________________
कल्हारे ]
___ अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कविल्ली
कल्हारे-जलरुहविशेषः । प्रज्ञा० ३३ ।। कवाडोभिन्न-यद् पिहितं कपाटं उद्भिद्य-उद्घाट्य साधुकल्होड:-गोरथकः । दश० २१७ ।
भ्यो दीयते तत् कपाटोद्भिन्नम् । पिण्ड० १०५ । कवइय-कवचिका-सन्नाहविशेषः । औप० ६२ । भग० | कवाल-कपालं-कर्परम् । सूत्र० २६८ । घटखपरादि ।
| आचा० ३११ ।। कवए-कवच:-कङ्कटः । भग० ३१८ । तनुत्राणम् । जं० | कविजला-लोमपक्षिविशेषः । प्रज्ञा० ४६ । प्र० २१६ ।
कविक-खलिनम् । आव० २६१ । दश० २८३ । कवचं-कङ्कट-आवरणं । जीवा० १६३ । सन्नाहुविशेषः । | कविकच्छ-कपिकच्छू:-तीवकण्डूतिकारकः फलविशेषः । ज्ञाता० २२१ ।
प्रश्न० १६४ । कवड-कपट-वेषपरावर्तादिर्बाह्यो विकारः । आव०५६६ । कविकच्छ्र-कपिकच्छु:-खर्जुकारी । ज्ञाता० २०४ ।
देशभाषानेपथ्यादिविपर्ययकरणम् । सूत्र० ३२६ । वेष- | कविचियाओ-कलाचिकाः । भग० ५४८ । भाषावैपरीत्यकरणम् । प्रश्न० ५८ । भाषाविपर्ययकर- कविठ्ठ-कपित्थं फलविशेषः। प्रज्ञा० ३६४ । फलविशेषः । णम् । प्रश्न० २७ । वेषाद्यन्यथात्वम् । ज्ञाता० १५८ ।। आव० ७९८ । प्रज्ञा० ३२८ । भग० ८०३ । कपित्थवेषादिविपर्ययकरणम । ज्ञाता० २३८ । परवञ्चनाय | फलम। दश० १८५। बहबीजफलवि वेषान्तरकरणम् । जं० प्र० १६६ । नेपथ्यभाषाविपर्य- | कविटपाणगं-पानकभेदः । आचा० ३४७ । यकरणम् । ज्ञाता० ८० । वञ्चनाय वेषान्तरादिकरणम् । कविटलता-कपित्थलता । आव० १७३ । भग० ३०८ ।
कवित्थ-कपित्थं फलविशेषः । उत्त० ६५३ । कवडसडओ-कपटश्राद्ध: । आव० ७६६ ।
कवियच्छू-कपिकच्छू:-कण्डूविजनको वल्लीविशेषः । जीवा० कवडिया
। ओघ० १८८ । १०७ । कवडुगा-ताम्रमयं नाणकम् । नि० चू० प्र० ३३० अ।। कविल-कपिल:-पक्षिविशेषः । ज्ञाता०२३१ । प्रश्न० ८ । कवणो-कतमः । पउ० ७१ ।
सुस्थिताचार्याणां शिष्यः । नि० चू० द्वि० ३१ आ । कवय-कवच:-कङ्कट: । भग० १६३ । सन्नाहविशेषः । ग्रन्थार्थपरिज्ञानशून्यः। परिव्राजकविशेषः । औप० ६१ । जं० प्र० २०५ । तनुत्राणम् । जीवा० २५६ । परि- राजपूत्रविशेषः । मरीचिशिष्यः। आव० १७०। सूस्थिकरः । प्रश्न० ७५ ।।
ताचार्यशिष्यः वेदत्रयानुभववान् । बृ० तृ० १८ अ । कवर्गप्रविभक्तिकं-पञ्चदशो नाट्यविधिः । जं०प्र० ४१७ । क्षुलकश्रमण: । नि० चू० प्र० ७८ अ । राजगृहनगरे कवल-आहारविशेषः । ठाणा० ६३ । कुर्कुट्यण्डकमात्रा। ब्राह्मणः । व्य० द्वि० १६६ आ । नगरबाहिरिकायां ओघ० १८२ । कवलः । आव० ८४४ ।
ब्राह्मण: । आव० ६६१ । कौशाम्ब्यां काश्यपपुत्रः । कवलकः-उपकरणभेदः । आचा० ६० ।
उत्त० २८६ । लोभे द्रष्टान्तः । क्षुल्ल कविशेषः । नि० चू० कवलग्गाहो-कवलग्राहः-गलकण्टकापनोदाय स्थूलकवलन- | प्र० ७८ अ । कपिलः । उत्त० २८६ । चम्पानगाँ
हणं,मुखविमर्दनार्थं वा दंष्ट्राधःकाष्ठखण्डदानम् । विपा०५१॥ कपिलनामा वासुदेवः । ज्ञाता० २२२ । कवलिका
। भग० ६५१ । | कविला-नामविशेषः । विनयंबहुमानचतुर्थभङ्गे दृष्टान्तः । कवल्ली-कवली-गुडादिपाकभाजनम् । विपा० ५८ । । नि० चू० प्र० ८ अ । कपिला-दानस्यादत्री श्रेणिकस्य कवल्लीओ-लोही । नि० चू० प्र० ३१७ अ ।
दासी । आव० ६८१ । . कवाड-कपाट-द्वारयन्त्रम् । दश० १८४ । कपाट-प्रतोली- कविलिए-कृष्णपुद्गलस्य भेदविशेषः । सूर्य० २८७ । द्वारसत्कम् । जीवा० १५६ । कपाटानि-प्रतोलीद्वार- कविल्ली-कटाहः-लोहभाजनविशेषः । आव०३६६ । मण्डनसत्कानि । प्रज्ञा० ८६ ।
कादिपचनिका लोही । अनु० १५६ । ( २७५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org