Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 42
________________ कडगाई ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२ [ कडवाई - - सव्वे बालवुड़ादी जो जत्थ दीसइ सो तत्थ मारिजति । मिति । इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वाएस कडगमद्दो । सह तेणकारिणा मोत्तं वा तं कारिं- | परे राशौ अष्टादशादयः । भग० ९६४ । जो तस्सम आयरिओ गच्छो वा कुलं वा गणो वा तं | | कडजोगि-कृतो योगो-घटना ज्ञानदर्शनचारित्रः सह येन वा वादेति । नि० चू० तृ० ५ अ । स कृतयोगी-गीतार्थः । ओघ० ६८ । कडगाई-कैतवानि । बृ० द्वि० ८८ अ । कडजोगी-कृतयोगी। सूत्रतोऽर्थतश्च छेदग्रन्थधरः । व्य. कडग्गिदाहणं-कटानां विदलवंशादिमयानामग्निः कटा- द्वि० १२३ अ । प्रत्युञ्चारणे समर्थः कृतयोगी । नि. ग्निः, तेन दाहनं कटाग्निदाहनम्; कटेन परिवेष्टितस्य | चू० प्र० ३२२ आ । चउत्थादितवे कतजोगा। नि० बाधनमित्यर्थः । सम० १२६ । चू० प्र० २६ आ । गीतार्थत्यर्थः । वेयावच्चे वा जेणकडच्छुत्ता-दर्वी । नि० चू० प्र० २०२ आ । ऽण्णतावि कडो जोगो सो वा कडजोगी। नि० चू० कडच्छेअ-कटकच्छेदः । ओघ० १८७ । प्र० २०१ आ । गार्हस्थ्ये येन कर्तनं कृतम् । बृ० द्वि० कडच्छेज्ज-कटच्छेद्यम् । कटवत् क्रमच्छेद्यं वस्तु यत्र | ११६ आ । कृतयोगी-गीतार्थः । बृ० द्वि० १६५ आ । विज्ञाने तत्तथा । इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रि- कडड-वनस्पतिविशेषः । भग० ८०४ । यादौ चोपयोगि । जं० प्र० १३६ । कडणं-कटकमदः । बृ० तृ० १६ अ । कडच्छज्ज-द्वासप्ततौ कलासु नवषष्टितमा कला । ज्ञाता० कडणा-त्रट्टिका । भग० ३७६ । कडतड-कटतटम् । गण्डतटम् । ज्ञाता० ६६ । कडजुम्म-कृतयुग्मः । यो हि राशिश्चतुष्काऽपहारेण अप- कडपल्ला-उद्धदरा, धन्नभायणा । नि० चू० द्वि० १७ ह्रियमाणश्चतुःपर्यवसितो भवति स कृतयुग्मः । ठाणा० | आ । २३७, २३८ । कृतं-सिद्धं-पूर्णम्, ततः परस्य राशिसंज्ञा-कडपतना-व्यन्तरीविशेषः । विशे० १०१६ । न्तरस्याऽभावेन न योजःप्रभविवदपुणं यद् युग्मम-कडपयणसिवो कडपूतनाशिवः । दश० १०४ । समराशिविशेषस्तत् कृतयुग्मम् । भग० ७४४ । बतौ- कडपूयणा-कटपूतना । महावीर स्वामिन उपसर्गकृद् व्यजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः । सूर्य० १६७ । न्तरी । आव० २१० । कटपूतना-तपस्विनामवन्दनकडजुम्मकडजुम्मे-यो राशिः सामयिकेन चतुष्काऽपहा- | कारिका व्यन्तरी । दश० ३८ । रेणाऽपह्रियमाणश्चतुष्पर्यवसितो भवति, अपहारसमया कडपोत्ती-यदि कटोऽस्ति ततस्तमन्तराले ददति, अथ स अपि चतुष्कापहारेण चतुष्यर्यवसिता एव; असौ राशिः | नास्ति ततः पोत्ति-चिलिमिनीं ददति । ओघ० ६२ । कृतयुग्मकृतयुग्म इत्यभिधीयते । भग० ६६४ । कडभू-रुक्खो । नि० चू० प्र० १२२ अ । कडजुम्मकलियोगे-कृतयुग्मकल्योजे सप्तदशादयः । भग० | कडय-कटकम् । ओघ० १८० । पर्वततटम् । ज्ञाता० ६३ । ६६४ । कडयपल्ललं-कटकपल्वलम् । पर्वततटव्यवस्थितजलाकडजम्मतेओगे-यो राशिः प्रतिसमयं चतुष्कापहारेणा- | शयविशेषः । ज्ञाता० ६७ । माणस्त्रिपर्यवसान्ते भवति, तत्समयाश्चतुष्पर्यवसिता कडलां-आभरणविशेषः । कनकनिगड:-निगडाकार एवाऽसौ अपह्रियमाणापेक्षया योजः; अपहारसमयापेक्षया पादाभरणविशेषः सौवर्णः सम्भाव्यते, लोके च 'कडलां' तू कृतयुग्म एव; इति कतयुग्मत्र्योज इत्युच्यते । भग० । इति प्रसिद्धः। जं० प्र० १०६ । | कडवल्लो-सट्टती । नि० चू० तृ० ५६ अ । कडजुम्मदावरजुम्मे-पूर्वोक्तराशिभेदसूत्राणि तद्विवरण- | कडवा-करटिका । राज० ५० । सूत्रेभ्योऽवसे यानि । इह च सर्वत्रापि अपहारकसमया- | कडवाई-कृतवादी । ईश्वरेण कृतोऽयं लोक: प्रधानादिपेक्षमाद्यं पदम्, अपह्रियमाणद्रव्यापेक्षं तु द्वितीय- कृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं ( २५१ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248