________________
कंबलं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः-.
[ कउओ
दश० १६६ ।
कांस्य:-द्रव्यमानविशेषः । उपा० ४८ । कांस्यभाजनकंबल-कम्बल:-मथुरायां जिनदासस्य वृषभजीवः । बृ० जातिः । जीवा० २८० । ज्ञाता० ४६ । त्रपुक-ताम्र
तृ० १६० आ । नौरक्षकः । आव० १६७, १६६ ।। संयोगजम् । प्रश्न० १५२ । देवकीसुतघातको मथुराधिकंबलक डे-कम्बलमेव । ठाणा० २७३ । कम्बलकट: ।। पतिः । सूत्र० ३०८ ।। आव० २८६ ।
कंसकारे-अष्टादशश्रेणिषु चतुर्दशः । जं० प्र० १६४ । कंबलकिर्दु-ऊर्णमयं कम्बलं जीनादि । भग० ६२८ ।। कंसणाभे-कंसनाभः । अष्टाशीतौ महाग्रहेषु त्रयोविंशतिकंबलगाणि-वरूविशेषाः । आचा० ३६३ ।
तमः । जं० प्र० ५३५ । कबलरयणं-कम्बलरत्नम् । उत्त० १०५ । कम्बलरत्नं । कंसताला-कंस्यताला:-कंसालियाः । जीवा० २६६ । वस्त्रविशेषः । व्य० प्र० १६४ अ। पञ्चेन्द्रियनिष्पन्नं कंसपाए-कंसपात्रम्-तिलकादि । दश० २०३ । चक्रवर्ति रत्नम् । आचा० ३६२ ।।
कंसवण्णाभे-कंसवर्णाभः । अष्टाशीतौ महान कंबलसाडए-कम्बलरूपः शाटक: कम्बलशाटकः । प्रज्ञा० । शतितमः । जं० प्र० ५३५ ।
| कंसवण्णे-अष्टाशीतिमहाग्रहेषु त्रयोविंशतितमः ठाणा ७६। कंबला-वस्त्र विशेषः । अनु० २५३ । सास्ना। विपा० ४६ । कंसवन्नामे-अष्टाशीतिमहाग्रहेषु चतुर्विंशतितमः । ठाणा० कंबिया-कम्बिका । आव० । ४१७ । कंबिका-पृष्टका ।। ७६ । जीवा० २३७ ।
कंसालिया-कांस्यतालाः । जीवा० २६६ । । कंबिसंस्तारकः-शय्यासंस्तारके द्वितीयो भेदः । व्य० द्वि० | कंसिका:-लत्तिया-वाद्यविशेषः । ठाणा०६३ । २८४ अ ।
क-क:-आत्मा । भग० २६६ । कंबुं-विमानविशेषः । सम० २२ ।
कह-कति–कतिविधम् । भग० १४२ । कियन्तः । अनु० कंबुग्गीयं-विमानविशेषः । सम० २२ ।
२५६ । क्वचित्-संयमस्थानावसरे धर्मोपधिप्रत्यूपेक्षणादौ। कंबुवरसरिसा-कम्बुवरसदृशी - उन्नततया वलियोगेन च दश० २८३ । प्रधानशङ्खसन्निभा । जीवा० २७२ ।
कइए-क्रयिक:-ग्राहकः । भग० २२६ । धारणबादरवनस्पतिकायविशेषः । प्रज्ञा०३४।
-कतिकृत्व:-कियतो वारान् । उत्त० २३० । य-काम्बोज:-कम्बोजदेशोद्भवोऽश्वः । उत्त० ३४८ ।। कइतवियं-कृत्रिमम् । आचा० १७८ । कम-आहाकम्मं । नि० चू० प्र० ९३ अ ।
कइत्थो-कतिथः । आव० ५५६ । कमंतसाला-छहादिया जत्थ कम्म विज्जति सा कम्मंत-कइभाग-कतिभाग:-कतिथो भागः । प्रज्ञा० ५०३ । साला गिहं वा। नि० चू० प्र० २६५ अ ।
कइया-क्रयिकाः । दश० ६१ । कंमादि-कर्मादिना । ठाणा० ३३१ ।
कइयवं-कैतवम् । आव० ६३२ । कमिया-कर्मणो जाता कर्मजा-बद्धेः तृतीयभेदः । आव० कइरसारए-करीरसारः । प्रज्ञा० ३६० ।
कइल्लए-कृते। बृ० तृ० ६२ अ। कंमोवधी-पहाणा तीव्रकर्मोदये वर्तमाना इत्यर्थः । नि० | कइलिया-कृता । उत्त० ८६ । चू० प्र० २८६ आ ।
कइवयं-कतिपयम् । आव० २६२ । कंस कांस्यम्-कांस्यभाजनम् । उत्त० ३१६ । अष्टा- कइंसिरं-कतिशिरः-कति शिरांसि तत्र भवन्ति । आव०
शीतिमहाग्रहेषु द्वाविंशतितमः । जं० प्र० ५३५। ठाणा० | ५११ । ७६ । कंसम्-करोटकादि। दश० २०३ । कंस:-कृष्ण- | कउ-ऋतुशब्देनेह प्रतिमा-अभिग्रहविशेषाः । उपा० २६ । वैरी । प्रश्न० ७५ । मथुरायां राजा । दश० ३६ । कउओ-कायाको वेषपरावर्तकारी नटः । बृ० तृ० १२७
( २४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org