Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कत्ती
]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कन्निया
कत्ती-कतरिका ( कृत्तिका ) । ठाणा० २३४ । चम्म । | पाषाणस्ते कनङ्गराः कानङ्गरा वा, ईषन्नङ्गर इत्यर्थः । नि० चू० द्वि० १८ अ । कर्तरी, चर्मपञ्चके पञ्चमो भेदः । विपा० ७१ । आव० ६५२ ।
कनकरसस्तवकाश्चितानि-कनकखचितानि । आचा० कत्थं-यत्र कथिकादि गीयते तत् कथ्यम्। जं० प्र० ३६।। ३६४ । कत्थः-अनन्तजीववनस्पतिभेदः । आचा० ५६ । कनकालुक:-भृङ्गारकः । जं० प्र० ५६ । भृङ्गारः । जं०
-गान्धिकः । नि० चू० प्र० ३५६ अ । प्र० २६२ । कत्थुरी-गुच्छाविशेषः । प्रज्ञा० ३२ ।
कनकावलि-तपोविशेषः । व्य० प्र० ११३ आ । कनकाकत्थुल-गुल्मविशेषः । प्रज्ञा० ३२ ।
वलि:-आभरणविशेषः। प्रज्ञा० ३०७ । कत्थुलगुम्मा-कस्तुलगुल्माः । जं० प्र० ६८ । कन्दलीकन्दक-सचित्तं तरुशरीरम् । आव० ८२८ । कत्थे-कथायां साधुकथ्यं ज्ञाताध्ययनवत् । ठाणा० २८८। कन्दुकगतिः-सर्वेण सर्वत्रोत्पद्यते विमुच्यैव पूर्वस्थानम् । कथगो-कथकः । जीवा० २८१ ।
भग० ८४ । गतिविशेषः । ठाणा० ८६ । कथनम्-उपदेशः । आव० ६०४ ।
कन्न-कर्णः । पिण्ड० १५३ । कदंबचीरिका-शस्त्रविशेषः । ठाणा० २७३ । | कन्नकुञ्जं-कन्यकुब्जम् । यत्र मृगकोष्ठकनगरे जितशत्रुराज्ञः कदंबपुप्फसंठिय-कदम्बपुष्पसंस्थितम् । कदम्बपुष्पवद् कन्या यामदग्न्येन पूर्वं कुब्जीकृताः पश्चाद् अकुब्जीकृताः, अधः सङ्कुचितम् उपरि विस्तीर्णमुत्तानीकृताऽर्द्धकपित्थ- अतः संवृत्तं तन्नगरनाम । नगरविशेषः । आव० ३६२ । संस्थानसंस्थितम् । सूर्य० २७४ ।।
कन्नधार-कर्णधारः । निर्यामकः । ज्ञाता० १३६ । कथितः-हीलितः । आचा० ४३० ।
कनपाउरणदीवे-कर्णप्रावरणद्वीपः । अन्तर्दीपविशेषः । कदल-वनस्पतिविशेषः । भग० ८०३ ।
ठाणा० २२६ । कदली-वल्लिविशेषः । प्रज्ञा० ३१, ३३ । आचा० ३० । कनपालो-कर्णपालः । अलोभोदाहरणे मेण्ड: । आव०
लतावलयभेदः । उत्त० ६६२ । नंदी० २१५ । ७०१ । कदलीथंभो-कदलीस्तम्भः । प्रज्ञा० २६६ । | कन्नपीढ-कर्णावेव पीठे आसने-कण्डलाधारत्वात् कर्णकदलीहरं-कदलीगृहम् । आव० १२३ ।
पीठम् । ठाणा० ४२१ । कदशनम्-निष्ठानं-सर्वगुणोपेतं संभृतमन्नम् , रसनियूंढम्- | कन्नवेयणा-कर्णवेदना । श्रोत्रपीडा । भग० १६७ । एतद्विपरीतं कदशनम् । दश० २३१ ।।
कन्नस-कनिष्ठम् । लघु, जघन्यम् । उत्त०.२३५। कद्दम-कर्दमः । यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन | कन्नसर-कर्णसरः । कर्णगामी । दश० २५३ । वा शक्यते । ठाणा० २३५ । द्वितीयोऽनुवेलन्धरनागराजः।। जीवा० ३१३ । कर्दमो गोवाटादीनाम् । ठाणा० २१६ । कन्नामोडओ-कर्णामोटकः । आव० ४८५ । कर्दमः-नदीविदरकलक्षणः । ज्ञाता० ६७ ।
कन्नारोडयं-कर्णस्फोटम् । बृ० प्र०२८ आ। कद्दमए-कर्दमकः । ठाणा० २२६ । आग्नेय्यां दिशि वर्त- कन्नालीयं-कन्यालीकम् । कन्याविषयमनृतम्, अभिन्नमाने विद्युत्प्रभपर्वते नागराजः । वरुणस्य पुत्रस्थानीयो कन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा । आव० . देवः । भग० १९६ ।
८२०। कद्दमजलं-कर्दमजलम् । यद् घनकर्दमस्योपरि वहति । कन्नाहाडिया-कर्णाहृता । आव० ४११ । । ओघ० ३२ ।
कन्नाहेडयं-कर्णाटकम् । आव० २६२ ।। कदिवसं-कस्मिन् दिवसे । मर० ।
कन्निया-कणिका । बीजकोश: । भग० ५१३ । मध्यकनंगरा-काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरण- | गण्डिका । कणिका नाम उन्नतसमचित्रबिन्दुकिनी । प्रज्ञा०
( २५८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248