Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 46
________________ अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २ कणगावलि० ] ४४ । हावरः । कनकावलिवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिवरावभासवरो - कनकावलिवरावभासवरः । कनकावलिवरावभासे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिवरावभासो - कनकावलिवरावभासः । द्वीपविशेष: समुद्रविशेषश्च । जीवा० ३६८ । कणगावलिवरो-कनकावलिवरः । द्वीपविशेषः समुद्रविशे- कणियारय-कर्णिकारकः । कुत्सितवृक्षविशेषः । आव ० कणिता र रुक्ले - दिक्कुमाराणां चैत्यवृक्षः । ठाणा० ४८७ । कणिया-क्वणिता, काचिद् वीणा । जं० प्र० १०१ । कणिक्का | आव० ८५५ । तुसमुही । नि० चू० प्र० १६६ अ । षश्च । जीवा० ३९८ । कनकावालसमुद्रे पूर्वार्द्धाधिपतिदेव: । जीवा० ३६६ । कणगावली - कनकावलिः । कनकमयमणिकमयो भूषणविशेषः । कल्पनया तदाकारं यत्तपस्तत् । तपोविशेषः । औप० २६ । तपोविशेषः । नि० चू० प्र० ३०६ आ । कनकावली—कनकमयमणिकरूप आभरणविशेषः तपोविशेषश्च । अन्त० २७ । कनकमणिमयी । जीवा० २५३ । कनकावलिः–द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३६८ । सुवण्णमणिएहिं कणगावली। नि० ० प्र० २५४ आ । कण तो - कनकः । रेखारहितो ज्योतिष्पिण्डः । ओघ ० २०५ । कणपूपलिय - कणपूपलिकाः, कणिकाभिमिश्राः पूपलिकाः कणपूपलिकाः । आचा०, ३४६ । कणय - कणकाः, बाणविशेषाः । जं० प्र० २०६ । प्रहरणविशेषः । नि० चू० द्वि० ५७ आ । कणयमूलं - कनकमूलम् । बिल्वमूलम् । उत्त० १४२ ॥ कणयर - गुल्मविशेषः । प्रज्ञा० ३२ । कविता - कवितानकः । अष्टाशीत्यां दशमो महाग्रहः । सूर्य० २६५ । जं० प्र० ५३४ । अष्टाशीत्यां दशमो महाग्रहः । ठाणा० ७८ । 'कणवीर - म्लेच्छविशेषः । प्रज्ञा० ५५ । कणसं ताणए - अष्टाशीत्यामेकादशो महाग्रहः । ठाणा० ७८ । जं० प्र० ५३४ । Jain Education International 2010_05 कणादो - कणादमतप्ररूपकः । विशे० ८६६ । कणिआरवणं - कणिकारवनम् । आव० १८६ । कणिक्क - धान्यविशेषः । आव ० १०२ । कणिक्कः । आव० ८५५ । [ कण्णकलं कणिक्कमंडलिआ - ओघ० १३७ । कणिक्कमच्छा - मत्स्यविशेषाः । जीवा० ३६ । प्रज्ञा० ५५७ । कणिया रे - दिशाचरविशेषः । भग० ६५६ कणीस - कनीयान्, कनिष्ठः, लघुरिति । अन्त० ८ । कणुओ - रजः, धूलिरजः । दश० ४७ । कणुय-करतुकम् त्वगाद्यवयवः । आचा० ३४७ । कणे - कणः । अष्टाशीत्यां सप्तमो महाग्रहः । जं० प्र० ५३४ । ठाणा० ७८ । कणेरदत्त - कणेरुदत्तः, कुरुषु गजपुराधिपतिः । उत्त०३७७॥ कणेरुदत्ता - करेणुदत्ता, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां मध्ये तृतीया । उत्त० ३७९ । कणेरुपगा-करेणुपदिका, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां मध्ये तुरीया । उत्त० ३७६ । कणेरुसेणा - करेणुसेना, ब्रह्मदत्तस्याष्टाय महिषीणां मध्ये षष्ठी । उत्त० ३७६ । कण-कणः, अष्टाशीत्यां सप्तमो महाग्रहः । सूर्य ० २६४ । कण्णंतेपुरं - अप्पत्तजोव्वणाण रायदुहियाण संगहो क तेपुरं । नि० चू० प्र० २७१ अ । कण्ण-कर्णः । आव० १६२ | वित्थारकण्ण । नि० चू० तृ० ४८ आ । कन्याः, कन्या इव कन्याः, अफला अथवा दूरफलाः । जं० प्र० २०६ । कोणं । नि० चू० प्र० १२ आ । कर्णः - प्रथमकोटिभागरूपः । सूर्य ० ४६ । आव० ६२१ । श्रवणः । प्रश्न० ८ । कोटिभागः । सूर्य ० ८ । कण्णकलं - कर्णकलम्, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यम्, तच्चैवं भावनीयम् - कर्णम् - अपरमण्डलगत प्रथमकोटिभागरूपं लक्ष्यीकृत्याऽधिकृतमण्डलं प्रथमक्षणादूर्ध्व क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा । सूर्य ० ४६ । ( २५५ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248