________________
करणवीरियं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ करियातिओ
%3
%3
णवीर्यम् । भग०६५।
करतलं-हस्तसंखं । नि० चू० प्र० ६० आ। करणवीरियं-क्रियावीर्यम् । नि० चू० प्र० १६ अ। | करतलपल्हत्थमुहे-करतले पर्यस्तं-अधोमुखतया न्यस्तं करणसत्ती-करणं-क्रिया-तस्यां शक्ति: प्रवृत्तिः क्रिया- | मुख येन सः । भग० १८० । शक्तिः । नंदी० १६० । करण शक्तिः-तन्माहात्म्यात् पुरा- | करधाण-करध्मानम्-परस्परं हस्तताडनम् । जं० प्र० ऽनध्यवसितक्रियासामर्थ्य रूपा। उत्त० ५६१ ।
२०६ । करणसच्चं-करणसत्यं,बाह्य प्रत्युपेक्षणादि,त्रयोदशोऽनगार- करपत्ते-क्रकचम् । ज्ञाता०. २०४ । ठाणा० २७३ । गुणः । आव ० ६६० । यत्प्रतिलेखनादिक्रियां यथोक्तं सम्य- करपत्रम-शस्त्रविशेषः । आव० ८१६ । गुपयुक्त: कुरुते । सम० ४६ । करणे सत्यं करणसत्यं | करपल्लीवण-करप्रद्दीपनं-वसनावेष्टितस्य तिलाभिषिक्तस्य यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगपयुक्तः कुरुते । उत्त० करयोरग्निप्रबोधनम् । सम० १२६ । ५६१ । यथोक्तप्रतिलेखनाक्रियाकरणम् । प्रश्न० १४५।। करबोडिय-व्याप्त । मर० । करणसभा-महावीरस्वामिनो निर्वाणस्थानम् । सम०७३। करभ- । नि० चू० द्वि० १२१ अ । करणसाला-करणशाला । दश० १०८ ।
करभी-घटसंस्थानकोष्ठिका । बृ० द्वि० १७६ अ । करणसालाए-न्यायालयः । नि० चू० द्वि० १२ अ। करमंदि-करमर्दी गुल्मभेदः । उत० ५४६ । करणा-करणानि चक्षुरादीनीन्द्रियाणि । जीवा० २७१। करमद्द-करमर्दम् । आव० ६२२ । गुच्छविशेषः । करणाए-उपकरणाय, उपकाराय । आचा० २८२ । उप
प्रज्ञा० ३२ । करणार्थम् । आचा० २८८ ।
करमद्दिया- । नि० चू० द्वि० ६० अ। करणाणओगे-क्रियते एभिरिति करणानि तेषामनुयोगः | करमोअणं-करमोचनं यत् करं मन्यमानो वन्दते न निर्जकरणानुयोगः । ठाणा० ४८१ ।
राम्, कृतिकर्मणि पञ्चविंशतितमो दोषः । आव० ५४४ । करणाणपालया-पूवरिसीहिं पालियं जे पच्छा पालयंति | करयलं-करतलं-हस्तः । प्रश्न० ८ । ते करणाणुपालया। नि० चू० प्र० ३६० आ ।
| करयलत्थो-करतलस्थ:-वशवर्ती । आव० ७२१ । करणापर्याप्ताः-ये करणानि-शरीरेन्द्रियादीनि न तावनिर्व- करयलपरिग्गहिय-करतलपरिगृहीतः करतलाभ्यां परिर्तयन्ति अथचावश्यं निवर्तयिष्यन्ति ते । जीवा० १० ।। गृहीतः-निष्पादितः । जीवा० २४३ । करणानि-शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अथचा- | करवत्तं-करपत्रम् । जीवा० ११७ । करपत्रं-क्रकचम वश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्ताः । प्रज्ञा० २६ । उत्त० ४५६ । करवतम् । नंदी० १५५ । करणालसा-करणालसाः-चरणालसाः, चरणधर्म प्रत्यन्- | करवर-वनस्पतिविशेषः । पिण्ड० १२६ । द्यताः स्वस्य परेषां च चिन्ताश्वासननिमित्तमितिभावः। करालं-उन्नतम् । अनुत्त० ६ । प्रश्न० ३५ ।
करालो-युक्तः । भक्ति ।। करणि-सादृश्यम् । अनु० १२ । प्रशंसा, क्रिया । आव० | करिसुयसयं-करिसु इत्यनेन शब्देनोपलक्षितं शतम् । ६६३ । क्रिया । आव० ८१८ ।
भग० ९३८ । करणिज्जकिरिया-करणीयक्रिया-यद् येन प्रकारेण करणीयं करि-करोति । ओघ० १११ । तत्तेनैव क्रियते नान्यथा सा । सूत्र० ३०४ ।
करिए-करिक:-अष्टाशीत्यां चतुरशीतितमो ग्रहः । जं० प्र० करणिज्जो-करणीयः-सामान्येन कर्त्तव्यः । आव० ५७१।। ५३५ । करणी-क्रिया । अनु० १३८ । वर्गमूलमानीयते । ज० करित्ता-करेत्ता । अभ्यवहृत्य । ओघ० ४४ । प्र० १६ ।
करिमकरा-मत्स्यविशेषाः । सम० १३५ । करणीयाइं-करणीयानि-कादाचित्कानि । ज्ञाता० ६१ । करियातिओ-कृतवान् । नि० चू० प्र० १०६ अ ।
( २६६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org