________________
कविसाणए ]
कविसाए - कपिशायनं मद्यविशेषः । प्रज्ञा० ३६४ । कविसीसं कपिशीर्षकं - प्राकाराग्रम् । आव ० २३१ । कविसीस ए- कपिशीर्षकः - प्राकाराग्रम् । जं० प्र० ३२० ॥ कविसीसग - कपिशीर्षकः । ज्ञाता० ६६ । जीवा० २१६ । कविहसितं - आगासे विकृतरूपं मुखं वाणरसरिसं हासं करेज्ज । नि० चू० तृ० ७५ अ । क विहसियं - कपिहसितं यदाकाशे वानरसदृशं विकृतं मुखं हासं कुर्यात् । आव ० ७५० । अकस्मान्नभसि ज्वलद्भीमशब्दरूपम् । जीवा ० २८३ । कपिहसितं - अन या विद्युत् सहसा तत् कपिहसितम् । भग० १६६ । कविहसिया - कपिहसितानि, अकस्मान्नभसि ज्वलद्भीमशब्दरूपाणि । अनु० १२१ । कवेलुका
। दश० १०१ ।
कवेलुयं - कवेलुकम् । जं० प्र० २३ । कवेल्ली - लोहकटाहम् । भग० २३८ । कवेल्लुकं - भाव्यम् । आव० ५२१ । कवेल्लुकापाक:| जीवा० १२४ । कवेल्लुयं - कवेल्लुकं - मण्डनपचनिका लोही । जीवा० १८० । कवोड - कपोतः - पक्षिविशेषः । पिण्ड० ७६ ॥
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
कवोतक - कपोतकः । प्रश्न० ८ ।
कate - कपोतकः पक्षिविशेषः । भग० ६६१ । कपोतःपक्षिविशेषः । उत्त० ४५६ ।
कवोया - लोमपक्षिविशेषः । प्रज्ञा० ४६ ।
वोल देसो- कपोलदेशः - गण्डभागः । जीवा० २७३ । कव्व - काव्यः - धर्मार्थकाममोक्षलक्षण पुरुषार्थ प्रतिबद्धग्रन्थ:संस्कृतप्राकृतापभ्रंशसङ्कीर्ण भाषानिबद्धः, समविषमार्द्धसमवृतबद्धतया गद्यतया चेति, गद्यपद्यगेयवर्णपदभेदबद्धः । ठाणा ० ४५० | गन्थः । ठाणा० २८८ । कवेरभिप्रायः । अनु० १३५ । कव्वग - भाजनस्यावकल्पमपवृत्य । व्य० द्वि० ३०२ आ । कव्वडं - कुणगरो । नि० चू० द्वि० ७० आ । वाडवोपमकूडसविखसमुब्भावियदुक्खछलव्यवहारतं कव्वडं । दश०
Jain Education International 2010_05
[ कसायकल हो
कषः - संसारः । जीवा० १५ ।
कष पट्टकं - सुवर्णपरीक्षकपाषाणविशेषः । जीवा० १६१ । कषायः- रसस्य तृतीयभेदः । प्रज्ञा० ४७३ । पीत रक्तवर्णाश्रयरञ्जनीयवस्तु । जं० प्र० १८६ । कषायसमुद्घातः - कषायोदयेन समुद्घातः । जीवा० १७ । कस - कशः - वर्धविकारः । उत्त० ३६४ । कर्षन्ति हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कषः संसारः । प्रज्ञा० २८५ । कषः - चर्मदण्डः । जं० प्र० १४७ । कषः - वर्धः । प्रश्न० १६४ । कथ्यतेऽस्मिन् प्राणी पुनःपुनरावृत्तिभावमनुभवति कषोपलक्ष्यमाणं कनकवदिति कषः संसारः । उत्त० १६० । कर्म भवो वा । आव० ७७ । कषतिहिनस्ति देहिनः इति कषं कर्म्म । ठाणा० १६३ । कस:चर्मयष्टिका | प्रश्न० २२ । कशा - आयुष उपक्रमे द्वितीयभेदः । आव० २७३ । संसारः । आचा० ६८ । कशः - चर्मयष्टिः । उत्त० ४८ । चर्मदण्डः । जं० प्र० २३५ ।
कसट्ट - कचवरं । ओघ० १८४ । कसट्टिया - कषपट्टः । भग० २१३ ।
कस पहारे-वर्धताडनानि । ज्ञाता० ८७ । कसमाओ - कषमाय - कषमायन्ति कषं गमयन्ति । विशे० ५४३ ।
कसर - कशरः खशरः । भग० ३०८ । कसाइज्जति - कषायन्ते । आव० १११ । कसाइययं - कषायितकः । आव० २१६ | कसाई ओ - कषायितः । आव ० ३२३ । कसाए - कषायः कषायोदयः । प्रज्ञा० १३५ । कृषन्ति विलिखन्ति कर्मरूपं क्षेत्रं सुखदुःखशस्योत्पादनायेति कषायाः, कलुषयन्ति शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति वा । प्रज्ञा० २६० । कर्षन्ति हिंसन्ति परस्परं प्राणिनोऽस्मिन्निति कषः - संसारस्तमयन्ते - अन्तर्भूतण्यर्थत्वाद्गमयन्ति प्रापयन्ति ये ते कषायाः । प्रज्ञा० २८५ । अन्नरुचिस्तम्भनकृत्कषायः । ठाणा० २६ ।
कसाय - कषायं - प्रज्ञापनायाश्चतुर्दशं पदम् । प्रज्ञा० ६ । वल्लादि । दश० १८० ।
चू० १५७ ।
कव्वाल भयगो-तइओ भयगभेओ । नि० चू० द्वि० ४४ अ । कव्वालो - खितिखाणतो उडुमादी । नि० चू० द्वि० ४४ आ । कशा - बन्धनविशेषः । भग० १६३ । दश ० २६७ | | कसायकल हो - कलहस्य द्वितीयो भेदः । नि० चू० प्र०
( २७६ )
For Private & Personal Use Only
www.jainelibrary.org