकहेंति-कहकहायमानं-प्रहसितविशेषः । प्रश्न० ५२ । निरुवतविधिना कषायाः । ठाणा० १६३ । कलुषाः । | कहग-कथक: सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकः । ५८६ । कष:-संसारस्तमयन्ते गच्छन्त्येभिर्जन्तव इति जं० प्र० १२३ । कथकः । अनु० ४६ । कषायाः-क्रोधादयः परिणामविशेषः । जीवा० १५। कहणविहि-कथनविधिः, कथनप्रकारः । आव० ८६२ । कसासिव्वणी- । नि० चू० प्र० १२७ अ। कहणविही-कथनविधिः, कथनप्रकारः । आव० ८०३ । कसाहीया-मुकुलिअहिभेदविशेषः । प्रज्ञा० ४६ । कहणा-धर्मकथालब्धिसंपन्नः । ओघ० ६३ । कथनाकसिण-कृत्स्न:-सम्पूर्णः । आव० ४६२, ५०० । दश० । कथनम् । आव० २३४ ।
( २७७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org