________________
कर्ममास
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ कलमोडण
प्रधानात् कर्मद्रव्यकषायाः । आचा० ६१ ।
प्र० २०५ आ । पङ्कः । पिण्ड० १०२ । कर्दमः । कार्ममास-त्रिंशदहोरात्रप्रमाणः । सूर्य० ११ । ठाणा० भक्त० । कलं-माधुर्यविशिष्टध्वनिविशेषरूपम् । प्रश्न० ३४५ ।
१५६ । कला:-अत्यन्तश्रवणहृदयहरा अव्यक्तध्वनिरूपा, कर्मसार:-कर्मणः सारः । प्रज्ञा० ३३१ ।।
अथवा कलावन्तः-परिणामवन्त इत्यर्थः । ज्ञाता० २३३ । कार्या-यजनयाजनाध्ययनाध्यापनप्रयोगलिपिवाणिज्ययो- औषधिविशेषः । प्रज्ञा० ३३ । कला-वृत्तचनका: । निपोषणवृत्तयः । त० ३-१५ ।।
पिण्ड० १६८ । कर्षादीनि-मापविशेषः । ठाणा० ८८ ।
कलकल-उपलभ्यमानवर्णविभागः । औप० ५७ । उपकलं-कलाम् भागम् । उत्त० ३१६ । शोभाया अंशः । | लभ्यमानवचनविभागः । भग० ४६३ । कलकलज्ञाता० १३१ ।
शब्दयोगात् कलकलम् । प्रश्न० १६ । यत् कलकलकलंक-कलत-दुष्टतिलकादिकं चित्रादिकं वा । जीवा० | शब्दं करोति तत् कलकलं अतितप्तमिति । प्रश्न० १६४ । २७७ । दुष्टतिलकादिकम् । औप० १६ ।
चूर्णादिमिश्रजलम् । विपा० ७० । आचा० ३३१ । कलंकलियवायं-कललिकावातम् । आव० २१७ । कलकल: व्याकुलशब्दसमूहः । जं० प्र० ४६३ । व्याकुलकलंकलीभागिणो-कलङ्कलीभावभाजः । सूत्र० ३४१ । । शब्दसमूहः । सूर्य० २८१ । कलंकलीभाव-कदर्यमानता । प्रज्ञा० १०८ । उत्त० | कलकलंत-अतिक्वाथतः कलकलशब्दं कुर्वन्ति । उत्त० १८३ । आचा० ११७ ।
४६१ । कलंत-उत्काल्यमानः । मर० ।
कलकलिता-कलकलायमाना:-कोलाहलबोलं कुर्वाणाः । कलंदे-दिशाचरविशेषः। भग०६५६ ।
प्रश्न० ५०। कलंपि-कलामपि-मनागपि । व्य० द्वि० २२६ आ। कलकलेड-कलकलायति-भवजलधी कथयति । आव० कलंबचीरपत्तं-कलम्बचीरः। शस्त्रविशेषः । विपा० ७१।। ५६७ । कलंबचीरिया-कदम्बचीरिका-तृणविशेषः, दर्भादप्यतीव-कलगिर:-व्यक्तवाचः । जं० प्र० १२७ । छेदकः । जीवा० १०८ ।
कलणाय-कलनादः । उत्त० १५० । कलंबचीरियापत्तं-कदम्बचीरिकापात्रम् । जीवा० १०६ । । कलतं-यस्मात् सर्व आत्ते गृहणाति तस्मात् कलत्रम् । कलंबवालुया-कदम्बपुष्पाकारा वालुका कदम्बवालुका ।। नि० चू० २०५ आ । प्रश्न० २० ।
कलन्द-कूण्डं-कलन्दम् । उपा० २२-४ । कलंबाणं-वनस्पतिविशेषः । भग० ८०३ ।
कलभा-बालकावस्थाः । ज्ञाता० ६७ । -कलम्बुका सन्निवेशविशेषः । आव० २०६।।
कलभाणिणी-कलभानना-स्वरमनोज्ञानना। व्य० द्वि० कलंबुया-जलरुहविशेषः । प्रज्ञा० ३३ ।
२२६ आ। कलंबुयापुप्फ-कलम्बुयापुष्पं-नालिकापुष्पम् । सूर्य० ७१। | कलभिया- । ज्ञाता० ६३ । जीवा० ३३६ । जं० प्र० ४५३ । कलम्बुकापुष्पसं- कलमल-जठरद्रव्यसमूहः । ठाणा० १४५ । स्थानसंस्थितं-श्रोत्रेन्द्रियम् । प्रज्ञा० २६३ ।
कलमलजंबाल-मूत्रादिकर्दमः । मर० । कलंबुवालुयापटु-कदम्बवालुकापृष्ठम् । आव० ६५१। कलमसालि-कलमशालिः, शालिविशेषः । जं० प्र० कलंबो-पिशाचानां चैत्यवृक्षः । ठाणा० ४४२ । । १०४। कल-मधुरः । जं० प्र० २०६ । कलायास्त्रिपूराख्या वृत्त- कलमा-तन्दुलाः । आ० २३८ । चणका वा । जं० प्र० १२४ । धान्यविशेषः । भग० | कलमाल-बिंदु । नि० चू० प्र० ४५ अ । ६८४ । पङ्कजलम् । उत्त० ३६१ । धनं । नि० चू० | कलमोडण- । नि० चू० द्वि० १६६ अ ।
(२७१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org