Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 48
________________ अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २ [ कत्तियाणक्खत्ते ज्ञाता० २५३ । कतणासी - कृतनाशिनः, अकृतज्ञाः । ओघ० ७२ । कण्हरातीते-उत्तरपूर्वरतिकरपर्वते ईशानेन्द्रस्याग्रमहिष्या कतपुण्णो - कृतपुण्यः, राजगृहे धनावहपुत्रः । आव० ३५३॥ कतमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ । कता-कदा | आव० ३४२ । कण्हरातीते ] कति । अनुत्त० ७ । ज्ञाता० २५३ । राजधानी । ठाणा० २३१ । कण्हलेस्सा - कृष्णद्रव्यात्मिका लेश्या, कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या । प्रज्ञा० ३४४ । कण्हवडेंस - कृष्णावतंसकम् । ईशानकल्पे विमानविशेषः । कतिकट्ठा - कतिकाष्टा, किप्रमाणा । सूर्य ० ७ । कतिविया - कविका - कलाचिका । ज्ञाता ० ४४ । केण्हवेला-आभीरविसए नदी । नि० ० द्वि० १०२ कतिसंचिता - कति कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः - कत्युत्पत्तिसाधर्म्याद् बुद्धया राशीकृतास्ते कतिसञ्चिताः । ठाणा० १०५ । कति संचिया - कतीति सङ्ख्यावाची, ततच कतित्वेन सञ्चिताः - एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसचिताः । भग० ७६६ । कती - 'कति' इत्यनेन सङ्ख्यावाचिना द्वयादयः सङ्ख्यावन्तोऽभिधीयन्ते | ठाणा० १०५ । कृतमस्यास्तीति कृतीपुण्यवान् परमार्थपण्डितो वा । सूत्र० २६८ । सङ्ख्यावाची । भग० ७६६ । आ । कण्हसप्प - कृष्णसर्पः । दवकर - अहिभेदविशेष: । दर्वीव दर्वी - फणा, तत्करणशीलः । जीवा० ३६ । प्रज्ञा० ४६ । राहोः नवमं नाम । भग० ५७५ । कण्हसिरी - कृष्णश्रीः । दत्तगाथापतिभार्या । विपा० ८२ । कण्हसूर वल्ली-वल्लीविशेषः । प्रज्ञा० ३२ । कण्हा - कृष्णा । अन्तकृद्दशानामष्टमवर्गस्य चतुर्थ मध्ययनम् । अन्त० २५ । कण्हा ( कण्णा ) - कृष्णा कन्या ) | आभीरविषये नदी विशेषः । आव० ४१२ । वासवदत्तराज्ञी । विपा० ६५ । धर्मकथाया दशमवर्गस्य प्रथममध्ययनम् । ज्ञाता० २५३ । कृष्णा - आर्याविशेषः । अन्त० २८ । ईशानेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०५ । कृष्णा-योगद्वारविवरणेऽचलपुरासन्ननदीविशेषः । पिण्ड० कत्त - चर्मकम् । नि० चू० प्र० ५६ आ । कत्तरी - कर्त्तरी । आव० ६२७ । कलिकारूवा - पश्ञ्चलतिकाः । जं० प्र० २२३ । कत्तविरिए - कार्त्तवीर्यः । सुभूमचक्रवत्ति पिता । आव ० १४४ । १६२ । ठाणा० ४३० । कण्हाते-उत्तरपूर्व रतिकरपर्वते ईशानेन्द्रस्याऽग्रमहिष्या राज- कत्तवोरिओ-सुभूमचक्रवर्तिनः पिता । सम० १५२ । धानी । ठाणा० २३१ । कण्हासोए - कृष्णाशोकः । वृक्षविशेषः । प्रज्ञा० ३६० । rogs - कुत्रचिद् देशे काले वा । उत्त० १४० । कण्हुई - कस्मिश्चित् सूत्रादौ वस्तुनि वा । उत्त० १२६ । कण्हुहरे - कण्डु - कस्यार्थं हरिष्यामि इत्येवमध्यवसायी । उत्त० २७४ । कार्तवीर्यः-अनन्तवीर्यपुत्रः । आव० ३६२ । कार्त्तवीर्यःसंजातकामः - जाते च्छः । भग० १४ । कत्ताविय - कर्त्तापितम् । | कर्तनं कारितम् । आव ० ४१८ । कत्ति - कत्तिक - क इति कृतम् । आव० ७८२ । छडिया ( सादडी ) । नि० चू० प्र० ४२ अ । कत्तिए - कार्तिक: । हस्तिनापुरे श्रेष्ठी । भग० ७३७ । कत्तिओ - कार्त्तिकः । राजाभियोगविषये हस्तिनापुरे श्रेष्ठी । आव० ८११ । श्रेष्ठिविशेषः । निर० २२ । कण्हो - बंभवत्त । कण्हो- क्रोधजयी | मर० । कत्तिय - कृत्तिका । प्रथमं नक्षत्रम् । ठाणा० ७७ । भरतकतं - कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत् क्षेत्र आगमिष्यन्त्या मुसर्पिण्यां चतुर्विंशतिकायां षष्ठतीर्थकृतम् । ठाणा० ४६६ ॥ करस्य पूर्वभवनाम | सम० १५४ । कतकज्जो -कृतकार्यः । निष्ठिताखिलप्रयोजनः । सूर्य ० २६२॥ कत्तियाणक्खत्ते - कृत्तिकानक्षत्रम् । सूर्य० १३० । ( अल्प ० ३३ ) ( २५७ ) कण्हे - निरयावलिकानां प्रथमवर्गस्य चतुर्थमध्ययनम् । निरय० ३ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248