________________
[ कप्प
1
दसाकप्पववहारा । नि० चू० तृ० १०० आ । कल्पःआचारः । प्रज्ञा० ७० । अपरिहार्यः । नि० चू० तृ० १३२ आ । कल्पः - दशाश्रुतस्कन्ध कल्पव्यवहाराः । व्य० प्र० ६३ आ । आचारः । आचा० १६८, २४४ । ठाणा० २४४ । आचारो मर्यादेत्यर्थः । ठाणा० ५११ । करणमाचारः । ठाणा १६७ । साध्वाचारः । ठाणा० ३७१ । छेदः । ठाणा० ४६७ । जिनकल्पिकादिसमाचारः । भग० ६१ I यतिक्रियाकलापः उत्त० ५०२ । यतिव्यवहारः । उत्त० ६१६ । कल्पतेसाध्वादिक्रियासु समर्थो भवतीति कल्पो-योग्यः । उत्त ६३६ । विधिः । नंदी० ६१ । व्यवस्था स्थविरकल्पादिरूपा यत्र वर्ण्यते ग्रन्थे सः । नंदी० २०६ । देवलोकः । नंदी० २०७ । कल्पसूत्रम् । आव० ७२४ । दिवसः । बृ० प्र० २२४ आ । क्वचित्करणे । बृ० प्र० ३ अ । कल्पोक्तसाध्वाचारः । ठाणा० ३७३ । कल्पाद्युक्तसाध्वाचार: सामायिकच्छेदोपस्थापनीयादिः । ठाणro ३७४ । कल्प्यन्ते – इन्द्रसामानि कत्रास्त्रिशादिदशप्रकारत्वेन देवा एतेष्विति कल्पाः - देवलोकाः । उत्त० ७०२ । कम्बल्यादिरूपम् | ओघ० ३४ । सम० ३८ ॥ कृत्यम् । आव० ७६१ । कारणपुव्वगो । नि० चू० प्र० ७६ अ ! समाचारः । प्रश्न० १०६ । अध्वकल्पः । बृ० द्वि० १२२ आ | समाचारो विकल्पो वा । प्रश्न० १५७ । कल्पशास्त्रोक्तसाधुसमाचारः । बृ० तृ० २४६ आ । औपम्यं, सामर्थ्य, वर्णना, छेदनं करणं, अधिवासश्च । आव० ५०० । अध्वकल्पः । नि० चू० तृ० ४० अ । आव ० ३२४ । योग्यः । दश० ६ । तथाविधसमाचारनिरूपकं शास्त्रम् । भग० ११४ | कल्पः- यज्जिनकल्पिका. अनवस्तृता रात्रावुत्कुटुकास्तिष्ठन्ति एष कल्पः । यत्कारणे समापतिते अषिराणि ( अशुषिराणि ) तृणानि गृह्णन्ति एष कल्पः । व्य० द्वि० २८७ अ । कल्पः - सदृशः । उत्त० ४६५ | समाचारी । व्य० प्र० १३६ आ । कल्पाध्ययनम् । व्य० द्वि० ४२० अ । सामर्थ्य वर्णनायां च, छेदने करणे तथा । औपम्ये चाऽधिवासे च कल्पशब्दं विदुर्बुधाः ॥ १ ॥ बृ० प्र० ३ अ । जिणकप्पियाण अत्थुरणवज्जो कप्पो । जि कप्प-थेरकप्पिएसु कज्जेसु अज्भुसिरगहणे कप्पो ( २५६ )
कन्नीय ]
८५ । कर्णिका - पत्राधारभूता । प्रज्ञा० ३७ । कन्नीय - कणिका | भग० ५११ ।
कन्नीरहो - कर्णीरथः । प्रवहणम् । विपा० ४५ | प्रवहगविशेषः । ज्ञाता० ६३ । कन्नुक्कड - साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा०
.३४ ।
कन्नू - कानु । कामपि । उत्त० १९४ । कन्यकुब्ज - नगरविशेषः । विशे० ४३९ ।
कन्याचोलकः - यवनालकः । आव० ४२ । नंदी० ८८ । जवनालकः । प्रज्ञा० ५४२ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
कन्हो - द्वारवत्यां वासुदेव: । बृ० पृ० ५६ आ ।
कपर्दक- वराटकः । ओघ० १२६ । वराटः । प्रज्ञा० ४६ । कपाल - रोगविशेषः । आचा० २३५ । कपिंजल - कपिञ्जलः । लोमपक्षिविशेषः । जीवा० ४१ । कपिलक- कपिञ्जलकः । पक्षिविशेषः । प्रश्न० ८ । कपिञ्चुः - चित्रपिच्छपक्षिविशेषः । आचा० ६९ | कपित्थं - कपेरिव लम्बते, 'त्थे 'ति च करोतीति कपित्थम् । अनु० १५० | फलविशेषः । प्रज्ञा० १० । दश० १०० ।
Jain Education International 2010_05
कपिल - स्वयं बुद्धविशेषः । वृ० प्र० १८७ आ । प्रत्येकबुद्धविशेषः । उत्त० ५ । मतविशेषप्ररूपकः । उत्त० २६६ । कपिलदरिसण-मतविशेषः । आचा० १६३ । कपिहसितं विरलवानरमुखहसितम् | ओघ० २०१ | कपोत - पक्षिविशेषः । आचा० ३१४ ।
कपोय - कपोतः । लोमपक्षिविशेषः । जीवा० ४१ । कपोलपाली - गण्डरेखा । जीवा० २७६ । कम्प - वत्थपुप्फचम्मादि वा कप्पं, रुक्खादि वा कप्पं । नि० चू० द्वि० ७१ अ । कल्पत इति कल्पः स्वकार्यकरणसामर्थ्योपेतः । भग० १५५ । कल्पः - बृहत्कल्पः । समनियुक्तिस्थानम् । आव ० ६१ । आव० ७९३ । कल्पं - कम्बल्यादिरूपम् । ओघ० ३४ । कल्पः । अनु० १७१ । तथाविधसमाचारप्रतिपादकः । ज्ञाता० ११० । कल्पः - तथाविधसमाचारनिरूपकं शास्त्रम् । औप० ६३ । कत्तव्वं । नि० चू० प्र० २५ आ । कल्पः - विकल्पः समाचारो वा । औप० ३६ । छेदः । ठाणा० ४६६ ।
For Private & Personal Use Only
www.jainelibrary.org