________________
कण्णकला ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कण्हराती
कण्णकला-कर्णकला, कर्णः-कोटिभागः, तमधिकृत्याऽपरेषां | कण्णिए-कणिकाः, कोणाः । अनु० १७२ ।। मतेन कला-मात्रा । सूर्य० ८ ।
कष्णिगा-कणिका, बीजकोशः । जं० प्र० २८४ । । कण्णग-कन्यका, कन्या । आव० ८६३ । | कण्णिते-कणिकाः, कोण विभागः । ठाणा० ४३५ । कण्णगूधा-कण्णमलो । नि० चू० प्र० १६० आ। | कणियार-कणिकारः, वृक्षविशेषः । जीवा० ३५५ । कण्णचवेडयं-दण्डविशेषः । नि० चू० प्र० २६६अ। | कणियारकुसुम-कर्णिकारकुसुमम्, काञ्चनारककुसुमम् । कण्णत्तिया-चर्मपक्षिविशेषः । प्रज्ञा० ४६ । जीवा० | ४१ ।
कण्णिल्लं-पदैकदेशे पदसमुदायोपचारात् कण्णिलायनम्, कण्णधार-कर्णधारः । आव० ३८७ । कर्णधारः, निर्या- शतभिषग्गोत्रम् । जं० प्र० ५०० । मकविशेषः । आव० ६०२।
कण्ह-कृष्णः, परिव्राजकविशेषः । औप० ६१ । नवमो कण्णपाउरणा-कर्णप्रावरणनामा अन्तरद्वीपः । प्रज्ञा० वासुदेवः । आव० १५६ । साधारणबादरवनस्पतिकाय
विशेषः । प्रज्ञा०३४ । बलदेववासूदेवयोर्धर्माचार्यनाम । कण्णपाली-कर्णपाली । भूषणविधिविशेषः । जीवा० सम० १५३ । वनस्पतिविशेषः । भग० ८०४ । कृष्ण:२६६ ।
पुरुषसिंहधर्माचार्यः । आव० १६३ । वसुदेवपुत्रः । दश० कण्णपावरणो-कर्णप्रावरणः, अन्तरद्वीपविशेषः । जीवा० ३६ । हरितविशेषः । प्रज्ञा० ३३ । कन्दविशेषः । १४४ ।
उत्त० ६६१ । द्वारकायां वासुदेवः । अन्त० २ । ज्ञाता. कण्णपीढं-कर्णपीठम्, कर्णाभरणविशेषरूपम् । जीवा० | १०० । वासुदेवनाम । निरय० ३६ । - १६२ । भग० १३२ । प्रज्ञा० ८८ । औप० ५० । कण्हकंद-कृष्णकन्दः । अनन्तकायवनस्पतिविशेषः । भग० कण्णपूर-कर्णपूरम्, कर्णाभरणविशेषः । भग० ३१७ । । ३०० । प्रज्ञा० ३६४ । । कण्णरोडयं-कर्णरोटकम्, राटि: । आव० ८६ । कण्हकणवीरए-कृष्णकणवीरः । वृक्षविशेषः । प्रज्ञा० कण्णलोयण-शतभिषग्नक्षत्रस्य गोत्रम् । सूर्य० १५० ।। ३६० । कण्णवालि-वर्णवाली, कर्णोपरितनविभागभूषणविशेषः । | कण्हगोमी-कृष्णगोमी, कर्णशृगाली । व्य० द्वि० १८७ जं० प्र० १०६ ।
अ। कण्णसप्पे-राहोः नवमं नाम । सूर्य० २८७ । कण्हदल-वनस्पतिविशेषः । भग० ८०२ । कण्णा-तरुणित्थी । नि० चू० द्वि० १६७ आ। कण्हपक्खिय-कृष्णपाक्षिकः। अधिकतरसंसारभाम् जीवः । कण्णाकण्णि-नि० चू० त० ५५ अ । ण संघरिस्संति
प्रज्ञा० ११७ । ताहे कण्णाकणि भरेति । नि० चू० तृ० ५० आ। | कण्हपरिव्वायगा-कृष्णपरिव्राजकाः, परिव्राजकविशेषाः । कण्णाघातो-कांधातः, कर्णयोराघातः । उत्त० ३०३ ।। नारायणभक्तिका इति केचित् । औप० ६१ । कण्णायतं-कर्णायतम्, कर्णं यावद् आयतम्-आकृष्टम् । | कण्हसिताओ-कर्णपृषतः । नि० चू० तृ० ६० आ। भग० ६३ ।
कण्हबंधुजीवए-कृष्णबन्धुजीवः । वृक्षविशेषः । प्रज्ञा० कण्णायय-कर्ण यावदाकृष्टः कर्णायतः । भग० २३० ।। आकर्णमाकृष्टः । भग० ३२३ ।
कण्हभूमी-कृष्णभूमिः । आव० १०१ । कग्णाहिडिस्सति- । ओघ० ६२ । कण्हराई-ईशानेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०५ । कण्णाहुइं-पूर्णकर्णाम् । महाप्र० ।
__ कृष्णपुद्गलरेखा । भग० २७१ । काण्णअ-कणिकाः, कोणाः । जं० प्र० २२६ । बीज- कण्हराती-कृष्णराजी, कृष्णपुद्गलपङ्क्तिरूपत्वात्। ठाणा० कोशः । जं० प्र० २४२ ।
४३२ । धर्मकथाया दशमवर्गस्य द्वितीयमध्ययनम् । ( २५६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org