________________
कडगाई ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ कडवाई
-
-
सव्वे बालवुड़ादी जो जत्थ दीसइ सो तत्थ मारिजति । मिति । इह च तृतीयादारभ्योदाहरणानि कृतयुग्मद्वाएस कडगमद्दो । सह तेणकारिणा मोत्तं वा तं कारिं- | परे राशौ अष्टादशादयः । भग० ९६४ । जो तस्सम आयरिओ गच्छो वा कुलं वा गणो वा तं | | कडजोगि-कृतो योगो-घटना ज्ञानदर्शनचारित्रः सह येन वा वादेति । नि० चू० तृ० ५ अ ।
स कृतयोगी-गीतार्थः । ओघ० ६८ । कडगाई-कैतवानि । बृ० द्वि० ८८ अ ।
कडजोगी-कृतयोगी। सूत्रतोऽर्थतश्च छेदग्रन्थधरः । व्य. कडग्गिदाहणं-कटानां विदलवंशादिमयानामग्निः कटा- द्वि० १२३ अ । प्रत्युञ्चारणे समर्थः कृतयोगी । नि. ग्निः, तेन दाहनं कटाग्निदाहनम्; कटेन परिवेष्टितस्य | चू० प्र० ३२२ आ । चउत्थादितवे कतजोगा। नि० बाधनमित्यर्थः । सम० १२६ ।
चू० प्र० २६ आ । गीतार्थत्यर्थः । वेयावच्चे वा जेणकडच्छुत्ता-दर्वी । नि० चू० प्र० २०२ आ । ऽण्णतावि कडो जोगो सो वा कडजोगी। नि० चू० कडच्छेअ-कटकच्छेदः । ओघ० १८७ ।
प्र० २०१ आ । गार्हस्थ्ये येन कर्तनं कृतम् । बृ० द्वि० कडच्छेज्ज-कटच्छेद्यम् । कटवत् क्रमच्छेद्यं वस्तु यत्र | ११६ आ । कृतयोगी-गीतार्थः । बृ० द्वि० १६५ आ । विज्ञाने तत्तथा । इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रि- कडड-वनस्पतिविशेषः । भग० ८०४ । यादौ चोपयोगि । जं० प्र० १३६ ।
कडणं-कटकमदः । बृ० तृ० १६ अ । कडच्छज्ज-द्वासप्ततौ कलासु नवषष्टितमा कला । ज्ञाता० कडणा-त्रट्टिका । भग० ३७६ ।
कडतड-कटतटम् । गण्डतटम् । ज्ञाता० ६६ । कडजुम्म-कृतयुग्मः । यो हि राशिश्चतुष्काऽपहारेण अप- कडपल्ला-उद्धदरा, धन्नभायणा । नि० चू० द्वि० १७ ह्रियमाणश्चतुःपर्यवसितो भवति स कृतयुग्मः । ठाणा० | आ । २३७, २३८ । कृतं-सिद्धं-पूर्णम्, ततः परस्य राशिसंज्ञा-कडपतना-व्यन्तरीविशेषः । विशे० १०१६ । न्तरस्याऽभावेन न योजःप्रभविवदपुणं यद् युग्मम-कडपयणसिवो कडपूतनाशिवः । दश० १०४ । समराशिविशेषस्तत् कृतयुग्मम् । भग० ७४४ । बतौ- कडपूयणा-कटपूतना । महावीर स्वामिन उपसर्गकृद् व्यजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः । सूर्य० १६७ । न्तरी । आव० २१० । कटपूतना-तपस्विनामवन्दनकडजुम्मकडजुम्मे-यो राशिः सामयिकेन चतुष्काऽपहा- | कारिका व्यन्तरी । दश० ३८ । रेणाऽपह्रियमाणश्चतुष्पर्यवसितो भवति, अपहारसमया कडपोत्ती-यदि कटोऽस्ति ततस्तमन्तराले ददति, अथ स अपि चतुष्कापहारेण चतुष्यर्यवसिता एव; असौ राशिः | नास्ति ततः पोत्ति-चिलिमिनीं ददति । ओघ० ६२ । कृतयुग्मकृतयुग्म इत्यभिधीयते । भग० ६६४ । कडभू-रुक्खो । नि० चू० प्र० १२२ अ । कडजुम्मकलियोगे-कृतयुग्मकल्योजे सप्तदशादयः । भग० | कडय-कटकम् । ओघ० १८० । पर्वततटम् । ज्ञाता० ६३ । ६६४ ।
कडयपल्ललं-कटकपल्वलम् । पर्वततटव्यवस्थितजलाकडजम्मतेओगे-यो राशिः प्रतिसमयं चतुष्कापहारेणा- | शयविशेषः । ज्ञाता० ६७ ।
माणस्त्रिपर्यवसान्ते भवति, तत्समयाश्चतुष्पर्यवसिता कडलां-आभरणविशेषः । कनकनिगड:-निगडाकार एवाऽसौ अपह्रियमाणापेक्षया योजः; अपहारसमयापेक्षया पादाभरणविशेषः सौवर्णः सम्भाव्यते, लोके च 'कडलां' तू कृतयुग्म एव; इति कतयुग्मत्र्योज इत्युच्यते । भग० । इति प्रसिद्धः। जं० प्र० १०६ ।
| कडवल्लो-सट्टती । नि० चू० तृ० ५६ अ । कडजुम्मदावरजुम्मे-पूर्वोक्तराशिभेदसूत्राणि तद्विवरण- | कडवा-करटिका । राज० ५० । सूत्रेभ्योऽवसे यानि । इह च सर्वत्रापि अपहारकसमया- | कडवाई-कृतवादी । ईश्वरेण कृतोऽयं लोक: प्रधानादिपेक्षमाद्यं पदम्, अपह्रियमाणद्रव्यापेक्षं तु द्वितीय- कृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं
( २५१ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org