Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 45
________________ कणगल्भय ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कणगावलिवरा० - कणगज्झय-कनकध्वजः । कनकरथराजपुत्रः । आव० ७५ । तेतलिपुरनगरे राजा । ज्ञाता० १८४ । आव० ३७३ । कनकध्वजः-कनकरथराजपुत्रः । ज्ञाता० १८६ ।। ३७३ । कणगणिगरमालिया-कनकनिगरमालिका । भूषणविधि- कणगलता-चमरेन्द्रस्य सोमलोकपालस्य द्वितीया अमहिषी। विशेषः । जीवा० २६६ । ठाणा० २०४ । कणगणिगल-कनकनिगडः । निगडाकारः पादाभरणविशेषः / कणगलया-चमरेन्द्रस्य सोमलोकपालस्य द्वितीयाऽग्रमहिषी। सौवर्णः संभाव्यते । लोके च 'कडला' इति प्रसिद्धः । भग० ५०३ । जं० प्र० १०६ । कणगवत्थु-कनकवस्तु । द्विपृष्ठवासुदेवनिदानभूमिः । कणगणिज्जुत्त-कनकनियुक्तम् । कनकविच्छुरितं, कनक- आव० १६३ । पट्टिकासंवलितमित्यर्थः । जं० प्र० ३७ । कणगसंताणे-कनकसन्तानकः । अष्टाशीत्यामेकादशो महाकणगतिदूसेणं-कनकतिन्दूषेण । स्वर्णकन्दुकेन । विपा० ग्रहः । सूर्य० २६४ । कणगसनामा-कनकेन सह एकदेशेन समानं नाम येषां कणगतिलक-कनकतिलकम् । ललाटाभरणम् । जं० प्र०. ते कनकसमाननामानः । सूर्य ० २६५ । १०६ । कणगा-धर्म कथायाः पञ्चमवर्गस्य पञ्चदश मध्ययनम् । कणगनिगरणं-कनकस्य निगरणं कनकनिगरण म, गालित ज्ञाता० २५२ । चमरेन्द्रस्य सोमलोकपालस्य प्रथमाऽग्रमकनकमिति भावः । जीवा० २६७ । हिषी । ठाणा० २०४ । भग० ५०३ । भीमस्य राक्षकणगनिगल-कनकनिगलानि । निगडाकाराः सौवर्णपादा- सेन्द्रस्य तृतीयाऽग्रमहिषी । ठाणा० २०४ । भग० ५०४। भरणविशेषाः । औप० ५५ । चतुरिन्द्रियजीवविशेषाः । प्रज्ञा० ४२ । जीवा० ३२ । कणगनिज्जुत्तं-कनकनियुक्तम् । कनकविच्छुरितम् । जीवा० | कणगा-सण्हरेहा पगासविरहिता य । नि० चू० तृ० आ। १६२। कणगाणि-कनकानि । कनकरसच्छुरितानि । आचा० कणगपट्ट-कणगेण जस्स पट्टा कता तं कणगपढें । ३६४ । मिगा । नि० चू० प्र० २५५ अ । कणगावलि-कनकावली । सौवर्णमणिकमयी । भग कणगपट्टाणि-कनकपट्टानि । कृतकनकरसपट्टानि । आचा० ४७७ । ३६४ । कणगावलिभद्दो-कनकावलिभद्रः । कनकवलिद्वीपे पूर्वाकणगपट्टा-कनकपृष्ठान् । कांश्चिदिति रूपकम् । ज्ञाता० र्धाधिपतिर्देवः । जीवा० ३६६ । कणगावलिमहाभद्दो-कनकावलिमहाभद्रः । कनकावलिकणगपिट्री-कनकपुष्ठिः । एतादृशो मुगः । ओघ० १५८ । द्वीपेपरार्दाधिपतिर्देवः । जीवा० ३६६ । कणगपुरं-कनकपुरम् । प्रियचन्द्रराजधानी । विपा० ६५। कणगावलिवरमहावरो-कनकावलिवरमहावरः । कनकाकणगप्पभा-धर्मकथायाः पञ्चमवर्गस्य षोडशममध्ययनम् । वलिवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । ज्ञाता० २५२ । कणगावलिवरावभासभद्दो-कनकावलिवरावभासमहाभकणगप्पभो-कनकप्रभः । धृतवरद्दीपेऽपरार्द्धाधिपतिर्देवः । । द्रः । कनकावलिवरावभासे द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० ३५४ । जीवा० ३६६ । कणगफुल्लियं-कणगेण जस्स फुल्लिताओ दिण्णाओ तं कणगावलिवरावभासमहाभद्दो- कनकावलिवरावभासकणगफुल्लियं । नि० चू० प्र० २५५ अ ।। महाभद्रः । कनकावलिवरावभासे द्वीषे अपरार्दाधिपतिकणगफुसियाणि-कनकस्पृष्टानि । आचा० ३६४। वः । जीवा० ३६६ । कणगरहे-कनकरथः । विजयपुरनगराधिपतिः । विपा० | कणगावलिवरावभासमहावरो-कनकावलिवरावभासम ( २५४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248