Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कयविहव ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ करटो
कयविडव-कृतविभवा:-कृतसफलसंपदः । ज्ञाता० २५ ।। ७१७सम० १२४ । काञ्चनरनृपतिः । उत्त० ३०१ । कयवेयहिए-कृतविदिक-रचितवेदिकम् । औप० ५। पउमावईए रायपत्तो। नि० चू० प्र० १६४ आ । कृतवितदिकम्-रचितवेदिकम् । निरय ०१-१६ । करकण्डु:-कलिङ्गेषु दधिवाहन राजसुतो यो जीर्णं वृषभं कयव्वय-कृतव्रता-उपस्थापिता इत्यर्थः । व्य० द्वि० दृष्ट्वा प्रतिबुद्धः । उत्त० २६६ । आगन्तुके द्रष्टान्तः । १०० अ ।
नि० चू० प्र० २६६ आ । कयव्वयकंमे-कृत-अनुष्ठितं व्रतानां-अनुव्रतादीनां कर्म
करकंडे-करकण्डः माहणपरिव्राजके द्वितीयनाम । औप.६१। तच्छवणज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स
नि० द्वि० ४६ अ। कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरितिभावः । सम० १६ । करक-हिमम् । आचा० ४० । भाजनविधिविशेषः । कयव्ववसाओ-कृतव्यवसाय: । आव० २६० ।
जीवा० २६६ । प्रलियशकलः । पिण्ड० १०७ । करकः, कया-कृता-परिनिष्ठिता । ओघ० १६४ ।
पक्षिविशेषः । प्रश्न० ८ । अनु० १५२ । कयाइ-कदाचिदित्ति-वितर्कार्थः । भग० ६८३ ।
| करकचियं-क्रकचितम्, करपत्रविदारितं काष्ठादि । अनु० कयाणुराग-कृतानुरागः-विहिताभिष्वङ्गः । उत्त० ३८६ ।। १५४ । कयारं-कचवरम् । विशे० ५२४ ।
करकपाल-चतुर्थं महाकुष्ठम् । प्रश्न० १६१ । कर-कर:-गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । जं० करकय-क्रफचम् । आव० ४२० । करपत्रम् । उत्त० प्र० १६४ । भग० ५४४ ।
४५६ । प्रश्न० २१ । जीवा० १२० । क्रकचः । प्रज्ञा० करंकयं-नालिकेरवर्तुलम् । पउ० १ ।
३६७ । क्रकच-येन दारु छिद्यते तत्। ठाणा० २७३ । करंज-करञ्जः, वृक्षविशेषः । भग० ८०३ । नक्तमालः । करकरसद्द-व्यक्तव्यक्तशब्दम् । आव० २६२ । प्रज्ञा० ३१ ।
करकरिए-अष्टाशीत्यां पञ्चाशीतितमो महाग्रहः । ठाणा० करंड-भाजनविशेषः । प्रश्न० ६३ ।
७६ । करंडक-वंशग्रथितः । ओघ० २११ । वेणुकार्यविशेषः। करग-करकः । जं० प्र० १०१। घंटी। नि० चू० द्वि०
सूत्र ११७ । बहुपृथुलमल्पोच्छ्रयं मुखम् । बृ०द्वि० २४६ अ। ६४ आ। करकः कठिनोदकरूपः । दश० १५३ । करंडगा-करंडक:-वस्त्राभरणादिस्थानम् । ठाणा० २७२ । करगओ-करपत्रम् । आव० ८०१ । करंडय-करण्डक-पृष्ठवंशास्थिकम् । जीवा० २७१ । करगगोवा-वार्घटिका ग्रीवा । अनुत्त० ५ । करंडादी-उलंबग-समचउरंसं । नि० चू० त० ५४ आ।। करगतं-क्रकचम् । आव० ६५१ ।
करण्डक पृष्ठवंशास्थिकम् । जं० प्र० १११।। करगय-क्रकचम्, करपत्रम् । उत्त० ६५४ । कर-करणं नाम नागरकादिप्रारम्भयन्त्रम् । संप्राप्तकामस्य- | करगा-उदगपासाणा वासे पडंति ते करगा । नि० चू० एकादशो भेदः । दश० १६४ । अष्टाशीत्यां त्र्यशीतित- प्र० ४५ अ। मो महाग्रहः । जं० प्र० ५३५ । कर:-क्षेत्राद्याश्रितराज- करगे-करकः धनोपलः । जीवा० २५ । देयद्रव्यम् । विपा० ३१ ।
करगो-पाणियभंडयं । नि० चू० प्र० ११७ आ । करक:करइल्ल-करकवान् । उत्त० ६७ ।
__ जलाधारो मदिराभाजनं वा । सूत्र० ११८ । करए-करको-बादराप्कायविशेषः । प्रज्ञा०२८ । करका:- | करघातो-करस्य पीडा । बृ० प्र०७४ आ। वार्घटिका: । उपा० ४० ।
करचोल्लए-करभोजनम् । आव० ३४१ । करओ-जलगालनं-धर्मकरकः । बृ० द्वि० १०० आ। | करजर-तृणविशेषः । प्रज्ञा० ३३ ।। करकंडु-प्रत्येकबुद्धनाम । प्रज्ञा० १६ । द्रव्यव्युत्सर्गोदा- करट-शरीरेण विमध्यमः । नि० चू० द्वि० ७१ अ। हरणे कलिङ्गेषु करकण्डुः-दधिवाहन राजपुत्रः। आव० ७१६, | करटी-वाद्यविशेषः । जीवा० २६६ ।
( २६७ )
Jain Education International 2010_05
For Private & Personal Use Only:
www.jainelibrary.org
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248