________________
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० २
[ कत्तियाणक्खत्ते
ज्ञाता० २५३ ।
कतणासी - कृतनाशिनः, अकृतज्ञाः । ओघ० ७२ । कण्हरातीते-उत्तरपूर्वरतिकरपर्वते ईशानेन्द्रस्याग्रमहिष्या कतपुण्णो - कृतपुण्यः, राजगृहे धनावहपुत्रः । आव० ३५३॥ कतमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ ।
कता-कदा | आव० ३४२ ।
कण्हरातीते ]
कति
। अनुत्त० ७ ।
ज्ञाता० २५३ ।
राजधानी । ठाणा० २३१ । कण्हलेस्सा - कृष्णद्रव्यात्मिका लेश्या, कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या । प्रज्ञा० ३४४ । कण्हवडेंस - कृष्णावतंसकम् । ईशानकल्पे विमानविशेषः । कतिकट्ठा - कतिकाष्टा, किप्रमाणा । सूर्य ० ७ । कतिविया - कविका - कलाचिका । ज्ञाता ० ४४ । केण्हवेला-आभीरविसए नदी । नि० ० द्वि० १०२ कतिसंचिता - कति कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः - कत्युत्पत्तिसाधर्म्याद् बुद्धया राशीकृतास्ते कतिसञ्चिताः । ठाणा० १०५ । कति संचिया - कतीति सङ्ख्यावाची, ततच कतित्वेन सञ्चिताः - एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसचिताः । भग० ७६६ ।
कती - 'कति' इत्यनेन सङ्ख्यावाचिना द्वयादयः सङ्ख्यावन्तोऽभिधीयन्ते | ठाणा० १०५ । कृतमस्यास्तीति कृतीपुण्यवान् परमार्थपण्डितो वा । सूत्र० २६८ । सङ्ख्यावाची । भग० ७६६ ।
आ ।
कण्हसप्प - कृष्णसर्पः । दवकर - अहिभेदविशेष: । दर्वीव दर्वी - फणा, तत्करणशीलः । जीवा० ३६ । प्रज्ञा० ४६ । राहोः नवमं नाम । भग० ५७५ । कण्हसिरी - कृष्णश्रीः । दत्तगाथापतिभार्या । विपा० ८२ । कण्हसूर वल्ली-वल्लीविशेषः । प्रज्ञा० ३२ । कण्हा - कृष्णा । अन्तकृद्दशानामष्टमवर्गस्य चतुर्थ मध्ययनम् । अन्त० २५ । कण्हा ( कण्णा ) - कृष्णा कन्या ) | आभीरविषये नदी विशेषः । आव० ४१२ । वासवदत्तराज्ञी । विपा० ६५ । धर्मकथाया दशमवर्गस्य प्रथममध्ययनम् । ज्ञाता० २५३ । कृष्णा - आर्याविशेषः । अन्त० २८ । ईशानेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०५ । कृष्णा-योगद्वारविवरणेऽचलपुरासन्ननदीविशेषः । पिण्ड०
कत्त - चर्मकम् । नि० चू० प्र० ५६ आ । कत्तरी - कर्त्तरी । आव० ६२७ ।
कलिकारूवा - पश्ञ्चलतिकाः । जं० प्र० २२३ । कत्तविरिए - कार्त्तवीर्यः । सुभूमचक्रवत्ति पिता । आव ०
१४४ ।
१६२ । ठाणा० ४३० ।
कण्हाते-उत्तरपूर्व रतिकरपर्वते ईशानेन्द्रस्याऽग्रमहिष्या राज- कत्तवोरिओ-सुभूमचक्रवर्तिनः पिता । सम० १५२ । धानी । ठाणा० २३१ । कण्हासोए - कृष्णाशोकः । वृक्षविशेषः । प्रज्ञा० ३६० । rogs - कुत्रचिद् देशे काले वा । उत्त० १४० । कण्हुई - कस्मिश्चित् सूत्रादौ वस्तुनि वा । उत्त० १२६ । कण्हुहरे - कण्डु - कस्यार्थं हरिष्यामि इत्येवमध्यवसायी । उत्त० २७४ ।
कार्तवीर्यः-अनन्तवीर्यपुत्रः । आव० ३६२ । कार्त्तवीर्यःसंजातकामः - जाते च्छः । भग० १४ । कत्ताविय - कर्त्तापितम् । | कर्तनं कारितम् । आव ० ४१८ । कत्ति - कत्तिक - क इति कृतम् । आव० ७८२ । छडिया ( सादडी ) । नि० चू० प्र० ४२ अ । कत्तिए - कार्तिक: । हस्तिनापुरे श्रेष्ठी । भग० ७३७ । कत्तिओ - कार्त्तिकः । राजाभियोगविषये हस्तिनापुरे श्रेष्ठी । आव० ८११ । श्रेष्ठिविशेषः । निर० २२ । कण्हो - बंभवत्त । कण्हो- क्रोधजयी | मर० । कत्तिय - कृत्तिका । प्रथमं नक्षत्रम् । ठाणा० ७७ । भरतकतं - कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थं यद्दानं तत् क्षेत्र आगमिष्यन्त्या मुसर्पिण्यां चतुर्विंशतिकायां षष्ठतीर्थकृतम् । ठाणा० ४६६ ॥ करस्य पूर्वभवनाम | सम० १५४ । कतकज्जो -कृतकार्यः । निष्ठिताखिलप्रयोजनः । सूर्य ० २६२॥ कत्तियाणक्खत्ते - कृत्तिकानक्षत्रम् । सूर्य० १३० । ( अल्प ० ३३ ) ( २५७ )
कण्हे - निरयावलिकानां प्रथमवर्गस्य चतुर्थमध्ययनम् । निरय० ३ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org