Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
कंबलं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः-.
[ कउओ
दश० १६६ ।
कांस्य:-द्रव्यमानविशेषः । उपा० ४८ । कांस्यभाजनकंबल-कम्बल:-मथुरायां जिनदासस्य वृषभजीवः । बृ० जातिः । जीवा० २८० । ज्ञाता० ४६ । त्रपुक-ताम्र
तृ० १६० आ । नौरक्षकः । आव० १६७, १६६ ।। संयोगजम् । प्रश्न० १५२ । देवकीसुतघातको मथुराधिकंबलक डे-कम्बलमेव । ठाणा० २७३ । कम्बलकट: ।। पतिः । सूत्र० ३०८ ।। आव० २८६ ।
कंसकारे-अष्टादशश्रेणिषु चतुर्दशः । जं० प्र० १६४ । कंबलकिर्दु-ऊर्णमयं कम्बलं जीनादि । भग० ६२८ ।। कंसणाभे-कंसनाभः । अष्टाशीतौ महाग्रहेषु त्रयोविंशतिकंबलगाणि-वरूविशेषाः । आचा० ३६३ ।
तमः । जं० प्र० ५३५ । कबलरयणं-कम्बलरत्नम् । उत्त० १०५ । कम्बलरत्नं । कंसताला-कंस्यताला:-कंसालियाः । जीवा० २६६ । वस्त्रविशेषः । व्य० प्र० १६४ अ। पञ्चेन्द्रियनिष्पन्नं कंसपाए-कंसपात्रम्-तिलकादि । दश० २०३ । चक्रवर्ति रत्नम् । आचा० ३६२ ।।
कंसवण्णाभे-कंसवर्णाभः । अष्टाशीतौ महान कंबलसाडए-कम्बलरूपः शाटक: कम्बलशाटकः । प्रज्ञा० । शतितमः । जं० प्र० ५३५ ।
| कंसवण्णे-अष्टाशीतिमहाग्रहेषु त्रयोविंशतितमः ठाणा ७६। कंबला-वस्त्र विशेषः । अनु० २५३ । सास्ना। विपा० ४६ । कंसवन्नामे-अष्टाशीतिमहाग्रहेषु चतुर्विंशतितमः । ठाणा० कंबिया-कम्बिका । आव० । ४१७ । कंबिका-पृष्टका ।। ७६ । जीवा० २३७ ।
कंसालिया-कांस्यतालाः । जीवा० २६६ । । कंबिसंस्तारकः-शय्यासंस्तारके द्वितीयो भेदः । व्य० द्वि० | कंसिका:-लत्तिया-वाद्यविशेषः । ठाणा०६३ । २८४ अ ।
क-क:-आत्मा । भग० २६६ । कंबुं-विमानविशेषः । सम० २२ ।
कह-कति–कतिविधम् । भग० १४२ । कियन्तः । अनु० कंबुग्गीयं-विमानविशेषः । सम० २२ ।
२५६ । क्वचित्-संयमस्थानावसरे धर्मोपधिप्रत्यूपेक्षणादौ। कंबुवरसरिसा-कम्बुवरसदृशी - उन्नततया वलियोगेन च दश० २८३ । प्रधानशङ्खसन्निभा । जीवा० २७२ ।
कइए-क्रयिक:-ग्राहकः । भग० २२६ । धारणबादरवनस्पतिकायविशेषः । प्रज्ञा०३४।
-कतिकृत्व:-कियतो वारान् । उत्त० २३० । य-काम्बोज:-कम्बोजदेशोद्भवोऽश्वः । उत्त० ३४८ ।। कइतवियं-कृत्रिमम् । आचा० १७८ । कम-आहाकम्मं । नि० चू० प्र० ९३ अ ।
कइत्थो-कतिथः । आव० ५५६ । कमंतसाला-छहादिया जत्थ कम्म विज्जति सा कम्मंत-कइभाग-कतिभाग:-कतिथो भागः । प्रज्ञा० ५०३ । साला गिहं वा। नि० चू० प्र० २६५ अ ।
कइया-क्रयिकाः । दश० ६१ । कंमादि-कर्मादिना । ठाणा० ३३१ ।
कइयवं-कैतवम् । आव० ६३२ । कमिया-कर्मणो जाता कर्मजा-बद्धेः तृतीयभेदः । आव० कइरसारए-करीरसारः । प्रज्ञा० ३६० ।
कइल्लए-कृते। बृ० तृ० ६२ अ। कंमोवधी-पहाणा तीव्रकर्मोदये वर्तमाना इत्यर्थः । नि० | कइलिया-कृता । उत्त० ८६ । चू० प्र० २८६ आ ।
कइवयं-कतिपयम् । आव० २६२ । कंस कांस्यम्-कांस्यभाजनम् । उत्त० ३१६ । अष्टा- कइंसिरं-कतिशिरः-कति शिरांसि तत्र भवन्ति । आव०
शीतिमहाग्रहेषु द्वाविंशतितमः । जं० प्र० ५३५। ठाणा० | ५११ । ७६ । कंसम्-करोटकादि। दश० २०३ । कंस:-कृष्ण- | कउ-ऋतुशब्देनेह प्रतिमा-अभिग्रहविशेषाः । उपा० २६ । वैरी । प्रश्न० ७५ । मथुरायां राजा । दश० ३६ । कउओ-कायाको वेषपरावर्तकारी नटः । बृ० तृ० १२७
( २४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248