________________
कत्ती
]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कन्निया
कत्ती-कतरिका ( कृत्तिका ) । ठाणा० २३४ । चम्म । | पाषाणस्ते कनङ्गराः कानङ्गरा वा, ईषन्नङ्गर इत्यर्थः । नि० चू० द्वि० १८ अ । कर्तरी, चर्मपञ्चके पञ्चमो भेदः । विपा० ७१ । आव० ६५२ ।
कनकरसस्तवकाश्चितानि-कनकखचितानि । आचा० कत्थं-यत्र कथिकादि गीयते तत् कथ्यम्। जं० प्र० ३६।। ३६४ । कत्थः-अनन्तजीववनस्पतिभेदः । आचा० ५६ । कनकालुक:-भृङ्गारकः । जं० प्र० ५६ । भृङ्गारः । जं०
-गान्धिकः । नि० चू० प्र० ३५६ अ । प्र० २६२ । कत्थुरी-गुच्छाविशेषः । प्रज्ञा० ३२ ।
कनकावलि-तपोविशेषः । व्य० प्र० ११३ आ । कनकाकत्थुल-गुल्मविशेषः । प्रज्ञा० ३२ ।
वलि:-आभरणविशेषः। प्रज्ञा० ३०७ । कत्थुलगुम्मा-कस्तुलगुल्माः । जं० प्र० ६८ । कन्दलीकन्दक-सचित्तं तरुशरीरम् । आव० ८२८ । कत्थे-कथायां साधुकथ्यं ज्ञाताध्ययनवत् । ठाणा० २८८। कन्दुकगतिः-सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्वस्थानम् । कथगो-कथकः । जीवा० २८१ ।
भग० ८४ । गतिविशेषः । ठाणा० ८६ । कथनम्-उपदेशः । आव० ६०४ ।
कन्न-कर्णः । पिण्ड० १५३ । कदंबचीरिका-शस्त्रविशेषः । ठाणा० २७३ । | कन्नकुञ्जं-कन्यकुब्जम् । यत्र मृगकोष्ठकनगरे जितशत्रुराज्ञः कदंबपुप्फसंठिय-कदम्बपुष्पसंस्थितम् । कदम्बपुष्पवद् कन्या यामदग्न्येन पूर्वं कुब्जीकृताः पश्चाद् अकुब्जीकृताः, अधः सङ्कुचितम् उपरि विस्तीर्णमुत्तानीकृताऽर्द्धकपित्थ- अतः संवृत्तं तन्नगरनाम । नगरविशेषः । आव० ३६२ । संस्थानसंस्थितम् । सूर्य० २७४ ।।
कन्नधार-कर्णधारः । निर्यामकः । ज्ञाता० १३६ । कथितः-हीलितः । आचा० ४३० ।
कनपाउरणदीवे-कर्णप्रावरणद्वीपः । अन्तर्दीपविशेषः । कदल-वनस्पतिविशेषः । भग० ८०३ ।
ठाणा० २२६ । कदली-वल्लिविशेषः । प्रज्ञा० ३१, ३३ । आचा० ३० । कनपालो-कर्णपालः । अलोभोदाहरणे मेण्ड: । आव०
लतावलयभेदः । उत्त० ६६२ । नंदी० २१५ । ७०१ । कदलीथंभो-कदलीस्तम्भः । प्रज्ञा० २६६ । | कन्नपीढ-कर्णावेव पीठे आसने-कण्डलाधारत्वात् कर्णकदलीहरं-कदलीगृहम् । आव० १२३ ।
पीठम् । ठाणा० ४२१ । कदशनम्-निष्ठानं-सर्वगुणोपेतं संभृतमन्नम् , रसनियूंढम्- | कन्नवेयणा-कर्णवेदना । श्रोत्रपीडा । भग० १६७ । एतद्विपरीतं कदशनम् । दश० २३१ ।।
कन्नस-कनिष्ठम् । लघु, जघन्यम् । उत्त०.२३५। कद्दम-कर्दमः । यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन | कन्नसर-कर्णसरः । कर्णगामी । दश० २५३ । वा शक्यते । ठाणा० २३५ । द्वितीयोऽनुवेलन्धरनागराजः।। जीवा० ३१३ । कर्दमो गोवाटादीनाम् । ठाणा० २१६ । कन्नामोडओ-कर्णामोटकः । आव० ४८५ । कर्दमः-नदीविदरकलक्षणः । ज्ञाता० ६७ ।
कन्नारोडयं-कर्णस्फोटम् । बृ० प्र०२८ आ। कद्दमए-कर्दमकः । ठाणा० २२६ । आग्नेय्यां दिशि वर्त- कन्नालीयं-कन्यालीकम् । कन्याविषयमनृतम्, अभिन्नमाने विद्युत्प्रभपर्वते नागराजः । वरुणस्य पुत्रस्थानीयो कन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा । आव० . देवः । भग० १९६ ।
८२०। कद्दमजलं-कर्दमजलम् । यद् घनकर्दमस्योपरि वहति । कन्नाहाडिया-कर्णाहृता । आव० ४११ । । ओघ० ३२ ।
कन्नाहेडयं-कर्णाटकम् । आव० २६२ ।। कदिवसं-कस्मिन् दिवसे । मर० ।
कन्निया-कणिका । बीजकोश: । भग० ५१३ । मध्यकनंगरा-काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरण- | गण्डिका । कणिका नाम उन्नतसमचित्रबिन्दुकिनी । प्रज्ञा०
( २५८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org