________________
करिसग]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कर्मद्रव्य
करिसग-कर्षकः । नंदी० १६४ ।
करोडी-करोटिका-कपालिका । आव ० ६८६ । करिसणं-कर्षणं-कृषिः । प्रश्न० ८ ।
करोतिः-स्मरणे वर्तते न निष्पादने । नंदी० १७ । करिसो-कर्षः-पलस्य चतुर्भागः । अनु० १५४ । । | कर्कट:-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । । करीर-गुच्छाविशेष: । प्रज्ञा० ३२ ।
कर्करायितं
। उत्त० १२० । करीरपाणगं-पाणकस्य अष्टादशो भेदः । आचा० ३४७ । कर्कशः-स्पर्शस्य प्रथमभेदः । प्रज्ञा० ४७३ । करिलं-रागद्वेषाभावे द्रष्टान्तविशेषः । बृ० प्र० ३७ अ। कर्कशस्पर्शः-यदुदयाज्जन्तुशरीरेषु कर्कशः स्पर्शो भवति, करीलो-वंशजातिविशेषः । व्य० प्र० २२५ आ । यथा पाषाणविशेषादीनां तत् । प्रज्ञा० ४७३ । करील-करीरं-प्रत्यग्रं कन्दलम् । अनुत्त० ४ ।
कतन-रत्नविशेषः । सम० १३६ । करीस-करीषम् । भग० ३०६ । करीषम्-शुष्कछगणम् । | कर्कोलकं-फलविशेषः । जीवा० १३६ । दश० ६२ ।
कर्णः-कण्ण-श्रवणः । आचा० ३८ । करीसओण्हा-करीषोष्मा । आव० ४१६ । कर्णकं-भाजनस्योद्धभागः। ओघ० १६८ । करिणी-करेणु । उत्त० ६३४ ।
कर्णगति-कन्दादारभ्य शिखरं यावदेकान्तऋजूरुपायां करुडगादियं-हिंगोलं । नि० चू० द्वि० २२ अ । दवरिकायां दत्तायां यदपान्तराले क्वापि कियदाकाशं करुणालंवणभूओ-करुणालम्बनभूतः । आव० ४१३ ।।
तत्सर्वम् । जं० प्र० ३६३ ।। करुल्लं-कपालम् । आव २०१।
कर्णाघाटकेन- ।विशे० ४०७ । करेंतगो-कर्ता । आव० २६२ ।
कर्णपर्पटका-शष्कुली । नंदी० ७५ । करेइ-निर्मथ्यते । ज्ञाता० २४२ ।
कोपकरणी
। उत्त०३८२। करेणु-करेणुका-हस्तिनी । उत्त० ३४६ ।
कर्तव्यता
। आव० ८३४ । करेणू-करेणुका । ज्ञाता० ६४।
कई मजलम् यद् घनकर्दमस्योपरि वहति । ओघ० ३२ । करेमाणा-कुर्वाणाः । ज्ञाता० ५७ ।
कर्परक:-
। विशे०६३८ । करोटक-कुप्यविशेषः । आव० ८२६ ।
कर्पूरं-निर्यासवस्तुविशेषः । जीवा० १३६ । करोटिका-भाजनविशेषः। पिण्ड०६८, १५५ । भाजन
कर्परः-धटखण्डम् । नंदी० ६३ । विधिविशेषः । जीवा० २६६ । पात्रविशेषः। आव० कपासी-गुच्छविशेषः । आचा० ३० । ४४३ । पात्रविशेषः । पिण्ड १०५ ।
कर्बर-वर्णविशेषः । आचा० २६ । बकुशः-शबलो वा । करोडग-भाजनविशेषः । नि० चू० प्र०७१ आ । नि
भग० ८६१ । ठाणा० ३३६ ।
कर्म-योगः, व्यापार:, क्रिया। विशे० २०६ । सिद्धशब्दचू० प्र० २५६ अ । नि० चू० द्वि०६३ आ। करोडि-करोडि । जं० प्र० १०१ । करोटि: । आव०
। पर्यायः । ठाणा २५ । आर्यभेदः । सम० १३५ ।
कर्मकल्क:-कर्मसारः । प्रज्ञा० ३३१ । करोडिआ-अतीवविशालमुखा कुण्डिकैव करोडिका । अनु०
कर्मचक्री-
। जं० प्र० २१५ । १५२ । करोटिका-स्थगिका । ज्ञाता० ४४ ।
कर्मतः-आशीविसद्वितीयभेदः । विशे० ३८० । करोडिय-करोटिका-मृद्भाजनविशेषः । भग० ११३ । कर्मनिषेक:-तद्भवजीवितम् । आव० ४८० । करोटिक:-कपालिकः । विपा० ७६ ।
कर्मप्रवादः-अष्टम पूर्वः । विशे० १००६ । करोडिया-स्थगिका । भग०५४८ । कापालिका । ज्ञाता०
कर्मभूमिजा-भूमिविशेषजन्मा। सम० १३५ । ५८ । करोट्या-कपालेन चरन्तीति करोटिका । ज्ञाता० कर्मक्षय-सिद्धशब्दपर्यायः । ठाणा० २५ । १५२ ।
कर्मद्रव्यकषायाः-तत्रादित्सितात्तानुदीर्णाः पुद्गला द्रव्य( २७० )
६८६ ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org