________________
कट्टकरणं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कडगमहो
-
दारुमयपुत्रिकादिनिर्मापणानि । ज्ञाता० १८० ।। ग्यत्वेन व्यवस्थापितम् । प्रज्ञ० ४०३ । कृतम्। आव० क्ढकरणं-काष्ठकरणम् । क्षेत्रम् । आव० २२७ । आचा० | ५१३ । कर्तुं प्रारब्धम् । पिण्ड० ६३ । कटम् । ओघ० ४२४ ।
१५३ । अनु० १५४ । यत् पुनरुद्धरितं सत् शाल्योदकटुकारे-काष्ठकारः । शिल्पविशेषः । अनु० १४६ ।। नादिकं भिक्षाचरदानाय करम्बादिरूपतया कृतं तत् । कट्टणिप्फण्णं-काष्ठनिष्पन्नम् । मद्यविशेषः । आव० ८५४। । पिण्ड० ७७ । निष्ठितम्-पक्वम् । नि० चू० प्र० ६२ कट्टपाउयारा-काष्ठपादुकाकाराः । प्रज्ञा० ५८ ।
अ. कट:-भोजनविधिः । आव०८५६ । धन्नभायणा । कट्टपेज्जा-मुगादियूषो घृततलिततण्डुलपेया वा । उपा० ३। नि० चू० द्वि० १४७ आ । कट्ठमुद्दा-काष्ठं-काष्ठमयः पुत्तलको न भाषते एवं सोऽपि | कडइत्तओ-कटकस्वामी । आव० ५६० । । मौनावलम्बी जातः । यद्वा मूखरन्ध्राच्छादकं काष्ठ- | कडओ-कटकः । काशीजनपदाधिपः । उत्त० ३७७ । खण्डम, उभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं कडकरणं-कटकरणम । कटनिर्वत्तक-चित्राकरमयोमर्य काष्ठमुद्रा । निरय० २७ ।
पाइल्लगादि । उत्त० १६५ । कृतकरणम्-मुद्रा । वृ० कट्ठविरूढगो-काष्ठविरूढः । आव० ४१३ ।
प्र. ३२ आ। कट्ठसगडिया-काष्ठानां शकटिका । गन्त्री । ज्ञाता० ७६। कडक्ख-कटाक्ष:-आविर्भावकः । जं० प्र०. ५२ । कट्ठसेज्जा-काष्ठशय्या । फलकादिशयनम् । प्रश्न कडवखचिट्टिएहि-कटाक्षचेष्टितः । शृङ्गाराविर्भावक१३७-२८ ।
क्रियाविशेष:-कटाक्षचेष्टितम् । जं० प्र० ५२ । कटुसेट्टी-अर्थजातगृहणेऽयशः । बृ० तृ० १६१ अ ।।
कडग-कटकः । नितम्बभागः । जं० प्र० १६६ । गिरिकट्टहारा-त्रीन्द्रियजीवविशेषः । उत्त० ६६५ । प्रज्ञा०
नितम्बः । जं० प्र० २३७ । आव० ५६० । कटकं४२ । जीवा० ३२।
वंशदलमयम् । अनुत्त०६। कलाचिकाऽऽभरणम् । प्रज्ञा० कट्ठाओ-काष्ठात्-मध्यसारात् । प्रज्ञा० ३६ ।
८८ । जीवा० १६२, २५३ । अनीकम् । उत्त० ४३८ । कट्ठायसेसो-काष्ठावशेषः । शुष्कवृक्षः । उत्त० ३०४ ।
भूषणविधिविशेषः । जीवा० २६८ । आव० ७५६ । कट्टिया-काष्ठिकाः । औप० ६६ ।
कलाचिकाऽभरणविशेषः । भग० ४७७ । कटकानिकट्ठो-काठ:-श्रेष्ठिविशेषः । पारिणामिकीबुद्धौ दृष्टान्तः । |
कङ्कणविशेषाः । उपा० २६ । पर्वतैकदेशाः । ज्ञाता० आव० ४२८ ।
२६ । गण्डौलाः । ज्ञाता० १०० । कटक:-भित्तिकट्ठोले-कृष्टः। हलविदारितः । पिण्ड० ८ ।
प्रदेशः । जं० प्र० २३० । वलयाकारं हस्ताभूषणम् । कट्ठोलो-हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्क
आव० ७०२। कृतक:-अपेक्षितव्यापार: स्वभावनिष्पत्ती श्च क्वचिन्मिश्रः पृथिवीकायः । ओघ० १२६ ।।
भावः । सूत्र० २८३ । खंधावारो। नि० चू० तृ० ५ कठिणगं-कठिनकम् । प्रश्न० १२८ ।।
अ । कडंगर-फलशून्यधान्यम् । ठाणा० ४१६ ।
कडगतड-कटतटानि-वैभारगिरेरेकदेशतटानि । ज्ञाता० कड-छावणथूणादियाण एवमादि कडं भण्णति । नि० चू० प्र० २३० आ । कृतम्-सिद्धम्-पूर्णम् । भग० ७४५ ।
कडगम-कटकमदम् । आव० ६३२ । कटकमदः-परभावितम्-संस्कृतम् । भग० ६६१ । कट:-विदलवंशा
राष्ट्र स्कन्धावारकृतो जनविमर्दः । बृ० द्वि० ४६ अ । दिमयः । सम० १२६ । कृतः-निष्पादित:-राद्धः । नि० चू० द्वि० ४५ आ । पिण्ड० ६५ । निष्ठितभक्तः । ओघ० १८८। निका- कडगमद्दो-पाककुम्भी । नि० चू० प्र० ३०३ अ । परचितम्-सर्वकरणाऽयोग्यत्वेन व्यवस्थापितम् । भग०६०। विसयमाइण्णो, एगस्स रण्णो अभिणिवेसेण अकारिणो चतुष्कम् । सूत्र० ६७ । निकाचितम्-सकलकरणाऽयो- वि गामणगरादिसव्वे विणासेइ ता एगेण कयमकज्जं
( २५० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org