Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 65
________________ कल्पनिका ] कपरिहारविशुद्धिकयथालन्दिकप्रतिमा प्रतिपन्नानामन्यतमः । आचा० २८० । कल्पनिका - शस्त्रविशेषः । भग० १६८ । सम० २६ । कल्पनी - कर्त्री - शस्त्र विशेषः । उत्त० ४६० । वरदपालाः- सुरादिविक्रयकारिणः । मद्यपाः । व्य० द्वि० ४२० अ । कल्पस्त्रियः-कल्पयोः-देवलोकयोः स्त्रियः कल्पस्त्रियः - देव्यः । आचार्यश्री आनन्दसागरसूरिसङ्कलित - ठाणा० १०० । वरुपस्थितः - वाचनाचार्यो गुरुभूत इत्यर्थः । ठाणा० ३२४ । करुपा - संविग्नविहारः । बृ० प्र० ११३ अ । कल्पातीतः - साधुभेदविशेषः । भग० ४ । कल्पातंसिका - कल्पावतं सकदेव प्रतिबद्ध ग्रन्थपद्धतिः । निरय० २१ । नंदी० २०७ । कल्पका - या कारणे प्रतिसेवना क्रियते सा । व्य० प्र० ४७ आ । कत्या- नीरोगी । नंदी० १६१ । कल्याणकं - यदासन प्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमितिविधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते । जं० प्र० १५६ । कल्ल - कल्यः- अत्यन्तनीरुक्तया मोक्षः । उत्त० १२८ । प्रत्यूषः । आव० १४८ । नीरोगया मोरखो । दश० चू० ७१ । कल्यं श्वः प्रादुः प्राकाश्ये च । ओघ० २६ । सुखमारोग्यं शोभनत्वं वा । सूत्र० ३८३ । कल्यं पूपकम् । | ओघ ० १७२, १७३ । कल्यं - शब्द, शब्दशास्त्रम् । विशे० १३०४ । कल्ये । आव ० ६५ । कल्यं - आरोग्यम् । आव ० ७८८ । श्वः । भग० १२७ । कल्यः, मोक्षः । उत्त० १२८ । दश० १५८ । कल्यो - नीरोगः । चिन्ता दिनापेक्षया द्वितीयदिने । उत्त० ४७६ । वल्लसरीरा - कल्यशरीराः, पटुशरीराः । ठाणा० २४७ । कल्ला कल्लि - प्रतिप्रभातम् । उपा० ४० । प्रतिदिनम् । ज्ञाता ० १४६ । कल्ये च कल्ये च अनुदिनमिति कल्याकल्यिं । विपा० ५१, ५८ । कल्लाणं - कल्यम् - आरोग्यं अणति - शब्दयतीति कल्याणं । । कल्याणं- एकान्तसुखावहम् । जीवा० २७८ । इष्टार्थफलसंप्राप्तिः । सूत्र० ३८३ | कल्याणहेतुः । आव ० ७८८ Jain Education International 2010_05 [ कल्हाडए कल्याणप्राप-, सूर्य ० २६७ । अर्थहेतुः । औप० ५ । कत्वात् - अहिंसाया एकोनत्रिंशत्तमं नाम । प्रश्न० ६६ । शुभम् । मुक्तिहेतुः । उत्त० १२८ | तत्त्ववृत्तया तथा-: विधविशिष्टफलदायी, अनर्थोपशमकारि वा कल्याणरूपं कल विपाकं वा । जीवा ० २०१ । कल्याणं श्रेयः । भग० ११६ | नीरोगताकारणम् । भग० १२५ । अनर्थोपशर्महेतुत्वम् । भग० १६३ । कल्यो - मोक्षस्तमणति प्रापयतीतिकल्याणं- दयाख्यं संयमस्वरूपम् । दश० १५८ । गुणसम्पद्रुपः संयमः । दश० १८६ | तत्त्ववृत्या तथाविधविशिष्टफलदायी, अनर्थोपशमकारी । जं० प्र० ४७ । कल्याणं - समृद्धिः । ठाणा० १११ । मंगलस्वरूपत्वात्कल्याणम् । ठाणा० २४७ | अर्थप्राप्तिः । भग० ५४१ । एकान्तसुखावहम् । जं० प्र० ११६ | पर्वगविशेषः । प्रज्ञा० ३३ । कल्यः- अत्यन्तनीरुक्तया मोक्षस्तमानयति अणति प्रज्ञापयतीति कल्याण: मुक्तिहेतुः । उत्त० . १२८ । कल्यं - आरोग्यं अणन्ति शब्दयन्तीति कल्याणाः । ठाणा० ४६४ । नीरोगताकरणम् । ज्ञाता० ७६ । कल्लाणकार - कल्याणकरणं, मङ्गलकरणम् । ज्ञाता० २२० । कल्लाणग - णाम ओहारो । नि० चू० प्र० ११३ आ । नि० चु० प्र० ७६ अ । कल्याणकं - अनुपहतं प्रवरम् । उपा० २६ । कलाणवयं। नि० चू० प्र० १६५ अ । कल्लाणपुक्खल - कल्यां- आरोग्यं कल्यमणतीति कल्याणं, पुष्कलं - सम्पूर्णं च कल्याणपुष्कलम् । आव० ७८८ । कल्लाणयं - कल्याणकं - कल्याणकारि । जीवा० १६२ । परमवस्त्रलक्षणोपेतम् । जीवा २६६ । क्ल्लाणी-वनस्पतिविशेषः । भग० ८०२ । कल्लालघर- कल्पपालगृहम् । अनु० १४२ । वल्लालत्तणं - कौलालत्वं सुराविक्रेतृत्वम् । आव० ८२६ । कल्लुगा- कृन्तकाः । नि० चू० द्वि० ८० आ । नदीपा पाणेषु उत्पद्यमाना द्वीन्द्रियविशेषाः । वृ० तृ० १६२ आ । कल्लुयावासा - द्वीन्द्रियविशेषः । जीवा० ३१ । कल्लेदाणि नित्यं । नि० चू० द्वि० १४४ आ । कल्लोलं - फलविशेषः । प्रश्न० १६२ । कल्हाडए - कल्हाङक: । गोरथकाः । वृ०. द्वि० १३८ आ । ( २७४ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248