________________
कप्पइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित.
[ कप्पविमाणो०
कम्पडिया
भवति । नि० चू० प्र० १६१ आ। ८६४००००००० कप्पडिगो-कार्पटिकः । आव० ३८४ । वर्षात्मकः कालः । आचा० १७ । समाचारविशेषः । कप्पडितो-ब्रह्मदत्तसेवकः । उत्त० १४५ । विशे०८। वैमानिकदेवाऽऽवासाभिधायक: । भग० ६१ कप्पडिय-कार्पटिक: । आव० १६१ । दश० ५५ । देवलोकः । भग० २२१ । स्वकार्यकरणसमर्थो वस्तुरूपः। दुर्बलः । आव० ८१४ । भिक्षाचराणां सार्थः । बृ० द्वि. भग० २६६ । छेदः । उत्त० ६३८ । उपधिः । दश० १२५ अ। २५० । पिण्ड० ७२।
कम्पडिया-भिक्खायरा । नि० चू० तृ० ३७ अ। नि० कप्पइ-कल्पते । युज्यते । आचा० ४७ । कल्प्यते-वर्त्तते। चू० प्र० १८६ अ । कर्पटैश्चरन्तीति कार्पटिकाः आचा० १४१ । कल्पते-युज्यते । उपा० १३ । वा-कपटचारिणः । ज्ञाता० १५२ । कल्पते-प्रभवति, पौनःपुन्येनोत्पद्यते । आचा० १४१ । कप्पणं-कल्पना-रचना । जं० प्र० २१२ । कप्पओ-कल्पकः। कपिलब्राह्मणपुत्रः । आव० ६६१ । कप्पणसत्थयं-शस्त्रविशेषः । नि० चू० द्वि० १८ आ। कप्पकरण-कल्पकरणम् । भाजनस्य धावनविधिलक्षणम्। | कप्पणा-कल्पना क्लृप्तिभेदः । औप० ६२ । बृ० प्र० २५८ आ। नि० चू० द्वि० २८ आ। कप्पणारहियं-कल्पनारहितम् । विशे० १५५ । कप्पकार-कल्पकराः । विधिकारिणः, परिकर्मकारिणः । कप्पणाविगप्पा-कल्पनाविकल्पाः कृतिभेदाः । भग० ३१७ । जं० प्र० २४२ ।
कप्पणि-कल्पनी-कत्तिकाविशेषः । प्रश्न० २१ । कल्पन्यः कप्पट-कल्पस्थः । समयपरिभाषया बालक उच्यते । बृ० कृपाण्यः । जं० प्र० २०६ । कल्प्यते छिद्यते यया सा प्र० १४५ आ ।
कल्पनी शस्त्रविशेषः । आचा०६१ । कप्पट्ठओ-बालकः । पिण्ड० ६२ ।
कप्पणिज्ज-कल्पनीयं-उद्गमादिदोषपरिवर्जितम् । आव० कप्पट्टग-बालः । नि० चू० द्वि० ११६ आ। बालकः । ८३७ । व्य० द्वि० ८ अ । कल्पस्थका:-बालाः । व्य० प्र०कप्पणी-कल्पनी, प्रहरणविशेषः । आव० ४८७ । शस्त्र११६ अ ।
विशेषः । आव० ६५० । कप्पटुगरूय-कल्पस्थकरूपः । शिशुः । आव० ६३६। कप्पति-कल्पते-युज्यते । प्रभ० १२४ । कप्पट्टिता-जिणकप्पिया । नि० चू० प्र० २६ आ। कप्पतिप्पे-पात्रक्षालनादौ । ग० । कप्पट्टिती-कल्पशास्त्रोक्तसाधुसमाचारे स्थितिः-अवस्थानं कप्पपालो-कल्पपालः । जं० प्र० १०० । कल्पस्य मर्यादा । बृ० तृ० २५१ अ ।
कप्पय-कल्प एव कल्पक:-छंदः खण्डं कर्परमिति । उपा० कप्पद्वितो-आयरियाण पदाणुपालगो । नि० चू० प्र०
२० । ३०७ अ ।
कप्पयति-कल्पयति-छिनत्ति । नि० चू० प्र० १६० अ । कप्पट्टिया-श्रेष्ठिवधूः । ठाणा० २६६ । पञ्चयामधर्म- कप्पर-कर्परम् । आव० ६२०, ६२२, ३५२ । कवालं प्रतिपन्नाः । बृ० तृ० १२५ अ ।
नि० चू० प्र० १०६ अ । कपालम् । बृ० तृ० ६८ ओ । कप्पट्ठी-सेज्जायरधूया। नि० चू० प्र० ७७ आ । तरुणी। कर्परः । आव० १०३, ४१२ । बृ० तृ० ७६ आ ।
कप्परुक्ख-उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन ककप्पडप्पहारो-कर्पटप्रहारः । लकुटाकारवलितचीवरेस्ता- ल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षाः । ठाणा० ३६६ । डनम् । प्रश्न० ५६ ।
कप्परुक्खग-चैत्यवृक्षः । ठाणा० १४५ । कप्पडिओ-कार्पटिकाः । ओघ० ८६ । सम० ३८ । कप्पडिसियाओ-उपाङ्गानां पञ्चमवर्गे द्वितीयम् । कार्पटिक:-ब्रह्मदत्तसेवकः। आव० ३४१ । स्वप्ने द्रष्टान्तः।। निरय० ३ । आव० ३४३ ।
कप्पविमाणोववत्तिा -कल्पेषु-देवलोकेषु, न तु ज्योति( २६० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org