________________
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
कणगावलि० ]
४४ ।
हावरः । कनकावलिवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिवरावभासवरो - कनकावलिवरावभासवरः । कनकावलिवरावभासे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिवरावभासो - कनकावलिवरावभासः । द्वीपविशेष: समुद्रविशेषश्च । जीवा० ३६८ । कणगावलिवरो-कनकावलिवरः । द्वीपविशेषः समुद्रविशे- कणियारय-कर्णिकारकः । कुत्सितवृक्षविशेषः । आव ०
कणिता र रुक्ले - दिक्कुमाराणां चैत्यवृक्षः । ठाणा० ४८७ । कणिया-क्वणिता, काचिद् वीणा । जं० प्र० १०१ । कणिक्का | आव० ८५५ । तुसमुही । नि० चू० प्र० १६६ अ ।
षश्च । जीवा० ३९८ । कनकावालसमुद्रे पूर्वार्द्धाधिपतिदेव: । जीवा० ३६६ । कणगावली - कनकावलिः । कनकमयमणिकमयो भूषणविशेषः । कल्पनया तदाकारं यत्तपस्तत् । तपोविशेषः । औप० २६ । तपोविशेषः । नि० चू० प्र० ३०६ आ । कनकावली—कनकमयमणिकरूप आभरणविशेषः तपोविशेषश्च । अन्त० २७ । कनकमणिमयी । जीवा० २५३ । कनकावलिः–द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३६८ । सुवण्णमणिएहिं कणगावली। नि० ० प्र० २५४ आ । कण तो - कनकः । रेखारहितो ज्योतिष्पिण्डः । ओघ ० २०५ ।
कणपूपलिय - कणपूपलिकाः, कणिकाभिमिश्राः पूपलिकाः कणपूपलिकाः । आचा०, ३४६ ।
कणय - कणकाः, बाणविशेषाः । जं० प्र० २०६ । प्रहरणविशेषः । नि० चू० द्वि० ५७ आ ।
कणयमूलं - कनकमूलम् । बिल्वमूलम् । उत्त० १४२ ॥ कणयर - गुल्मविशेषः । प्रज्ञा० ३२ । कविता - कवितानकः । अष्टाशीत्यां दशमो महाग्रहः । सूर्य० २६५ । जं० प्र० ५३४ । अष्टाशीत्यां दशमो महाग्रहः । ठाणा० ७८ ।
'कणवीर - म्लेच्छविशेषः । प्रज्ञा० ५५ । कणसं ताणए - अष्टाशीत्यामेकादशो महाग्रहः । ठाणा० ७८ । जं० प्र० ५३४ ।
Jain Education International 2010_05
कणादो - कणादमतप्ररूपकः । विशे० ८६६ । कणिआरवणं - कणिकारवनम् । आव० १८६ । कणिक्क - धान्यविशेषः । आव ० १०२ । कणिक्कः । आव० ८५५ ।
[ कण्णकलं
कणिक्कमंडलिआ - ओघ० १३७ । कणिक्कमच्छा - मत्स्यविशेषाः । जीवा० ३६ ।
प्रज्ञा०
५५७ ।
कणिया रे - दिशाचरविशेषः । भग० ६५६ कणीस - कनीयान्, कनिष्ठः, लघुरिति । अन्त० ८ । कणुओ - रजः, धूलिरजः । दश० ४७ । कणुय-करतुकम् त्वगाद्यवयवः । आचा० ३४७ । कणे - कणः । अष्टाशीत्यां सप्तमो महाग्रहः । जं० प्र०
५३४ । ठाणा० ७८ ।
कणेरदत्त - कणेरुदत्तः, कुरुषु गजपुराधिपतिः । उत्त०३७७॥ कणेरुदत्ता - करेणुदत्ता, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां मध्ये तृतीया । उत्त० ३७९ । कणेरुपगा-करेणुपदिका, ब्रह्मदत्तस्याऽष्टाग्रमहिषीणां मध्ये तुरीया । उत्त० ३७६ । कणेरुसेणा - करेणुसेना, ब्रह्मदत्तस्याष्टाय महिषीणां मध्ये षष्ठी । उत्त० ३७६ ।
कण-कणः, अष्टाशीत्यां सप्तमो महाग्रहः । सूर्य ० २६४ । कण्णंतेपुरं - अप्पत्तजोव्वणाण रायदुहियाण संगहो क तेपुरं । नि० चू० प्र० २७१ अ । कण्ण-कर्णः । आव० १६२ | वित्थारकण्ण । नि० चू० तृ० ४८ आ । कन्याः, कन्या इव कन्याः, अफला अथवा दूरफलाः । जं० प्र० २०६ । कोणं । नि० चू० प्र० १२ आ । कर्णः - प्रथमकोटिभागरूपः । सूर्य ० ४६ । आव० ६२१ । श्रवणः । प्रश्न० ८ । कोटिभागः । सूर्य ० ८ ।
कण्णकलं - कर्णकलम्, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यम्, तच्चैवं भावनीयम् - कर्णम् - अपरमण्डलगत प्रथमकोटिभागरूपं लक्ष्यीकृत्याऽधिकृतमण्डलं प्रथमक्षणादूर्ध्व क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा । सूर्य ० ४६ । ( २५५ )
For Private & Personal Use Only
www.jainelibrary.org