Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कउह ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः
[ कक्खड
आ। ककुदम्-स्कन्धदेशविशेषः । ज्ञाता० १६१ । कक्कराइयं-कर्करायितम्-'विषमा धर्मवती' इत्यादिकउह-ककूदम्-स्कन्धासन्नोन्नतदेहावयवलक्षणम् । अन० शय्यादोषोच्चारणम् । आव० ५७४ । १४३ प्रधानः । ज्ञाता० २३३ ।
कक्करि-कर्करी-कलशो महाघटः, करकः प्रतीतः, कर्करीकउही- ककुदम्-स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति स एव विशेषः । जं० प्र० १०१ । ककुदी-वृषभः । अनु० १४३ ।
कक्करी-कर्करी-भाजनविधिविशेषः । जीवा० २६६ । कए-कृतानि-भावितानि । बृ०प्र० १३३अ । कृते-अर्थाय । कक्करे-कर्कर:-कर्करायितकारी । उत्त० ४८६ । दश० ६५।
कक्कस-कर्कशाम्-चविताक्षराम् । आचा० ३८८ । जो कएण-कृते हेतोः । प्रश्न० १२० ।
सीउण्हकोसादिफासो सो सरीरं किसं कुम्वई ति कएणुय-वनस्पतिविशेषः । भग० ८०४ ।
कक्कसो । दश० चू० १२३ । कर्कशाम्-कर्कशद्रव्योपमाम्कएल्लओ-कृतः । आव० ३५६, ६६६ ।
अनिष्टामित्यर्थः । भग० २३१ । रौद्रदुःखम् । भग० ३०५ । कओ-कृत: । विहितः । ज्ञाता० ७०, १६२ । कर्कशा-अतिशयोक्त्या मत्सरपूर्वा भाषा। दश० २१३ । कओगो-छत्तो । नि० चू० प्र० २८४ अ ।
कर्कशद्रव्यमिव कर्कशोऽनिष्ट इत्यर्थः । भग० ४८४ । ककाणओ-मर्माणि । सूत्र० १३६ ।
कर्कश:-अतिदुस्सहः । जीवा० १०३ । ककार-खकार-गकार-घकार-ङकार -प्रविभक्ति- कक्कायरिय-ककुदाचार्याः । नवपद० अनुत्त ।
नामा-पञ्चःशो नाट्यविधिः । जीवा० २४७ 1 कक्कावंस-वंशवृक्षविशेषः । भग० ८०२ । ककुयं-ककुदम्-अंसकूटम् । जं० प्र० ५२६ । कवकेय-म्लेच्छविशेषः । प्रज्ञा० ५५ । ककुष्ठा-तृतीयं क्षुद्रकुष्ठम् । प्रश्न० १६१ । आचा० २३५। कक्को-सो दव्वसंजोगेण वा असंजोगेण वा भवति। नि० कुदम्-स्कंन्धशिखरम् । विपा० ४६ ।
चू० द्वि० ११८आ। उव्वलयं अट्टगमादी । दश० चू० १०१ । कहा-ककुदानि-चिह्नानि । ठाणा० ३०४। कक्कोडई-वल्लीविशेषः । प्रज्ञा० ३२ । कर्क-कलकम्-पापं माया वा । प्रश्न० २७ । लोध्रा- कक्कोडए-चतुर्थोऽनुवेलन्धरनागराजः तस्यैवाऽऽवासपर्वतः । दिद्रव्यसमुदायेन शरीरोद्वर्तनकम् । सूत्र० १८१ । उव्व- ठाणा० २२६ । कर्कोटकः-अनुवेलन्धरनागराजाऽवासलणयं द्रव्यसंयोगेन वा कक्कं । नि० चू० प्र० ११६ भूतः पर्वतः लवणसमुद्रे ऐशान्यां दिश्यस्ति, तन्निवासी आ । कल्क:-प्रसूत्यादिषु रोगेषु क्षारपातनम्, अथवा नागराजः, वरुणस्य पुत्रस्थानीयदेवः । भग० १६६ । आत्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनम्। प्रथमोऽनुवेलन्धरनागराजः, तस्यैवाऽऽवासपर्वतश्च । जीवा० व्य० प्र० १६३ अ । कल्क:-चन्दनकल्कादि: । दश० |
३१३ । २०६ । कल्कम्-माया-कपटम् । सम० ७१ । हिंसा
कक्कोलं-औषधिविशेषः । आव० ८११ । दिरूपं पापम् । भग० ५७३ । कर्कः-ब्रह्मदत्तस्य तृतीयः
कक्कोलयं-स्वादिमे दृष्टान्तः । नि० चू० द्वि० ६० अ । प्रासादः । उत्त० ३८५ ।
कक्ख-कक्षा । जीवा० २७५ । भूजमूलम् । प्रश्न० ८४ ।
कक्खग-कक्षाक: । तं० । कक्कगुरुगं-कल्कगुरुकम्-माया । प्रश्न० ३० । .
कक्खड-कर्कशम्-कर्कशद्रव्यमिवाऽनिष्टम् । प्रश्न. १५६ । कक्कणा-कल्कं-पापं माया वा तत्करणं कल्कना प्रश्न० २६ ।
रुक्षादिगुणसमन्वितम् । ओघ० ५० । कर्कशद्रव्यमिवाऽकक्करणता-कर्करणता-शय्योपध्यादिदोषोद्भावनगर्भ प्रल
निष्टेत्यर्थः । ज्ञाता०६८ । निष्ठुरो बलवत्वात् । ज्ञाता० पनम् । ठाणा० १४६ ।
१६२ । अवमौदर्यम् । बृ० तृ० १२४ अ । पासट्टितेहि कक्करणया-जो घडीजंतगं व वाहिज्जमाणं करगरेइ सा | विओसविज्जतिमाणा वि णोवसमंति । नि० चू० प्र० कक्करणया । दश० चू० १५ ।
२१६ आ । ( २४७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248