________________
कडवाणि ]
गृहीत्वोत्थितास्तथाकृतवादिनो भण्यन्ते । सूत्र० १२ । कडवाणि - इक्षुयोनलकादिदण्डकाः । आचा० ४११ । कडवालए-अजङ्गमत्वेन गृहपालकाः । बृ० द्वि० १०५ अ० । कडसलागा- कटशलाका । आव ० २२६ ।
कडसीस - कटशीर्षं । पलाशपत्रमयम् । बृ० द्वि० २५३ अ । कडहू - वृक्षविशेषः । बृ० द्वि० २८ आ । कडा - पर्यायार्थतया प्रतिसमयमन्यथात्वाऽवाप्तेः कृताः । सम० १०६ ।
कडाई - पूर्वपरिणामापेक्षया परिणामान्तरेण कृतानि । भग० ५६६ ।
कडाईहिं - इह पदैकदेशात् पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिः । कृता योगाः - प्रत्युपेक्षणादिव्यापारा येषां सन्ति ते कृतयोगिनः । भग० १२७ । कृतयोग्यादिभिः
ज्ञाता० ७७ ।
कडाली - कटालिका । अश्वानां मुखसंयमनोपकरण विशेषो लोहमयः । अनुत्त० ६ । कडासणं- कटः - संस्तारः आसनं- आसन्दकादिविष्टरम् । आचा० १३४ ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
कडाह - बहुपांशुलिकः । तं । कटाहं - कच्छपपृष्ठं भाजनविशेषो वा । अनुत्त० ६ ।
कडाहसंठितो - कटाहसंस्थितः । आवलिकाबाह्यस्य पञ्चमं संस्थानम् । जीवा० १०४ ।
कडि-कटी । आचा० ३८ | कटिः- मध्यभागः कटीरिव । जीवा० १८७ ।
विरिति । जं० प्र० २८ । कटः संजातोऽस्येति कटितः-कटान्तरेणोपरि आवृतः । जीवा० १८७ । कडियs - कटितटम् । मध्यभागः । जीवा० १८७ ।
Jain Education International 2010_05
[ कडुभंड
कडिल्ल - कटाहः । ओघ० ५० । गहनम् । बृ० तृ० १५६ आ । व्य० द्वि० १७५ आ । उपकरणभेदः । दश० १६४ । कटिकः । विशे० १०३७ । मण्डकादिपचनभाजनम् । उपा० २१ । महागहनम् । व्य० प्रo १७८ अ ।
कडिल्लकं - मृन्मयं चनकादिभर्जनपात्रम् । पिण्ड० १६४ । कडिल्लगं - गहनम् । व्य० प्र० २५७ । कडिल्लदेसं - कडिल्लदेशः । गहन प्रदेशः । व्य० प्र० २०५
आ ।
कडु - कटुः । तीक्ष्णः । उत्त० ६५३ ।
कडुअं फलं - कटुकफलम् । अशुभफलं - विपाकदारुणमित्यर्थः ।
दश० १५६ ।
अडुअ-कटुकं । आर्द्रकतीमनादि । दश० १८० । कडुए - कटुकः । रोगविशेषः । कटुकं नागरादि, तदिव यः स कटुकोऽनिष्ट एवेति । भग० ४८४ । वैषद्यच्छेदनकृत् कटुकः । ठाणा० २६ । कटुकम् - अनिष्टम् । औप० ४२ । भग० २३१ ।
कडुओ - अपराधापन्नस्य गोष्ठिकस्य यो दण्डपरिच्छेदकारी स कटुको भण्यते । बृ० द्वि० १६१ । कटुकःशीतातप रोगादिदोषबहुलतया परिणामदारुणः । सूर्य०
१७२ ।
कडिई - कृतयोगी । नि० चू० प्र० १०२ अ । कडिणा-वनस्पतिविशेषः । सूत्र० ३०७ । कडपट्टइल - कटिपट्टकवान् । उत्त० ६८ । कडिपट्टए - करिपट्टकः । आव० ६२६ । कडिपट्टओ-कटिपट्टकः । उत्त० १८ । अणच्छादनम् । बृ० कडुच्छुअं - कडुच्छुकम् - धूपाधानकम् । जं० प्र० ११३ | तृ० १०२ अ । कडुच्छुक - दर्वी । ओघ० १६१ । कडिबंधणं-कटिबन्धनम् । चोलपट्टकः । आचा० २८७ | कडुच्छुग - कडुच्छुकः । तापसभिक्षाभाजनविशेषः । आव ० कडिय - शरीर मध्यभागो कटिः, ततोऽन्यस्यापि मध्यभागः
कडुगतुंबिफलं - कटुक तुम्बीफलम् । प्रज्ञा० ३६४ । कडुगतुंबी - कटुतुम्बी । प्रज्ञा० ३६४ | कडुगफल विवागो - कटुकफलविपाकः । कडुच्छिका - दव | ओघ० १६६ ।
३५६ ।
कडुग - कटाहः । आव ० १६८ । दोसावण्णस्स गोट्ठियस्स दंडपरिच्छेयकारी कडुगो भण्णति । नि० चू० प्र० १५८ आ ।
उत्त० ३०३ ।
कडुच्छ्रय-परिवेषणाद्यर्थो भाजनविशेषः । भग० २३८ । कडुभंड- वेसणं हिंगु मरिचादि, कटुकं शुण्ठ्चादिभाण्डं घटादि इति कटुभाण्डम् । बृ० द्वि० २७१ अ । ( २५२ )
For Private & Personal Use Only
www.jainelibrary.org